Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
kārtikeyaśca pārvatyāḥ prāṇebhyaścātivallabhaḥ |
saṃkrīḍati samīpastho nānāceṣṭābhirudyataḥ || 1 ||
[Analyze grammar]

raktakāṃtirmahātejāḥ ṣaṇmukho'dbhuta vikramaḥ |
kvacidgāyati cātyarthaṃ kvacinnṛtyati svecchayā || 2 ||
[Analyze grammar]

mātaraṃ pitaraṃ dṛṣṭvā vinayāvanataḥ kvacit |
kvacicca gaṃgāpuline sikatālepanākṛtiḥ || 3 ||
[Analyze grammar]

gaṇaiḥ saha vicinvāno vividhānvanabhūruhān |
evaṃ prakrīḍitastasya divasāḥ paṃca jajñire || 4 ||
[Analyze grammar]

tato devā mahendrādyāstārakatrāsavidrutāḥ |
stuvantaḥ śaṃkaraṃ sarve tārakasya jighṛkṣayā || 5 ||
[Analyze grammar]

cakruḥ kumāraṃ senānyaṃ jāhnavyāṃ svagaṇaiḥ surāḥ |
sasvanurdevavādyāni puṣpavarṣaṃ papāta ha || 6 ||
[Analyze grammar]

vahnistu svāṃ dadau śaktiṃ himavānvāhanaṃ dadau |
sarvadevasamudbhūtagaṇakoṭisamāvṛtaḥ || 7 ||
[Analyze grammar]

praṇamya munisaṃghebhyaḥ prayayau ripuvigrahe |
tāmravatyāṃ nagaryāṃ ca śaṃkhaṃ dadhmau pratāpavān || 8 ||
[Analyze grammar]

tatastārakasainyasya daityadānavakoṭayaḥ |
samājagmustasya purācchaṃkhanādabhayāturāḥ || 9 ||
[Analyze grammar]

svavāhanasamārūḍhāḥ saṃyatā baladarpitāḥ |
devāḥ sarve'pi yuyudhuḥ skandatejopabṛṃhitāḥ || 10 ||
[Analyze grammar]

tadā dānavasainyāni nijaghāna ca sarvaśaḥ |
viṣṇucakreṇa te chinnāḥ petururvyāṃ sahasraśaḥ || 11 ||
[Analyze grammar]

tato bhagnāśca śataśo dānavā nihatāstadā |
nadyaḥ śoṇitasaṃbhūtā jātā bahuvidhāmune || 12 ||
[Analyze grammar]

tadbhagnaṃ dānavabalaṃ dṛṣṭvā sa yuyudhe raṇe |
babhaṃja sadyo deveśo bāṇajālairanekadhā || 13 ||
[Analyze grammar]

śaktināyudhya gaṃginyāścikṣepa kṛṣṇapreritāḥ |
sarathaṃ ca sayaṃtāraṃ cakre taṃ bhasmasātkṣaṇāt || 14 ||
[Analyze grammar]

śeṣāḥ pātālamagamanhataṃ dṛṣṭvā'tha tārakam |
tato devagaṇāḥ sarve śasaṃsustasya vikramam || 15 ||
[Analyze grammar]

devadundubhayo neduḥ puṣpavṛṣṭistathā'bhavat |
te labdhavijayāḥ sarve maheśvarapurogamāḥ || 16 ||
[Analyze grammar]

siṣicuḥ sarvadevānāṃ senāpatye ṣaḍānanam |
tataḥ skaṃdaṃ samāliṃgya pārvatī harṣagadgadā || 17 ||
[Analyze grammar]

māṃgalyāni tadā cakre svasakhībhiḥ samāvṛtā |
evaṃ ca tārakaṃ hatvā saptame'hani bālakaḥ || 18 ||
[Analyze grammar]

maṃdarācalamāsādya pitarau saṃpraharṣayan |
uvāca sakalaṃ skandaḥ paramānaṃdanirbharaḥ || 19 ||
[Analyze grammar]

kāle dārakriyāṃ tasya cintayāmāsa śaṃkaraḥ |
sa uvāca prasannātmā gāṃgeyamamitadyutim || 20 ||
[Analyze grammar]

prāptaḥ kālastava vibho pāṇigrahaṇasaṃmataḥ |
kuru dārānsamāsādya dharmaste puṃsasaṃmataḥ || 21 ||
[Analyze grammar]

krīḍasva vividhairbhogairvimānaiḥ saha kāmikaiḥ |
tacchrutvā bhagavānskandaḥ pitaraṃ vākyamabravīt |
ahameva hi sarvatra dṛśyaḥ sarvagaṇeṣu ca |
dṛśyādṛśyapadārtheṣu kiṃ gṛhṇāmi tyajāmi kim || 23 ||
[Analyze grammar]

yāḥ striyaḥ sakalā viśve pārvatyā tāḥ samā hi me |
narāḥ sarve'pi deveśa bhavadvattānvilokaye || 24 ||
[Analyze grammar]

tvaṃ gururmāṃ ca rakṣasva punarnarakamajjanāt |
yena jñātamidaṃ jñānaṃ tvatprasādādakhaṃḍitam || 25 ||
[Analyze grammar]

punareva mahāghorasaṃsārābdhau nimajjaye |
dīpahasto yathā vastu dṛṣṭvā tatkaraṇaṃ tyajet || 26 ||
[Analyze grammar]

tathā jñānamadhiprāpya yogī tyajati saṃsṛtim |
jñātvā sarvagataṃ brahma sarvajña parameśvara || 27 ||
[Analyze grammar]

nivarttaṃte kriyāḥ sarvā yasya taṃ yoginaṃ viduḥ |
viṣaye lubdhacittānāṃ vane'pi jāyate ratiḥ || 28 ||
[Analyze grammar]

sarvatra samadṛṣṭīnāṃ gehe muktirhi śāśvatī |
jñānameva maheśāna manuṣyāṇāṃ sudurlabham || 29 ||
[Analyze grammar]

labdhaṃ jñānaṃ kathamapi paṃḍito naiva pātayet |
nāhamasmi na mātā me na pitā na ca bāṃdhavaḥ || 30 ||
[Analyze grammar]

jñānaṃ prāpya pṛthakbhāvamāpanno bhuvaneṣvaham |
prāpyaṃ bhāgamidaṃ daivātprabhāvāttava nārhasi || 31 ||
[Analyze grammar]

vaktumevaṃvidhaṃ vākyaṃ mumukṣorme na saṃśayaḥ |
yadāgrahaparā devī punaḥpunarabhāṣata || 32 ||
[Analyze grammar]

tadā tau pitarau natvā gato'sau krauñcaparvatam |
tatrāśrame mahāpuṇye cacāra paramaṃ tapaḥ || 33 ||
[Analyze grammar]

jajāpa paramaṃ brahma dvādaśākṣarabījakam |
pūrvaṃ dhyānena sarvāṇi vaśīkṛtyendriyāṇi ca || 34 ||
[Analyze grammar]

mamatāṃ saṃviyujyātha jñānayogamavāptavān |
siddhayastasya nirvighnā aṇimādyā yadā'gatāḥ || 35 ||
[Analyze grammar]

tadā tāsāṃ gaṇā kruddho vākyametaduvāca ha |
mamāpi du्ṣṭabhāvena yadi yūyamupāgatāḥ || 36 ||
[Analyze grammar]

tadāsmatsamaśāṃtānāṃ nābhibhūtiṃ kariṣyatha |
evaṃ jñātvā maheśo'pi yato jñānamahodayam || 37 ||
[Analyze grammar]

matto'pi jñānayogenaskando'pyadhikabhāvabhṛt |
vismayāviṣṭahṛdayaḥ pārvatīmanuśiṣṭavān || 38 ||
[Analyze grammar]

putraśokaparāṃ comāṃ śubhairvākyāmṛtairharaḥ |
cāturmāsasya māhātmyaṃ sarvapāpapraṇāśanam || 39 ||
[Analyze grammar]

maheśvaro vā madhukaiṭabhārirhṛdyāśrito dhyānamayo'dvitīyaḥ |
abhedabuddhyā paramārtihaṃtā ripuḥ sa evātipriyo bhavettataḥ || 40 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ kathitaṃ viprāścāturmāsyasamudbhavam |
māhātmyaṃ vistareṇaiva kimanyacchrotumicchatha || 41 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye tārakāsuravadho nāma catuḥṣaṣṭyuttaradviśatatamo'dhyāyaḥ || 264 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 264

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: