Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
caturthaṃ sampravakṣyāmi devasya caritaṃ mahat |
śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate || 1 ||
[Analyze grammar]

kapālī kānthiko bhūtvā yathā sa vyacaranmahīm |
piśācairrākṣasairbhūtairḍākinīyoginīvṛtaḥ || 2 ||
[Analyze grammar]

bhairavaṃ rūpamāsthāya pretāsanaparigrahaḥ |
trailokyasyābhayaṃ dattvā cacāra vipulaṃ tapaḥ || 3 ||
[Analyze grammar]

āṣāḍhī tu kṛtā tatra hyāṣāḍhīnāma viśrutam |
kanthā muktā tato'nyatra devena parameṣṭhinā || 4 ||
[Analyze grammar]

tadāprabhṛti rājendra sa kantheśvara ucyate |
tasya darśanamātreṇa hyaśvamedhaphalaṃ labhet || 5 ||
[Analyze grammar]

devo mārge punastatra bhramate ca yadṛcchayā |
vikrīṇāti balākāro dṛṣṭvā cokto hareṇa tu || 6 ||
[Analyze grammar]

yadi bhadra na cetkopaṃ karoṣi mayi sāmpratam |
balābhirbhara me liṅgaṃ dadāmi bahu te dhanam || 7 ||
[Analyze grammar]

evamukto'tha devena sa vaṇiglobhamohitaḥ |
yojayāmāsa balakā liṅge cottamamadhyamān || 8 ||
[Analyze grammar]

tāvadyāvatkṣayaṃ sarve gatāḥ kāle susaṃcitāḥ |
sthitaṃ samunnataṃ liṅgaṃ dṛṣṭvā śokamupāgamat || 9 ||
[Analyze grammar]

kṛtvā tu khaṇḍakhaṇḍāni sa devaḥ parameśvaraḥ |
uvāca prahasanvākyaṃ taṃ dṛṣṭvā gatasādhvasam || 10 ||
[Analyze grammar]

na ca me pūritaṃ liṅgaṃ yāsyāmi yadi manyase |
dadāmi tatra vittaṃ te yadi liṅgaṃ prapūritam || 11 ||
[Analyze grammar]

vaṇiguvāca |
adhanyaḥ kṛtapuṇyo'haṃ nigrāhyaḥ parameśvara |
tava priyamakurvāṇaḥ śociṣye śāśvatīḥ samāḥ || 12 ||
[Analyze grammar]

etacchrutvā vacastasya vaṇikputrasya bhārata |
asaṃkṣayaṃ dhanaṃ dattvā sthitastatra maheśvaraḥ || 13 ||
[Analyze grammar]

tadā prabhṛti rājendra balākairiva bhūṣitam |
pratyayārthaṃ sthitaṃ liṅgaṃ lokānugrahakāmyayā || 14 ||
[Analyze grammar]

devena racitaṃ pārtha krīḍayā supratiṣṭhitam |
devamārgamiti khyātaṃ triṣu lokeṣu viśrutam |
paśyan prapūjayan vāpi sarvapāpaiḥ pramucyate || 15 ||
[Analyze grammar]

devamārge tu yo gatvā pūjayedbalākeśvaram |
pañcāyatanamāsādya rudralokaṃ sa gacchati || 16 ||
[Analyze grammar]

devamārge mṛtānāṃ tu narāṇāṃ bhāvitātmanām |
na bhavetpunarāvṛttī rudralokātkadācana || 17 ||
[Analyze grammar]

devamārgasya māhātmyaṃ bhaktyā śrutvā narottama |
mucyate sarvapāpebhyo nātra kāryā vicāraṇā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 214

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: