Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 195 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
devatīrthe tu kiṃ nāma māhātmyaṃ samudāhṛtam |
phalaṃ kiṃ snānadānādikāriṇāṃ jāyate mune || 1 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
pṛthivyāṃ yāni tīrthāni devairmunigaṇairapi |
sevitāni mahābāho tāni dhyātāni viṣṇunā || 2 ||
[Analyze grammar]

samāgatānyekatāṃ vai tatra tīrthe yudhiṣṭhira |
tattīrthaṃ vaiṣṇavaṃ puṇyaṃ devatīrthamiti śrutam || 3 ||
[Analyze grammar]

kurukṣetraṃ bhuvi paramantarikṣe tripuṣkaram |
puruṣottamaṃ divi paraṃ devatīrthaṃ parātparam || 4 ||
[Analyze grammar]

devatīrthasamaṃ nāsti tīrthamatra paratra ca |
yatprāpya manujastapyenna kadācidyudhiṣṭhira || 5 ||
[Analyze grammar]

devairuktāni tīrthāni yo'tra snānaṃ samācaret |
devatīrthe sa sarvatra snāto bhavati mānavaḥ || 6 ||
[Analyze grammar]

evamastviti tairuktā devā ṛṣigaṇā api |
saṃtuṣṭāḥ śrīśamabhyarcya svaṃ svaṃ sthānaṃ tu bhejire || 7 ||
[Analyze grammar]

sūryagrahe'tra vai kṣetre snātvā yatphalamaśnute |
snātvā śrīśaṃ samabhyarcya samupoṣya yathāvidhi || 8 ||
[Analyze grammar]

yaddadāti hiraṇyāni dānāni vidhivannṛpa |
tadanantaphalaṃ sarvaṃ sūryasya grahaṇe yathā || 9 ||
[Analyze grammar]

bhūmidānaṃ dhenudānaṃ svarṇadānamanantakam |
vajradānamanantaṃ ca phalaṃ prāha śatakratuḥ || 10 ||
[Analyze grammar]

somo vai vastradānena mauktikānāṃ ca bhārgavaḥ |
suvarṇasya ravirdānaṃ dharmarājo hyanantakam || 11 ||
[Analyze grammar]

devatīrthe tu yaddānaṃ śraddhāyuktena dīyate |
tadanantaphalaṃ prāha bṛhaspatirudāradhīḥ || 12 ||
[Analyze grammar]

devatīrthe bhṛgukṣetre sarvatīrthādhika nṛpa |
devatīrthe naraḥ snātvā śrīpatiṃ yo'nupaśyati || 13 ||
[Analyze grammar]

somagrahe kulaśataṃ sa samuddhṛtya nākabhāk |
dānāni dvijamukhyebhyo devatīrthe narādhipa || 14 ||
[Analyze grammar]

yairdattāni narairbhogabhāginaḥ pretya ceha te |
devatīrthe viprabhojyaṃ harimuddiśya yaścaret || 15 ||
[Analyze grammar]

sa sarvāhlādamāpnoti svargaloke yudhiṣṭhira |
devatīrthe naro nārī snātvā niyatamānasau || 16 ||
[Analyze grammar]

upoṣyaikādaśīṃ bhaktyā pūjayedyaḥ śriyaḥ patim |
rātrau jāgaraṇaṃ kṛtvā ghṛtenodbodhya dīpakam || 17 ||
[Analyze grammar]

dvādaśyāṃ prātarutthāya tathā vai narmadājale |
vipradāmpatyamabhyarcya vidhivatkurunandana || 18 ||
[Analyze grammar]

vastrābharaṇatāmbūlapuṣpadhūpavilepanaiḥ |
akṣaye viṣṇuloke'sau modate caritavrataḥ || 19 ||
[Analyze grammar]

yaḥ sadaikādaśītithau snātvopoṣyārcayeddharim |
rātrau jāgaraṇaṃ kuryādvedaśāstravidhānataḥ || 20 ||
[Analyze grammar]

dharmarājakṛtāṃ pāpāṃ na sa paśyati yātanām |
pañcarātravidhānena śrīpatiṃ yo'rcayiṣyati || 21 ||
[Analyze grammar]

dīkṣāmavāpya vidhivadvaiṣṇavīṃ pāpanāśinīm |
svargamokṣapradāṃ puṇyāṃ bhogadāṃ vittadāmatha || 22 ||
[Analyze grammar]

rājyadāṃ vā mahābhāga putradāṃ bhāgyadāmatha |
sukalatrapradāṃ vāpi viṣṇorbhaktipradāmiti || 23 ||
[Analyze grammar]

tariṣyati bhavāmbhodhiṃ sa naraḥ kurunandana |
yo'rcayiṣyati tatraiva devatīrthe śriyaḥ patim || 24 ||
[Analyze grammar]

viśvarūpamatho samyaṅmūlaśrīpatimeva vā |
nārāyaṇagiriṃ vāpi gṛhe vaikādaśītithau || 25 ||
[Analyze grammar]

bhaktimāñchraddhayā yuktaḥ kṣīraistīrthodakairapi |
susūkṣmairahatairvastrairmahākauśeyakairnṛpa || 26 ||
[Analyze grammar]

vicitrairnetrajairvāpi dhūpairagurucandanaiḥ |
guggulairghṛtamiśraiśca naivedyairvividhairapi || 27 ||
[Analyze grammar]

pāyasādyairmanuṣyendra payasā vā yudhiṣṭhira |
piṣṭadīpaiḥ suvimalairvardhamānairmanoharaiḥ || 28 ||
[Analyze grammar]

pūjayitvā naro yāti yathā tacchṛṇu bhārata |
śaṅkhī cakrī gadī padmī bhūtvāsau garuḍadhvajaḥ || 29 ||
[Analyze grammar]

devalokānatikramya viṣṇulokaṃ prapadyate |
yastu vai parayā bhaktyā śrīpateḥ pādapaṅkajam || 30 ||
[Analyze grammar]

caturdhādhiṣṭhitaṃ paśyecchriyaṃ trailokyamātaram |
nṛtyagītavinodena mucyate pātakardhruvam || 31 ||
[Analyze grammar]

nīrājane tu devasya prātarmadhye dine tathā |
sāyaṃ ca niyato nityaṃ yaḥ paśyetpūjayeddharim || 32 ||
[Analyze grammar]

sa tīrtvā hyāpadaṃ durgāṃ naivārtiṃ samavāpnuyāt |
āyuḥśrīvardhanaṃ puṃsāṃ cakṣuṣāmapi pūrakam || 33 ||
[Analyze grammar]

upapāpaharaṃ caiva sadā nīrājanaṃ hareḥ |
tadā nīrājanākāle yo hareḥ paṭhati stavam || 34 ||
[Analyze grammar]

sa dhanyo devadevasya prasannenāntarātmanā |
harernīrājanāśeṣaṃ pāṇibhyāṃ yaḥ prayacchati || 35 ||
[Analyze grammar]

saṃgṛhya cakṣuṣī tena yojayenmārjayanmukham |
timirādīnakṣirogānnāśayeddīptimanmukham || 36 ||
[Analyze grammar]

bhavatyaśeṣaduṣṭānāṃ nāśāyālaṃ narottama |
dīpaprajvalanaṃ yasya nityamagre śriyaḥ pateḥ || 37 ||
[Analyze grammar]

snātvā revājale puṇye pradadyādadhikaṃ vratī |
saptadvīpavatī tena sasāgaravanāpagā || 38 ||
[Analyze grammar]

pradakṣiṇīkṛtā syādvai dharaṇī śaṅkaro'bravīt |
idaṃ yaḥ paṭhyamānaṃ tu śṛṇuyātpaṭhate'pi vā || 39 ||
[Analyze grammar]

smaraṇaṃ so'tasamaye vipāpmā prāpnuyāddhareḥ |
idaṃ yaśasyamāyuṣyaṃ svargyaṃ pitṛguṇapriyam || 40 ||
[Analyze grammar]

māhātmyaṃ śrāvayedviprāñchrīpateḥ śrāddhakarmaṇi |
ghṛtena madhunā tena tarpitāḥ syuḥ pitāmahāḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 195

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: