Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 148 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla tīrthamaṅgārakaṃ śivam |
uttare narmadākūle sarvapāpakṣayaṃkaram || 1 ||
[Analyze grammar]

caturthyaṅgārakadine saṃkalpya kṛtaniścayaḥ |
snāyādastaṃ gate sūrye sandhyopāsanatatparaḥ || 2 ||
[Analyze grammar]

pūjayellohitaṃ bhaktyā gandhamālyavibhūṣaṇaiḥ |
saṃsthāpyasthaṇḍile devaṃ raktacandanacarcitam || 3 ||
[Analyze grammar]

aṅgārakāyeti namaḥ karṇikāyāṃ prapūjayet |
kujāya bhūmiputrāya raktāṅgāya suvāsase || 4 ||
[Analyze grammar]

harakopodbhavāyeti svedajāyātibāhave |
sarvakāmapradāyeti pūrvādiṣu daleṣu ca || 5 ||
[Analyze grammar]

evaṃ sampūjya vidhivaddadyādarghyaṃ vidhānataḥ |
bhūmiputra mahāvīrya svedodbhava pinākinaḥ || 6 ||
[Analyze grammar]

aṅgāraka mahātejā lohitāṅga namo'stu te |
karakaṃ vārisaṃyuktaṃ śālitaṃdulapūritam || 7 ||
[Analyze grammar]

sahiraṇyaṃ savastraṃ ca modakopari saṃsthitam |
brāhmaṇāya nivedyaṃ tatkujo me prīyatāmiti || 8 ||
[Analyze grammar]

arghaṃ dattvā vidhānena raktacandanavāriṇā |
raktapuṣpasamākīrṇaṃ tilataṃdulamiśritam || 9 ||
[Analyze grammar]

kṛtvā tāmramaye pātre maṇḍale vartule śubhe |
kṛtvā śirasi tatpātraṃ jānubhyāṃ dharaṇīṃ gataḥ || 10 ||
[Analyze grammar]

mantrapūtaṃ mahābhāga dadyādarghyaṃ vicakṣaṇaḥ |
tato bhuñjīta maunena kṣāratilāmlavarjitam || 11 ||
[Analyze grammar]

snigdhaṃ mṛdusamadhuramātmanaḥ śreya icchatā |
evaṃ caturthe samprāpte caturthyaṅgārake nṛpa || 12 ||
[Analyze grammar]

sauvarṇaṃ kārayeddevaṃ yathāśakti surūpiṇam |
sthāpayettāmrake pātre guḍapīṭhasamanvite || 13 ||
[Analyze grammar]

gandhapuṣpādibhirdevaṃ pūjayedguḍasaṃsthitam |
īśānyāṃ sthāpayeddevaṃ guḍatoyasamanvitam || 14 ||
[Analyze grammar]

kāsāreṇa tathāgneyyāṃ sthāpayetkarakaṃ param |
raktatandulasaṃmiśraṃ nairṛtyāṃ vāyugocare || 15 ||
[Analyze grammar]

sthāpayenmodakaiḥ sārdhaṃ caturthaṃ karakaṃ budhaḥ |
sūtreṇa veṣṭitagrīvaṃ gandhamālyairalaṃkṛtam || 16 ||
[Analyze grammar]

śaṅkhatūryaninādena jayaśabdādimaṅgalaiḥ |
raktāmbaradharaṃ vipraṃ raktamālyānulepanam || 17 ||
[Analyze grammar]

vedimadhyagataṃ vāpi mahadāsanasaṃsthitam |
surūpaṃ subhagaṃ śāntaṃ sarvabhūtahite ratam || 18 ||
[Analyze grammar]

vedavidyāvratasnātaṃ sarvaśāstraviśāradam |
pūjayitvā yathānyāyaṃ vācayetpāṇḍunandana || 19 ||
[Analyze grammar]

raktāṃ gāṃ ca tato dadyādraktenānaḍuhā saha |
prīyatāṃ bhūmijo devaḥ sarvadaivatapūjitaḥ || 20 ||
[Analyze grammar]

vipraṃ pradakṣiṇīkṛtya patnīputrasamanvitaḥ |
pitṛmātṛsuhṛtsārddhaṃ kṣamāpya ca visarjayet || 21 ||
[Analyze grammar]

evaṃ kṛtasya tasyātha tasmiṃstīrthe viśeṣataḥ |
yatpuṇyaṃ phalamuddiṣṭaṃ tatte sarvaṃ vadāmyaham || 22 ||
[Analyze grammar]

sapta janmāni rājendra surūpaḥ subhago bhavet |
tīrthasyāsya prabhāvena nātra kāryā vicāraṇā || 23 ||
[Analyze grammar]

akāmo vā sakāmo vā tatra tīrthe mṛto naraḥ |
aṅgārakapuraṃ yāti devagandharvapūjitaḥ || 24 ||
[Analyze grammar]

upabhujya yathānyāyaṃ divyānbhogānanuttamān |
iha mānuṣyaloke vai rājā bhavati dhārmikaḥ || 25 ||
[Analyze grammar]

surūpaḥ subhagaścaiva sarvavyādhivivarjitaḥ |
jīvedvarṣaśataṃ sāgraṃ sarvalokanamaskṛtaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 148

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: