Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tacchrutvā brahmaṇo vākyaṃ viśvāmitro ruṣānvitaḥ |
pitāmahamuvācedaṃ paśya me tapaso balam || 1 ||
[Analyze grammar]

yājayitvā triśaṃkuṃ taṃ vidhivaddakṣiṇāvatā |
yajñenātrā nayiṣyāmi paśyataste pitāmaha || 2 ||
[Analyze grammar]

evamuktvā drutaṃ gatvā viśvāmitro dharātalam |
cakāra yājane yatnaṃ triśaṃkoḥ sumahātmanaḥ || 3 ||
[Analyze grammar]

dadau dīkṣāṃ samāhūya brāhmaṇānvedapāragān |
yatrakarmocite kāle tasminneva vane śubhe || 4 ||
[Analyze grammar]

babhūva sa svayaṃ dhīmānadhvaryuryajñakarmaṇi |
tasminhotā ca śāṃḍilyo brahmā gautama eva ca || 5 ||
[Analyze grammar]

āgnīdhraścyavano nāma maitrāvaruṇaḥ kārmikaḥ |
udgātā yājñavalkyaśca pratihartā ca jaiminiḥ || 6 ||
[Analyze grammar]

prastotā śaṃkuvarṇaśca tathonnetā ca gālavaḥ |
pulastyo brāhmaṇācchaṃsī hotā gargo munīśvaraḥ || 7 ||
[Analyze grammar]

neṣṭā caiva tathātristu acchāvāko bhṛguḥ svayam |
tānsarvānṛtvijaścakre triśaṃkuḥ śraddhayānvitaḥ || 8 ||
[Analyze grammar]

vāsobhirmukuṭaiścaiva keyūraiḥ samalaṃkṛtān |
kṛtvā keśaparityāgaṃ dadhatkṛṣṇājinaṃ tathā || 9 ||
[Analyze grammar]

aiṇaśṛṅgasamāyuktaḥ payovrataparāyaṇaḥ |
dīrghasatrāya tānsarvānyojayāmāsa vai tataḥ || 10 ||
[Analyze grammar]

evaṃ tasminpravṛtte ca dīrghasatre yathocite |
ājagmurbrāhmaṇā divyā vedavedāṃgapāragāḥ || 11 ||
[Analyze grammar]

tathānye tārkikāścaiva gṛhasthāḥ kautukānvitāḥ |
dīnāṃdhakṛpaṇāścaiva ye cānye naṭanartakāḥ || 12 ||
[Analyze grammar]

dīyatāṃ dīyatāmāśu eteṣāmetadeva hi |
bhujyatāṃbhujyatāṃ lokāḥ prasādaḥ kriyatāmiti || 13 ||
[Analyze grammar]

ityeṣa ninadastatra śrūyate satataṃ mahān |
yajñavāṭe sadā tasminnānyaścaiva kadācana || 14 ||
[Analyze grammar]

tatra sasyamayāḥ śailā dṛśyaṃte parikalpitāḥ |
suvarṇasya ca rūpyasya ratnānāṃ ca viśeṣataḥ || 15 ||
[Analyze grammar]

dānārthaṃ brāhmaṇeṃdrāṇāmasaṃkhyāścāpi dhenavaḥ |
tathaiva vājino dāṃtā madonmattā mahāgajāḥ || 16 ||
[Analyze grammar]

samaṃtātkalpitāstatra dṛśyaṃte parvatopamāḥ |
vartamāne mahāyajñe tasminneva suvistare || 17 ||
[Analyze grammar]

āhūtā yajñabhāgāya nābhigacchaṃti devatāḥ |
kevalaṃ vahnivaktreṇa tasya gṛhṇaṃti taddhaviḥ || 18 ||
[Analyze grammar]

evaṃ dvādaśavarṣāṇi yajatastasya bhūpateḥ |
vyatītāni na saṃprāptamabhīṣṭaṃ manasaḥ phalam || 19 ||
[Analyze grammar]

tataścāvabhṛthasnānaṃ kṛtvā satrasamāptijam |
ṛtvijastarpayitvā tāndakṣiṇābhiryathārhataḥ || 20 ||
[Analyze grammar]

visasarja samastāṃśca tathānyānapi saṃgatān |
saṃbaṃdhino vayasyāṃśca triśaṃkurmunisattamāḥ || 21 ||
[Analyze grammar]

tataḥ provāca vinato viśvāmitraṃ munīśvaram |
sa bhūpo vrīḍayā yuktaḥ praṇipātapuraḥ saram || 22 ||
[Analyze grammar]

tvatprasādānmayā prāptaṃ dīrghasatrasamudbhavam |
paripūrṇaphalaṃ brahmandurlabhaṃ sarvamānavaiḥ || 23 ||
[Analyze grammar]

tathā jātiḥ punarlabdhā bhūyo naṣṭāpi sanmune |
tvatprasādena viprarṣe caṃḍālatvaṃ praṇāśitam || 24 ||
[Analyze grammar]

paraṃ me duḥkhamevaikaṃ hṛdi śalyamivārpitam |
anenaiva śarīreṇa yanna prāptaṃ triviṣṭapam || 25 ||
[Analyze grammar]

upahāsaṃ kariṣyaṃti vasiṣṭhasya sutā mune |
adya vyartha śramaṃ śrutvā māmaprāptaṃ triviṣṭapam || 26 ||
[Analyze grammar]

tathā tadvacanaṃ satyaṃ vasiṣṭhasya vyavasthitam |
yattenoktaṃ na yajñena sadehairgamyate divi || 27 ||
[Analyze grammar]

so'haṃ tapaḥ kariṣyāmi sāṃprataṃ vanamāśritaḥ |
na kariṣyāmi bhūyo'pi rājyaṃ putraniveditam || 28 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye triśaṃkūpākhyāne viśvāmitreṇa triśaṃkoḥ saśarīrasvargārohaṇāya dvādaśavārṣikayajñakaraṇaṃnāma pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: