Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
tato gaccheddharādhīśa loṭaṇeśvaramuttamam |
uttare narmadākūle sarvapātakanāśanam || 1 ||
[Analyze grammar]

tatkṣaṇādeva tatsarvaṃ saptajanmārjitaṃ tvagham |
naśyate devadevasya darśanādeva tannṛpa || 2 ||
[Analyze grammar]

bālyātprabhṛti yatpāpaṃ yauvane cāpi yatkṛtam |
tatsarvaṃ vilayaṃ yāti devadevasya darśanāt || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āścaryabhūtaṃ lokeṣu narmadācaritaṃ mahat |
tvayā vai kathitaṃ vipra sakalaṃ pāpanāśanam || 4 ||
[Analyze grammar]

yadekaṃ paramaṃ tīrthaṃ sarvatīrthaphalapradam |
śrotumicchāmi tatsarvaṃ dayāṃ kṛtvā vadāśu me || 5 ||
[Analyze grammar]

ye keciddurlabhāḥ praśnāstriṣu lokeṣu sattama |
tvatprasādena te sarve śrutā me saha bāndhavaiḥ || 6 ||
[Analyze grammar]

etamekaṃ paraṃ praśnaṃ sarvapraśnavidāṃ vara |
śrutvāhaṃ tvatprasādena yatra yāmi sabāndhavaḥ || 7 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sādhusādhu mahāprājña yasya te matirīdṛśī |
durlabhaṃ triṣu lokeṣu tasya te nāsti kiṃcana || 8 ||
[Analyze grammar]

dharmamarthaṃ ca kāmaṃ ca mokṣaṃ ca bharatarṣabha |
kāle kāle ca yo vetti kartavyastena dhīmatā || 9 ||
[Analyze grammar]

tasmātte sampravakṣyāmi praśnasyāsyottaraṃ śubham |
yacchrutvā sarvapāpebhyo mucyante bhuvi mānavāḥ || 10 ||
[Analyze grammar]

narmadā saritāṃ śreṣṭhā sarvatīrthamayī śubhā |
viśeṣaḥ kathitastasyā revāsāgarasaṅgame || 11 ||
[Analyze grammar]

āgacchantīṃ nṛpaśreṣṭha dṛṣṭvā revāṃ mahodadhiḥ |
praṇamya ca punardevīṃ saṅgame revayā saha || 12 ||
[Analyze grammar]

saṃcintya manasā keyamiti māṃ vai saridvarā |
jñātvā saṃcintya manasā revāṃ liṅgodbhavāṃ parām || 13 ||
[Analyze grammar]

luṭhanvai sammukhastāta gato revāṃ mahodadhiḥ |
samudre narmadā yatra praviṣṭāsti mahānadī || 14 ||
[Analyze grammar]

tatra devādhidevasya samudre liṅgamutthitam |
liṅgodbhūtā mahābhāgā narmadā saritāṃ varā || 15 ||
[Analyze grammar]

layaṃ gatā tatra liṅge tena puṇyatamā hi sā |
narmadāyāṃ vasannityaṃ narmadāmbu pibansadā |
dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine || 16 ||
[Analyze grammar]

saṅgame tatra yaḥ snātvā loṭaṇeśvaramarcayet |
so'śvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ || 17 ||
[Analyze grammar]

vācikaṃ mānasaṃ pāpaṃ karmaṇā yatkṛtaṃ nṛpa |
loṭaṇeśvaramāsādya sarvaṃ vilayatāṃ vrajet || 18 ||
[Analyze grammar]

kārttikyāṃ tu viśeṣeṇa kathitaṃ śaṅkareṇa tu |
tacchṛṇuṣva nṛpaśreṣṭha sarvapāpāpanodanam || 19 ||
[Analyze grammar]

samprāptāṃ kārttikīṃ dṛṣṭvā gatvā tatra nṛpottama |
caturdaśyāmupoṣyaiva snātvā vai narmadājale || 20 ||
[Analyze grammar]

saṃtarpya pitṛdevāṃśca śrāddhaṃ kṛtvā yathāvidhi |
rātrau jāgaraṇaṃ kuryātsampūjya loṭaṇeśvaram || 21 ||
[Analyze grammar]

saphalaṃ jīvitaṃ tasya saphalaṃ tasya ceṣṭitam |
paṅgavaste na sandeho janma teṣāṃ nirarthakam || 22 ||
[Analyze grammar]

ekāgramanasā yaistu na dṛṣṭo loṭaṇeśvaraḥ |
piśācatvaṃ viyonitvaṃ na bhavettasya vai kule || 23 ||
[Analyze grammar]

saṅgame tatra yo gatvā snānaṃ kṛtvā yathāvidhi |
puṇyaiścaiva tathā kuryādgītairnṛtyaiḥ prabodhanam || 24 ||
[Analyze grammar]

tataḥ prabhātāṃ rajanīṃ dṛṣṭvā natvā mahodadhim |
āmantrya snānavidhinā snānaṃ tatra tu kārayet || 25 ||
[Analyze grammar]

oṃ namo viṣṇurūpāya tīrthanāthāya te namaḥ |
sānnidhyaṃ kuru me deva samudra lavaṇāmbhasi |
ityāmantraṇamantraḥ || 26 ||
[Analyze grammar]

agniśca tejo mṛḍayā ca deho reto'dhā viṣṇuramṛtasya nābhiḥ |
evaṃ bruvan pāṇḍava satyavākyaṃ tato'vagāheta patiṃ nadīnām |
iti snānamantraḥ || 27 ||
[Analyze grammar]

ājanmaśatasāhasraṃ yatpāpaṃ kṛtavānnaraḥ |
sakṛtsnānādvyapoheta pāpaughaṃ lavaṇāmbhasi || 28 ||
[Analyze grammar]

anyathā hi kuruśreṣṭha devayonirasau vibhuḥ |
kuśāgreṇāpi vibudhairna spraṣṭavyo mahārṇavaḥ || 29 ||
[Analyze grammar]

sarvaratnapradhānastvaṃ sarvaratnākarākara |
sarvāmarapradhāneśa gṛhāṇārghaṃ namo'stu te |
iti arvamantra || 30 ||
[Analyze grammar]

pitṛdevamanuṣyāṃśca saṃtarpya tadanantaram |
uttīrya tīre tasyaiva pañcabhirdvijapuṃgavaiḥ || 31 ||
[Analyze grammar]

śrāddhaṃ samācaretpaścāllokapālānurūpibhiḥ |
kṛtvāgre lokapālāṃstu pratiṣṭhāpya yathāvidhi || 32 ||
[Analyze grammar]

sampūjya ca yathānyāyaṃ tāneva brāhmaṇaiḥ saha |
sukṛtaṃ duṣkṛtaṃ paścāttebhyaḥ sarvaṃ nivedayet || 33 ||
[Analyze grammar]

bālyātprabhṛti yatpāpaṃ kṛtaṃ vārdhakayauvane |
prakhyāpayitvā tebhyo'gre lokapālānnimantrayet || 34 ||
[Analyze grammar]

bālyātprabhṛti yatkiṃcitkṛtamā janmato'śubham |
viprebhyaḥ kathitaṃ sarvaṃ tatsāṃnidhyaṃ sthiteṣu me || 35 ||
[Analyze grammar]

ityuktvā sa luṭhetpaścāttebhyo'greṇa ca sammukham |
anumānya ca tānpañca paścātsnānaṃ samācaret || 36 ||
[Analyze grammar]

śrāddhaṃ ca kāryaṃ vidhivatpitṛbhyo nṛpasattama |
evaṃ kṛte nṛpaśreṣṭha sarvapāpakṣayo bhavet || 37 ||
[Analyze grammar]

jijñāsārthaṃ tu yaḥ kaścidātmānaṃ jñātumicchati |
śubhāśubhaṃ ca yatkarma tasya niṣṭhāmimāṃ śṛṇu || 38 ||
[Analyze grammar]

snātvā tatra mahātīrthe luṭhamāno vrajennaraḥ |
pāpakarmānyato yāti dharmakarmā vrajennadīm || 39 ||
[Analyze grammar]

pāpakarmā tato jñātvā pāpaṃ me pūrvasaṃcitam |
snātvā tīrthavare tasmindānaṃ dadyādyathāvidhi || 40 ||
[Analyze grammar]

loṭaṇeśvaramabhyarcya sarvapāpaiḥ pramucyate |
avakragamanaṃ gatvā mucyate sarvapātakaiḥ || 41 ||
[Analyze grammar]

tasmātsarvaprayatnena jñātvaivaṃ nṛpasattama |
snātavyaṃ mānavaistatra yatra saṃnihito haraḥ || 42 ||
[Analyze grammar]

evaṃ snātvā vidhānena brāhmaṇān vedapāragān |
pūjayetpṛthivīpāla sarvapāpopaśāntaye || 43 ||
[Analyze grammar]

evaṃ guṇaviśiṣṭaṃ hi tattīrthaṃ nṛpasattama |
tasya tīrthasya māhātmyaṃ śṛṇuṣvaikamanā nṛpa || 44 ||
[Analyze grammar]

tatra tīrthe naraḥ snātvā saṃtarpya pitṛdevatāḥ |
śrāddhaṃ yaḥ kurute tatra pitḥṇāṃ bhaktibhāvitaḥ || 45 ||
[Analyze grammar]

dānaṃ dadāti viprebhyo gobhūtilahiraṇyakam |
ṣaṣṭivarṣasahasrāṇi koṭirvarṣaśatāni ca || 46 ||
[Analyze grammar]

vimānavaramārūḍhaḥ svargaloke mahīyate |
narmadāsarvatīrthebhyaḥ snāne dāne ca yatphalam || 47 ||
[Analyze grammar]

tatphalaṃ samavāpnoti revāsāgarasaṅgame |
suvarṇaṃ rajataṃ tāmraṃ maṇimauktikabhūṣaṇam || 48 ||
[Analyze grammar]

govṛṣaṃ ca mahīṃ dhānyaṃ tatra dattvākṣayaṃ phalam |
śubhasyāpyaśubhasyāpi tatra tīrthe na saṃśayaḥ || 49 ||
[Analyze grammar]

tatra tīrthe naraḥ kaścitprāṇatyāgaṃ yudhiṣṭhira |
karoti bhaktyā vidhivattasya puṇyaphalaṃ śṛṇu || 50 ||
[Analyze grammar]

koṭivarṣaṃ tu varṣāṇāṃ krīḍitvā śivamandire |
vedavedāṅgavidvipro jāyate vimale kule || 51 ||
[Analyze grammar]

putrapautrasamṛddho'sau dhanadhānyasamanvitaḥ |
sarvavyādhivinirmukto jīvecca śaradāṃśatam || 52 ||
[Analyze grammar]

api dvādaśayātrāsu somanāthe yadarcite |
kārttikyāṃ kṛttikāyoge tatpuṇyaṃ loṭaṇeśvare || 53 ||
[Analyze grammar]

gayā gaṅgā kurukṣetre naimiṣe puṣkare tathā |
tatpuṇyaṃ labhate pārtha loṭaṇeśvaradarśanāt || 54 ||
[Analyze grammar]

yaḥ śṛṇoti naro bhaktyā paṭhyamānamidaṃ śubham |
sarvapāpavinirmukto rudralokaṃ sa gacchati || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 220

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: