Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
etasminnaṃtare śambhurgaṇaiḥ sarvaiḥ samāvṛtaḥ |
indrādyaiśca suraiḥ sarveḥ krodhasaṃraktalocanaḥ |
jagāma vṛṣamāruhya purīṃ caivāmarāvatīm || 1 ||
[Analyze grammar]

aṃdhako'pi samālokya saṃprāptāṃ devavāhinīm |
sagaṇāṃ ca mahādevaṃ paritoṣaṃ paraṃ gataḥ || 2 ||
[Analyze grammar]

niścakrāmātha yuddhāya balena caturaṃgiṇā |
varaṃ syaṃdanamāruhya suśvetāśvavahaṃ śubham || 3 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ devānāṃ dānavaiḥ saha |
gaṇaiśca vikṛtākārairmṛtyuṃ kṛtvā nivartanam || 4 ||
[Analyze grammar]

ekavarṣasahasrāṃtaṃ yāvadyuddhamavartata |
dinedine kṣayaṃ yāṃti tatra devā na dānavāḥ |
tato varṣasahasrāṃte saṃkruddhaḥ śaśiśekharaḥ |
triśūlena samudyamya svahastena vyabhedayat || 6 ||
[Analyze grammar]

sa viddho'pi svayaṃ tena triśūlena mahāsuraḥ |
brahmaṇo varamāhātmyānnaiva prāṇaiviryujyate || 7 ||
[Analyze grammar]

tato bhūyo'pi cotthāya cakre yuddhaṃ mahātmanā |
jaghāna ca sa saṃkruddho viśeṣeṇa bahūngaṇān || 8 ||
[Analyze grammar]

śaṃkaraṃ tāḍayāmāsa gadāghātairmuhurmuhuḥ || 9 ||
[Analyze grammar]

evaṃ varṣasahasrāṃtamabhūtsārddhaṃ pinākinā |
raudraṃ yuddhamandhakasya sarvalokabhayāvaham || 10 ||
[Analyze grammar]

triśūlabhinno daityaḥ sa yadā mṛtyuṃ na gacchati |
utthāyotthāya kurute prahārāngadayā balī || 11 ||
[Analyze grammar]

tathā taṃ śaṃkaro jñātvā mṛtyunā parivarjitam |
brahmaṇo varadānena sarveṣāṃ ca divaukasām || 12 ||
[Analyze grammar]

tato nirbhidya śūlāgraiḥ protkṣipya gaganāṃgaṇe |
chatravaddhārayāmāsa laṃbamānamadhomukham |
akṣaradrudhiraṃ bhūmau gātrebhyo varṣmasaṃbhavam || 13 ||
[Analyze grammar]

yāvadvarṣasahasrāṃte carmāsthi snāyureva ca |
dhātutrayaṃ sthitaṃ tasya naṣṭamanyaccatuṣṭayam || 14 ||
[Analyze grammar]

sa jñātvā bala saṃhīnamātmānaṃ dhātusaṃkṣayāt |
sāmopāyaṃ tataścake stutvā sārdhaṃ pinākinā || 15 ||
[Analyze grammar]

andhaka uvāca |
na tvaṃ devo mayā jñāto vāgduṣṭena durātmanā |
īdṛgvīryasamopetastadyuktaṃ bhavatā kṛtam || 16 ||
[Analyze grammar]

anurūpaṃ madāṃdhasyāvivekasya surottama |
svavīryamadayuktasya viveka rahitasya ca || 17 ||
[Analyze grammar]

durvinītaḥ śriyaṃ prāpya vidyāmaiśvaryamevaca |
na tiṣṭhati ciraṃ kālaṃ yathā'haṃ madagarvitaḥ || 18 ||
[Analyze grammar]

pāpo'haṃ pāpakarmā'haṃ pāpātmā pāpasaṃbhavaḥ |
trāhi māṃ deva īśāna sarvapāpaharo bhava || 19 ||
[Analyze grammar]

duḥkhito'haṃ varāko'haṃ dīno'haṃ śaktivarjitaḥ |
trātumarhasi māṃ deva prapannaṃ śaraṇaṃ vibho || 20 ||
[Analyze grammar]

duṣṭo'haṃ pāpayukto'haṃ sāṃprataṃ parameśvara |
tena buddhiriyaṃ jātā tavopari mamānagha || 21 ||
[Analyze grammar]

sarvapāpakṣaye jāte śive bhavati bhāvanā || 22 ||
[Analyze grammar]

nāmamātramapi tryakṣa yaste kīrtayati prabho |
so'pi muktimavāpnoti kiṃ punaḥ pūjane rataḥ || 23 ||
[Analyze grammar]

tava pūjā vihīnānāṃ dinānyāyāṃti yāṃti ca |
yāni deva mṛtānāṃ ca tāni yāṃti na jīvatām || 24 ||
[Analyze grammar]

kuṣṭhī vā rogayukto vā paṃgurvā badhiro'pi vā |
mā bhūttasya kule janma śaṃbhuryatra na devatā || 25 ||
[Analyze grammar]

tasmānmocaya māṃ deva svāgataṃ kuru sāṃpratam |
gato me dānavo bhāvastyaktaṃ rājyaṃ tathā vibho || 26 ||
[Analyze grammar]

tyaktāḥ putrāśca pautrāśca patnyaśca vibhavaiḥ saha |
triḥ satyena suraśreṣṭha tava pādau spṛśāmyaham || 27 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā jñātvā taṃ gatakalmaṣam |
uttārya śanakaiḥ śūlādvinayāvanataṃ sthitam || 28 ||
[Analyze grammar]

tato nāma svayaṃ cakre bhṛṃgirīṭiriti prabhuḥ |
abravīcca sadā me tvaṃ vallabhaḥ saṃbhaviṣyasi || 29 ||
[Analyze grammar]

nandino'pi gajāsyasya mahākālasya putraka |
tiṣṭha saumya mayā saukhyaṃ na smariṣyasi bāṃdhavān || 30 ||
[Analyze grammar]

sa tatheti pratijñāya praṇamya śaśiśekharam |
tasthau sarvagaṇairyuktaḥ prabhusaṃśrayasaṃyutaḥ || 31 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvara kṣetramāhātmye bhṛṃgīriṭyutpattivarṇanaṃnāmaikonatriṃśaduttaradviśatatamo'dhyāyaḥ || 229 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 229

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: