Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tacchrutvā vacanaṃ tasya triśaṃkormunipuṃgavaḥ |
viśvāmitro'bravīdvākyaṃ kiṃcillajjāsamanvitaḥ || 1 ||
[Analyze grammar]

mā viṣādaṃ mahīpāla viṣaye'tra kariṣyasi |
anenaiva śarīreṇa tvāṃ nayiṣyāmyahaṃ divam || 2 ||
[Analyze grammar]

tattatkarma kariṣyāmi svargārthe nṛpasattama |
tavābhīṣṭaṃ kariṣyāmi kiṃ vā yāsyāmi saṃkṣayam || 3 ||
[Analyze grammar]

evamuktvā paraṃ kopaṃ kṛtvopari divaukasām |
uvāca ca tato raudraṃ pratyakṣaṃ tasya bhūpateḥ || 4 ||
[Analyze grammar]

yathā mayā dvijatvaṃ hi svayamevārjitaṃ balāt |
tathā sṛṣṭiṃ kariṣyāmi svakīyāṃ nātra saṃśayaḥ || 5 ||
[Analyze grammar]

tatastaṃ sa samālokya śaṃkaraṃ śaśiśekharam |
praṇamya vidhivadbhaktyā stutiṃ cakre mahāmuniḥ || 6 ||
[Analyze grammar]

viśvāmitra uvāca |
jaya deva jayāciṃtya jaya pārvativallabha |
jaya kṛṣṇa jagannātha jaya kṛṣṇa jagadguro || 7 ||
[Analyze grammar]

jayāciṃtya jayāmeya jayānaṃta jayācyuta |
jayāmara jayājeya jayāvyaya sureśvara || 8 ||
[Analyze grammar]

jaya sarvaga sarveśa jaya sarvasurāśraya |
jaya sarvajanadhyeya jaya sarvāghanāśana || 9 ||
[Analyze grammar]

tvaṃ dhātā ca vidhātā ca tvaṃ kartā tvaṃ ca rakṣakaḥ |
caturvidhasya deveśa bhūtagrāmasya śaṃkara || 10 ||
[Analyze grammar]

yathā tilasthitaṃ tailaṃ yathā dadhigataṃ ghṛtam |
tathaivādhiṣṭhitaṃ kṛtsnaṃ tvayā guptena vai jagat || 11 ||
[Analyze grammar]

tvaṃ brahmā tvaṃ hṛṣīkeśastvaṃ śakrastvaṃ hutāśanaḥ |
tvaṃ yajñastvaṃ vaṣaṭkārastvamindustvaṃ divākaraḥ || 12 ||
[Analyze grammar]

athavā bahunoktena kiṃ stavena tava prabho |
samāsādeva vakṣyāmi vibhūtiṃ śrutinoditām || 13 ||
[Analyze grammar]

yatkiṃcittriṣu lokeṣu sthāvaraṃ jaṃgamaṃ vibho |
tatsarvaṃ bhavatā vyāptaṃ kāṣṭhaṃ havyabhujā yathā || 14 ||
[Analyze grammar]

śrībhagavānuvāca |
parituṣṭo'smi bhadraṃ te varaṃ prārthaya sanmune |
yatte hṛdi sthitaṃ nityaṃ sarvaṃ dāsyāmyasaṃśayam || 15 ||
[Analyze grammar]

viśvāmitra uvāca |
yadi tuṣṭosi deveśa yadi deyo varo mama |
tanme syātsṛṣṭimāhātmyaṃ tvatprasādānmaheśvara || 16 ||
[Analyze grammar]

evamastviti taṃ coktvā bhagavānvṛṣabhadhvajaḥ |
sarvairgaṇaiḥ samāyuktastataścādarśanaṃ gataḥ || 17 ||
[Analyze grammar]

viśvāmitro'pi tatraiva sthito dhyānaparāyaṇaḥ |
cakre caturvidhāṃ sṛṣṭiṃ sparddhayā haṃsagāminaḥ || 18 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvakṣetramāhātmye triśaṃkūpākhyāne viśvāmitravaralabdhirnāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: