Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāyaḥ || 211 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
āścaryabhūtaṃ lokasya devadevena yatkṛtam |
tatte sarvaṃ pravakṣyāmi narmadātaṭavāsinām || 1 ||
[Analyze grammar]

dvijān sukṛtpaṇān devaḥ kuṣṭhī bhūtvā yayāca ha |
śrāddhakāle tu samprāpte raktagandhānulepanaḥ || 2 ||
[Analyze grammar]

sravadbudbudagātrastu makṣikākṛmisaṃvṛtaḥ |
duścarmā durmukho gandhī praskhalaṃśca pade pade || 3 ||
[Analyze grammar]

brāhmaṇāvasathaṃ gatvā skhalandvāre'bravīdidam |
bhobho gṛhapate tvadya brāhmaṇaiḥ saha bhojanam || 4 ||
[Analyze grammar]

tvadgṛhe kartumicchāmi hyebhiḥ saha susaṃskṛtam |
tatastaṃ brahmāṇaṃ dṛṣṭvā yajamānasamanvitāḥ || 5 ||
[Analyze grammar]

sravantaṃ sarvagātreṣu dhigdhigityevamabruvan |
nirgacchasvāśu durgandha gṛhācchīghraṃ dvijādhama || 6 ||
[Analyze grammar]

abhojyametatsarveṣāṃ darśanāttava satkṛtam |
evameva tathetyuktvā devadevo maheśvaraḥ || 7 ||
[Analyze grammar]

jagāmākāśamamalaṃ dṛśyamāno dvijottamaiḥ |
gate cādarśanaṃ deve snātvābhyukṣya samantataḥ || 8 ||
[Analyze grammar]

bhuñjate'sma dvijā rājanyāvatpātre pṛthakpṛthak |
yatrayatra ca paśyanti tatratatra kṛmirbahuḥ || 9 ||
[Analyze grammar]

dṛṣṭvā vismayamāpannāḥ sarve kimiti cābruvan |
tataḥ kaściduvācedaṃ brāhmaṇo guṇavānajaḥ || 10 ||
[Analyze grammar]

yogīndraḥ śaṅkayā tatra bahuviprasamāgame |
yo'tra pūrvaṃ samāyātaḥ sa yogī parameśvaraḥ || 11 ||
[Analyze grammar]

tasyedaṃ krīḍitaṃ manye bhartsitasya vipākajam |
phalaṃ bhavati nānyasya hyatitheḥ śāstraniścayāt || 12 ||
[Analyze grammar]

sampūjya paramātmā vai hyatithiśca viśeṣataḥ |
śrāddhakāle tu samprāptamatithiṃ yo na pūjayet || 13 ||
[Analyze grammar]

piśācā rākṣasāstasya tadvilumpantyasaṃśayam |
rūpānvitaṃ virūpaṃ vā malinaṃ malināmbaram || 14 ||
[Analyze grammar]

yogīndraṃ śvapacaṃ vāpi atithiṃ na vicārayet |
tacchrutvā vacanaṃ tasya yajamānapurogamāḥ || 15 ||
[Analyze grammar]

brāhmaṇā dvijamanveṣṭuṃ dhāvitāḥ sarvatodiśam |
tāvatkathaṃcitkenāpi gahanaṃ vanamāśritaḥ || 16 ||
[Analyze grammar]

dṛṣṭo dṛṣṭa iti proktaṃ tena te sarva āgatāḥ |
tataḥ paśyanti taṃ vipraṃ sthāṇuvanniścalaṃ sthitam || 17 ||
[Analyze grammar]

krandate na calati spandate na ca paśyati |
jalpanti karuṇaṃ kecitstuvanti ca tathāpare || 18 ||
[Analyze grammar]

vāgbhiḥ satatamiṣṭābhiḥ stūyamānastrilocanaḥ |
kṣudhārditānāṃ deveśa brāhmaṇānāṃ viśeṣataḥ |
vinaṣṭamannaṃ sarveṣāṃ punaḥ saṃkartumarhasi || 19 ||
[Analyze grammar]

śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhira |
parayā kṛpayā devaḥ prasannastānuvāca ha || 20 ||
[Analyze grammar]

mayā prasannena mahānubhāvāstadeva vo'nnaṃ vihitaṃ sudheva |
bhuñjantu viprāḥ saha bandhubhṛtyairarcantu nityaṃ mama maṇḍalaṃ ca || 21 ||
[Analyze grammar]

tataścāyatanaṃ pārtha devadevasya śūlinaḥ |
muṇḍināmeti vikhyātaṃ sarvapāpaharaṃ śubham |
kārttikyāṃ tu viśeṣeṇa gayātīrthena tatsamam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 211

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: