Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 149 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tasyaivānantaraṃ tīrthaṃ liṅgeśvaramiti śrutam |
darśanāddevadevasya yatra pāpaṃ praṇaśyati || 1 ||
[Analyze grammar]

kṛtvā tu kadanaṃ ghoraṃ dānavānāṃ yudhiṣṭhira |
vārāhaṃ rūpamāsthāya narmadāyāṃ vyavasthitaḥ || 2 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snānaṃ kṛtvā devaṃ namasyati |
sa mucyate nṛpaśreṣṭha mahāpāpaiḥ purākṛtaiḥ || 3 ||
[Analyze grammar]

dvādaśyāṃ kṛṣṇapakṣasya śukle ca samupoṣitaḥ |
gandhamālyairjagannāthaṃ pūjayetpāṇḍunandana || 4 ||
[Analyze grammar]

brāhmaṇāṃśca mahābhāga dānasaṃmānabhojanaiḥ |
pūjayetparayā bhaktyā tasya puṇyaphalaṃ śṛṇu || 5 ||
[Analyze grammar]

satrayājiphalaṃ janturlabhate dvādaśābdakaiḥ |
brāhmaṇānbhojayaṃstatra tadeva labhate phalam || 6 ||
[Analyze grammar]

tarpayitvā pitṝn devān snātvā tadgatamānasaḥ |
japeddvādaśanāmāni devasya purataḥ sthitaḥ || 7 ||
[Analyze grammar]

māsi māsi nirāhāro dvādaśyāṃ kurunandana |
keśavaṃ pūjayennityaṃ māsi mārgaśire budhaḥ || 8 ||
[Analyze grammar]

pauṣe nārāyaṇaṃ devaṃ māghamāse tu mādhavam |
govindaṃ phālgune māsi viṣṇuṃ caitre samarcayet || 9 ||
[Analyze grammar]

vaiśākhe madhuhantāraṃ jyeṣṭhe devaṃ trivikramam |
vāmanaṃ tu tathāṣāḍhe śrāvaṇe śrīdharaṃ smaret || 10 ||
[Analyze grammar]

hṛṣīkeśaṃ bhādrapade padmanābhaṃ tathāśvine |
dāmodaraṃ kārttike tu kīrtayannāvasīdati || 11 ||
[Analyze grammar]

vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam |
tannaśyati na sandeho māsanāmānukīrtanāt || 12 ||
[Analyze grammar]

svayaṃ vinuddhaḥ satatamunmiṣannimiṣaṃstathā |
śīghraṃ prapaśya bhuñjāno mantrahīnaṃ samudgiret || 13 ||
[Analyze grammar]

paramāpadgatasyāpi jantoreṣā pratikriyā |
yanmāsādhipaterviṣṇormāsanāmānukīrtanam || 14 ||
[Analyze grammar]

tā niśāste ca divasāste māsāste ca vatsarāḥ |
narāṇāṃ saphalā yeṣu cintito bhagavānhariḥ || 15 ||
[Analyze grammar]

paramāpadgatasyāpi yasya devo janārdanaḥ |
nāvasarpati hṛtpadmātsa yogī nātra saṃśayaḥ || 16 ||
[Analyze grammar]

te bhāgyahīnā manujāḥ suśocyāste bhūmibhārāya kṛtāvatārāḥ |
acetanāste paśubhiḥ samānā ye bhaktihīnā bhagavatyanante || 17 ||
[Analyze grammar]

te pūrṇakāryāḥ puruṣāḥ pṛthivyāṃ te svāṅgapātādbhuvanaṃ punanti |
vicakṣaṇā viśvavibhūṣaṇāste ye bhaktiyuktā bhagavatyanante || 18 ||
[Analyze grammar]

sa eva sukṛtī tena labdhaṃ janmataroḥ phalam |
citte vacasi kāye ca yasya devo janārdanaḥ || 19 ||
[Analyze grammar]

etattīrthavaraṃ puṇyaṃ liṅgo yatra janārdanaḥ |
vañcayitvā ripūnsaṃkhye krodho bhūtvā sanātanaḥ || 20 ||
[Analyze grammar]

upaplave candramaso raveśca yo hyaṣṭakānāmayanadvaye ca |
pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ || 21 ||
[Analyze grammar]

ghoṇonmīlitamerurandhranivaho duḥkhābdhimajjatplavaḥ prādurbhūtarasātalodarabṛhatpaṅkārdhamagnakṣuraḥ |
phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 149

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: