Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 126 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tato gacchettu rājendra paraṃ tīrthamayonijam |
snātamātro narastatra na paśyedyonisaṅkaṭam || 1 ||
[Analyze grammar]

tatra tīrthe naraḥ snātvā pūjayeddevamīśvaram |
ayonijo mahādeva yathā tvaṃ parameśvara || 2 ||
[Analyze grammar]

tathā mocaya māṃ deva sambhavādyonisaṅkaṭāt |
gandhapuṣpādidhūpaiśca sa mucyetsarvapātakaiḥ || 3 ||
[Analyze grammar]

tasya devasya yo bhaktyā kurute liṅgapūraṇam |
sa vaseddevadevasya yāvatsikthasya saṃkhyayā || 4 ||
[Analyze grammar]

ayonije mahādevaṃ snāpayedgandhavāriṇā |
madhukṣīreṇa dadhnā vā sa labhedvipulāṃ śriyam || 5 ||
[Analyze grammar]

aṣṭabhyāṃ ca site pakṣe asitāṃ vā caturdaśīm |
pūjayitvā mahādevaṃ prīṇayedgītavādyakaiḥ || 6 ||
[Analyze grammar]

vasetsa ca śive loke ye kurvanti manoharam |
te vasanti śive loke yāvadābhūtasamplavam || 7 ||
[Analyze grammar]

tasya devasya bhaktyā tu yaḥ karoti pradakṣiṇām |
vijñāpayaṃśca satataṃ mantreṇānena bhārata || 8 ||
[Analyze grammar]

tasya yatphalamuddiṣṭaṃ pāramparyeṇa mānavaiḥ |
sakāśāddevadevasya tacchṛṇuṣva samādhinā || 9 ||
[Analyze grammar]

ayonijo mahādeva yathā tvaṃ parameśvara |
tathā mocaya māṃ śarva sambhavādyonisaṅkaṭāt || 10 ||
[Analyze grammar]

kiṃ tasya bahubhirmantraiḥ kaṃṭhaśoṣaṇatatparaiḥ |
yenauṃnamaḥ śivāyeti proktaṃ devasya saṃnidhau || 11 ||
[Analyze grammar]

tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam |
yenauṃnamaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ || 12 ||
[Analyze grammar]

na tatphalamavāpnoti sarvadeveṣu vai dvijaḥ |
yatphalaṃ samavāpnoti ṣaḍakṣara udīraṇāt || 13 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayecchivayoginam |
dvijānāmayutaṃ sāgraṃ sa labhetphalamuttamam || 14 ||
[Analyze grammar]

athavā bhaktiyuktastu teṣāṃ dānte jitendriye |
saṃskṛtya dadate bhikṣāṃ phalaṃ tasya tato'dhikam || 15 ||
[Analyze grammar]

yatihaste jalaṃ dadyādbhikṣāṃ dattvā punarjalam |
sā bhikṣā meruṇā tulyā tajjalaṃ sāgaropamam || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 126

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: