Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra revāyā dakṣiṇe taṭe |
krośadvayāntare tīrthaṃ matṛtīrthādanuttamam || 1 ||
[Analyze grammar]

nāmnā haṃseśvaraṃ puṇyaṃ vaimanasyavināśanam |
kaśyapasya kule jāto haṃso dākṣāyaṇīsutaḥ || 2 ||
[Analyze grammar]

brahmaṇo vāhanaṃ jātaḥ purā taptvā tapo mahat |
saikadā vidhinirdeśaṃ vinā vaiyagryamāsthitaḥ || 3 ||
[Analyze grammar]

abhibhūtaḥ śivagaṇaiḥ praṇanāśa yudhiṣṭhira |
dakṣayajñapramathane kāṃdiśīko vidhiṃ vinā || 4 ||
[Analyze grammar]

brahmaṇā saṃsṛto'pyāśu nāyāti sa yadā khagaḥ |
tadā taṃ śaptavānbrahmā pātayāmāsa vai padāt || 5 ||
[Analyze grammar]

tataḥ sa śaptamātmānaṃ matvā haṃsastvarānvitaḥ |
pitāmahamupāgamya praṇipatyedamabravīt || 6 ||
[Analyze grammar]

haṃsa uvāca |
tiryagyonisamutpannaṃ bhavāñchaptuṃ na cārhati |
svabhāva eva tiryakṣu vivekavikalaṃ manaḥ || 7 ||
[Analyze grammar]

tathāpi deva pāpo'smi yadahaṃ svāminaṃ tyaje |
kiṃ tu dhāvadbhiratyugrairgaṇaiḥ śārvaiḥ pitāmaha |
sahasāhaṃ bhayākrāntastrastastyaktvā palāyitaḥ || 8 ||
[Analyze grammar]

adyāpi bhayamevāhaṃ paśyannasmi vibho puraḥ |
tena smṛto'pi bhavatā nāvrajaṃ bhavadantike || 9 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ |
tiryañcaṃ māṃ pāpinaṃ mūḍhabuddhiṃ prabho puraḥ patitaṃ pāhi pāhi || 10 ||
[Analyze grammar]

eko devastvaṃ hi sargasya kartā nānāvidhaṃ sṛṣṭametattvayaiva |
ahaṃ sṛṣṭastvīdṛśo yattvayā vai so'yaṃ doṣo dhātaraddhā tavaiva || 11 ||
[Analyze grammar]

śāpasya vānugrahasyāpi śaktastvatto nānyaḥ śaraṇaṃ kaṃ vrajāmi |
sevādharmādvicyutaṃ dāsabhūtaṃ capeṭairhantavyaṃ vai tāta māṃ trāhi bhaktam || 12 ||
[Analyze grammar]

vidyāvidye tvatta evāvirāstāṃ dharmādharmau sadasaddyurniśe ca |
nānābhāvāñjagatastvaṃ vidhatsestaṃ tvāmekaṃ śaraṇaṃ vai prapadye || 13 ||
[Analyze grammar]

eko'si bahurūpo'si nānācitraikakarmataḥ |
niṣkarmākhilakarmāsi tvāmataḥ śaraṇaṃ vraje || 14 ||
[Analyze grammar]

namonamo vareṇyāya varadāya namonamaḥ |
namo dhātre vidhātre ca śaraṇyāya namonamaḥ || 15 ||
[Analyze grammar]

śikṣākṣaraviyukteyaṃ vāṇī me stauti kiṃ vibho |
kā śaktiḥ kiṃ parijñānamidamuktaṃ kṣamasva me || 16 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ |
śikṣā dattā tavaiveyaṃ mā viṣādaṃ kṛthāḥ khaga || 17 ||
[Analyze grammar]

tapasā śodhayātmānaṃ yathā śāpāntamāpnuyāḥ |
revāsevāṃ kuru snātvā sthāpayitvā maheśvaram |
acireṇaiva kālena tataḥ saṃsthānamāpsyasi || 18 ||
[Analyze grammar]

yacceṣṭvā bahubhiryajñaiḥ samāptavaradakṣiṇaiḥ |
gosvarṇakoṭidānaiśca tatphalaṃ sthāpite śive || 19 ||
[Analyze grammar]

brahmaghno vā surāpo vā svarṇahṛdgurutalpagaḥ |
revātīre śivaṃ sthāpya mucyate sarvapātakaiḥ || 20 ||
[Analyze grammar]

tasmādbhargasarittīre sthāpayitvā triyambakam |
viyuktaḥ sarvadoṣaistvaṃ yāsyase padamuttamam || 21 ||
[Analyze grammar]

evamuktaḥ sa vidhinā hṛṣṭatuṣṭaḥ khagottamaḥ |
tathetyuktvā jagāmāśu narmadātīramuttamam || 22 ||
[Analyze grammar]

tapastaptvā kiyatkālaṃ sthāpayāmāsa śaṅkaram || 23 ||
[Analyze grammar]

svanāmnā bharataśreṣṭha haṃseśvaramanuttamam |
pūjayitvā paraṃ sthānaṃ prāptavānkhagasattamaḥ || 24 ||
[Analyze grammar]

tatra haṃseśvare tīrthe gatvā snātvā yudhiṣṭhira |
pūjayetparameśānaṃ sa pāpaiḥ parimucyate || 25 ||
[Analyze grammar]

stuvannekamanā devaṃ na dainyaṃ prāpnuyātkvacit |
śrāddhaṃ dīpapradānaṃ ca brāhmaṇānāṃ ca bhojanam |
dattvā śaktyā nṛpaśreṣṭha svargaloke mahīyate || 26 ||
[Analyze grammar]

trikālamekakālaṃ vā yo bhaktyā pūjayecchivam |
navaprasūtāṃ dhenuṃ ca dattvā pārtha dvijottame |
ṣaṣṭivarṣasahasrāṇi śivaloke mahīyate || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 221

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: