Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
yadi cettāmasaṃ karma tyaktvā karmasu jāyate |
tadā jñānamayo yogī jīvatāṃ mokṣadāyakaḥ || 1 ||
[Analyze grammar]

yadā nirmamatā dehe yadā cittaṃ sunirmalam |
yadā harau bhaktiyogastadā bandho na karmaṇā || 2 ||
[Analyze grammar]

kurvanneva hi karmāṇi manaḥ śāṃtaṃ nṛṇāṃ yadā |
tadā yogamayī siddhirjāyate nātra saṃśayaḥ || 3 ||
[Analyze grammar]

gurutvaṃ sthānamasakṛdanubhūya mahāmatiḥ |
jīvanviṣṇutvamāsādya karma saṃgātpramucyate || 4 ||
[Analyze grammar]

karmāṇi nityajātāni nityanaimittikāni ca |
icchayā naiva sevyāni duḥkhatāpavivṛddhaye || 5 ||
[Analyze grammar]

karmaṇāmīśitāraṃ ca viṣṇuṃ viddhi maheśvari |
tasminsaṃtyajya sarvāṇi saṃsārānmucyate'khilāt || 6 ||
[Analyze grammar]

etadeva paraṃ jñānametadeva paraṃ tapaḥ |
etadeva paraṃ śreyo yatkṛṣṇe karmaṇo'rpaṇam || 7 ||
[Analyze grammar]

ayaṃ hi nirmalo yogo nirguṇaḥ sa udāhṛtaḥ |
tadviṣṇoḥ karma janitaṃ śubhatva pratipādanam || 8 ||
[Analyze grammar]

tāvadbhramaṃti saṃsāre pitaraḥ piṃḍatatparāḥ |
yāvatkule bhaktiyutaḥ sto naiva prajāyate || 9 ||
[Analyze grammar]

tāvaddvijāni garjaṃti tāvadgarjati pātakam |
tāvattīrthānyanekāni yāvadbhaktiṃ na viṃdati || 10 ||
[Analyze grammar]

sa eva jñānavāṃlloke yogināṃ prathamo hi saḥ |
mahākratūnāmāhartā haribhaktiyuto hi saḥ || 11 ||
[Analyze grammar]

nimiṣaṃ nirnayanmeṣaṃ yogaḥ samabhijāyate |
vāṇījaye yoginastu gomedhaśca prakīrtitaḥ || 12 ||
[Analyze grammar]

manaso vijaye nityamaśvamedhaphalaṃ labhet |
kalpanāvijayānnityaṃ yajñaṃ sautrāmaṇiṃ labhet || 13 ||
[Analyze grammar]

dehasyotsarjanānnityaṃ narayajñaḥ prakīrtitaḥ |
paṃceṃdriyapaśūnhatvā'nagnau śīrṣe ca kuṇḍale || 14 ||
[Analyze grammar]

gurūpadeśavidhinā brahmabhūtatvamaśnute |
sa yogī niyatāhārodaṇḍatritayadhārakaḥ || 15 ||
[Analyze grammar]

tridaṃḍī sa tu vijñeyo jñāte deve niraṃjane |
manodaṇḍaḥ karmadaṇḍo vāgdaṃḍo yasya yoginaḥ || 16 ||
[Analyze grammar]

sa yogī brahmarūpeṇa jīvanneva samāpyate |
ajñānī bādhyate nityaṃ karmabhirbaṃdhanātmakaiḥ || 17 ||
[Analyze grammar]

kurvanneva hi karmāṇi jñānī muktiṃ prayāti hi |
yadā hi gurubhiḥ sthānaṃ brahmaṇaḥ pratipādyate || 18 ||
[Analyze grammar]

tadaiṣa muktimāpnoti dehastiṣṭhati kevalam |
yāvadbrahmaphalāvāptyai prayāti puruṣottamaḥ || 19 ||
[Analyze grammar]

tāvatkarmamayī vṛttirbrahma vṛkṣāṃtarābhavet |
avāṃtarāṇi parvāṇi jñeyāni munibhiḥ sadā || 20 ||
[Analyze grammar]

mokṣamārgo dvijaiścaiva śrutismṛtisamuccayāt |
mokṣo'yaṃ nagarākāraścaturdvāra samākulaḥ || 21 ||
[Analyze grammar]

dvārapālāstatra nityaṃ catvārastu śamādayaḥ |
ta eva prathamaṃ sevyā manujairmākṣadāyakāḥ || 22 ||
[Analyze grammar]

śamaśca sadvicāraśca saṃtoṣaḥ sādhusaṃgamaḥ |
ete vai hastagā yasya tasya siddhirna dūrataḥ || 23 ||
[Analyze grammar]

yogasiddhirviṣṇubhaktyā saddharmācaraṇena ca |
prāpyate manujairdevi hyetajjñānamalaṃ viduḥ || 24 ||
[Analyze grammar]

jñānārthaṃ ca bhramanmartyo vidyāsthāneṣu sarvaśaḥ |
sadyo jñānaṃ sadguruto dīpārciriva nirmalā || 25 ||
[Analyze grammar]

muhūrtamātramapi yo layaṃ ciṃta yati dhruvam |
tasya pāpasahasrāṇi vilayaṃ yāṃti tatkṣaṇāt || 26 ||
[Analyze grammar]

rāgadveṣau parityajya krodhalobhavivarjitaḥ |
sarvatra samadarśī ca viṣṇubhaktasya darśanam || 27 ||
[Analyze grammar]

sarveṣāmapi jīvānāṃ dayā yasya hṛdi sthirā |
śaucācārasamāyukto yogī duḥkhaṃ na viṃdati || 281 ||
[Analyze grammar]

māyādhipaṭalairhīno mithyā vastuvirāgavān |
kusaṃsargavihīnaśca yogasiddheśca lakṣaṇam || 29 ||
[Analyze grammar]

mamatāvahnisaṃyogo narāṇāṃ tāpadāyakaḥ |
utpannaḥ śamanaṃ tasya yogināṃ śāṃticāraṇam || 30 ||
[Analyze grammar]

indriyāṇāmathoddhṛtya manasaiva niṣedhayet |
yathā lohena lohaṃ ca gharṣitaṃ tīkṣṇatāṃ vrajet || 31 ||
[Analyze grammar]

buddhirhi dvividhā dehe deyā grāhyā viśuddhidā |
saṃsāraviṣayā tyājyā parabrahmaṇi sā śubhā || 32 ||
[Analyze grammar]

ahaṃkāro yathā devi pāpapuṇyapradāyakaḥ |
jñāte tattve śubhaphale kṛtaḥ saṃdhāya nānyathā || 33 ||
[Analyze grammar]

śyāmalaṃ ca upasthaṃ ca rūpātītānnarāḥ śivam |
hṛdisthaṃ siraśisthaṃ ca dvayaṃ baddhavimuktaye || 34 ||
[Analyze grammar]

etadakṣaramavyakamamṛtaṃ sakalaṃ tava |
rūparūpaviṣṇurūparūpamūrtiniveditam || 36 ||
[Analyze grammar]

evaṃ jñātvā vimucyeta yogī saṃsārabandhanāt |
gurūpadeśādgṛhastho labhate nānyathā kvacit || 36 ||
[Analyze grammar]

yadā guruḥ prasannātmā tasya viśvaṃ prasīdati |
guruśca toṣito yena saṃtuṣṭāḥ pitṛdevatāḥ || 37 ||
[Analyze grammar]

gurūpadeśaḥ pratimā sadvicāraḥ same manaḥ |
kriyā ca jñānasahitā mokṣasiddherhi lakṣaṇam || 38 ||
[Analyze grammar]

kriyāpatirviṣṇureva svayameva hi niṣkri yaḥ |
sa ca prāṇavirūpāya dvādaśākṣaravījakaḥ || 39 ||
[Analyze grammar]

dvādaśākṣarakaṃ cakraṃ sarvapāpanibarhaṇam |
duṣṭānāṃ damanaṃ caiva parabrahmapradāyakam || 40 ||
[Analyze grammar]

etadeva paraṃ brahma dvādaśākṣararūpadhṛk |
mayā prakāśitaṃ devi skande hi vimalaṃ tava || 41 ||
[Analyze grammar]

etatsāraṃ yogināṃ dhyānarūpaṃ bhaktigrāhyaṃ śraddhayā cintayecca |
cāturmāsye janmakoṭyāṃ ca jātaṃ pāpaṃ dagdhvā muktidaḥ kaiṭabhāriḥ || 42 ||
[Analyze grammar]

brahmovāca |
etasminnagare tatra kṣīrasāgaramadhyataḥ |
ujjahāra vimānāgre tejobhārābhipīḍitaḥ || 43 ||
[Analyze grammar]

uro bāhukṛtiṃ kurvansānnidhyaṃ samupāgataḥ |
mahāmatsyo'jñātapūrvaḥ sannidhāne'nahaṃkṛtiḥ || 44 ||
[Analyze grammar]

huṃkāragarbhe matsyaṃ ca dṛṣṭvā taṃ sa maheśvaraḥ |
tejasā staṃbhayāmāsa vākyametaduvāca ha || 45 ||
[Analyze grammar]

kastvaṃ matsyodarasthaśca devo yakṣo'tha mānuṣaḥ |
kathaṃ jīvasi dehāṃtargato mama vada prabho || 46 ||
[Analyze grammar]

matsya uvāca |
ahaṃ matsyodare kṣiptaḥ samudre kṣīrasaṃbhave |
mātrā tu pitṛvākyena nāyaṃ mama kulānvitaḥ || 47 ||
[Analyze grammar]

kulakṣayabhayāttena jātaṃ svakulanāśanam |
gaṃḍāṃtayogajanito bālo na gṛhakarmakṛt || 48 ||
[Analyze grammar]

iti mātrā duḥkhitayā nirastaḥ śṛṇu vaṃśajaḥ |
jhaṣeṇāpi gṛhīto'smi kālo me'tra mahānabhūt || 49 ||
[Analyze grammar]

tava vākyāmṛtairebhirjñānayogo mahānabhūt |
tena tvaṃ sakalo jñāto mayā mūrto'tha mūrttagaḥ || 50 ||
[Analyze grammar]

anujñāṃ mama deveśa dehi niṣkramaṇāya ca |
yathā'haṃ pitṛpo brahmanbhavānyāścāpi lakṣyate || 51 ||
[Analyze grammar]

hara uvāca || vipro'si sutarūpo'si pūjyosyāsi babhāṣataḥ |
bahirniṣkrama vegena staṃbhito'si mahājhaṣaḥ || 52 ||
[Analyze grammar]

tato'sau śirasā jāta utkleśānmatsyayojitaḥ |
tato hi vikṛtaṃ vaktraṃ kṣaṇādbahirupāgataḥ || 53 ||
[Analyze grammar]

rūpavānpratimāyukto matsyagaṃdhena saṃyutaḥ |
somakāṃtisamastatra hyabhavaddivyagaṃdhabhāk || 854 ||
[Analyze grammar]

umāpi praṇataṃ cāmuṃ sutaṃ svotsaṃgabhājanam |
cakāra tasya nāmāpi haraḥ paramaharṣitaḥ || 895 ||
[Analyze grammar]

yasmānmatsyodarājjāto yogināṃ pravaro hyayam |
tasmāttu matsya nātheti loke khyāto bhaviṣyati || 56 ||
[Analyze grammar]

acchedyaḥ syānnaratanurjñānayogasya pāragaḥ |
nirmatsaro'pi nirdvaṃdvo nirāśo brahmasevakaḥ || 57 ||
[Analyze grammar]

jīvanmuktaśca bhavitā bhuvanāni caturdaśa |
ityuktaśca maheśānaṃ praṇamaṃśca punaḥpunaḥ |
maheśvareṇa sahito maṃdarācalamāyayau || 58 ||
[Analyze grammar]

brahmovāca |
kṛtvā pradakṣiṇaṃ devīṃ skandamāliṃgya so'gamat || 59 ||
[Analyze grammar]

tataḥ sā pārvatī hṛṣṭā prāpya jñānamanuttamam |
evaṃ sā paramāṃ siddhiṃ praṇavasyaprabhā janam || 60 ||
[Analyze grammar]

sā prāpya jagatāṃ mātā dvādaśākṣarajāṃbunā |
imāṃ matsyendranāthasya cotpattiṃ yaḥ śṛṇoti ca || 61 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa so'śvamedhaphalaṃ labhet || 62 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhsryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye matsyendranāthotpattikathanaṃ nāma triṣaṣṭyuttaradviśatatamo'dhyāyaḥ || 263 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 263

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: