Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 125 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla ravitīrthamanuttamam |
yatra devaḥ sahasrāṃśustapastaptvā divaṃ gataḥ || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ devo jagaddhātā sarvadevanamaskṛtaḥ |
tapastapati deveśastāpaso bhāskaro raviḥ || 2 ||
[Analyze grammar]

ārādhyaḥ sarvabhūtānāṃ sarvadevaiśca pūjitaḥ |
pratyakṣo dṛśyate loke sṛṣṭisaṃhārakārakaḥ || 3 ||
[Analyze grammar]

ādityatvaṃ kathaṃ prāptaḥ kathaṃ bhāskara ucyate |
sarvametatsamāsena kathayasva mamānagha || 4 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
mahāpraśno mahārāja yastvayā paripṛcchitaḥ |
tatsarvaṃ sampravakṣyāmi namaskṛtya svayambhuvam || 5 ||
[Analyze grammar]

āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam |
apratarkyamavijñeyaṃ prasuptamiva sarvataḥ || 6 ||
[Analyze grammar]

tatastejaśca divyaṃ ca taptapiṇḍamanuttamam |
ākāśāttu yathaivolkā sṛṣṭihetoradhomukhī || 7 ||
[Analyze grammar]

tattejaso'ntaḥ puruṣaḥ saṃjātaḥ sarvabhūṣitaḥ |
sa śivo'pāṇipādaśca yena sarvamidaṃ tatam || 8 ||
[Analyze grammar]

tasyotpannasya bhūtasya tejo rūpasya bhārata |
paścātprajāpatirbhūyaḥ kālaḥ kālāntareṇa vai || 9 ||
[Analyze grammar]

agnirjātaḥ sa bhūtānāṃ manuṣyāsurarakṣasām |
sarvadevādhidevaśca ādityastena cocyate || 10 ||
[Analyze grammar]

ādau tasya namaskāro'nyeṣāṃ ca tadanantaram |
kriyate daivataiḥ sarvaistena sarvairmaharṣibhiḥ || 11 ||
[Analyze grammar]

tisraḥ sandhyāstrayo devāḥ sāṃnidhyāḥ sūryamaṇḍale |
namaskṛtena sūryeṇa sarve devā namaskṛtāḥ || 12 ||
[Analyze grammar]

na divā na bhavedrātriḥ ṣaṇmāsā dakṣiṇāyanam |
ayanaṃ cottaraṃ cāpi bhāskareṇa vinā nṛpa || 13 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam |
na vartate vinā sūryaṃ tena pūjyatamo raviḥ || 14 ||
[Analyze grammar]

śabdagāḥ śrutimukhyāśca brahmaviṣṇumaheśvarāḥ |
pratyakṣo bhagavāndevo dṛśyate lokapāvanaḥ || 15 ||
[Analyze grammar]

utpattiḥ pralayasthānaṃ nidhānaṃ bījamavyayam |
hetureko jagannātho nānyo vidyeta bhāskarāt || 16 ||
[Analyze grammar]

evamātmabhavaṃ kṛtvā jagatsthāvarajaṅgamam |
lokānāṃ tu hitārthāya sthāpayeddharmapaddhatim || 17 ||
[Analyze grammar]

narmadātaṭamāśritya sthāpayitvātmanastanum |
sahasrāṃśuṃ nidhiṃ dhāmnāṃ jagāmākāśamavyayam || 18 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayetparameśvaram |
sahasrakiraṇaṃ devaṃ nāmamantravidhānataḥ || 19 ||
[Analyze grammar]

tena taptaṃ hutaṃ tena tena sarvamanuṣṭhitam |
tena samyagvidhānena samprāptaṃ paramaṃ padam || 20 ||
[Analyze grammar]

te dhanyāste mahātmānasteṣāṃ janma sujīvitam |
snātvā ye narmadātoye devaṃ paśyanti bhāskaram || 21 ||
[Analyze grammar]

tathā devasya rājendra ye kurvanti pradakṣiṇam |
ananyabhaktyā satataṃ trirakṣarasamanvitāḥ || 22 ||
[Analyze grammar]

tena pūtaśarīrāste mantreṇa gatapātakāḥ |
yatpuṇyaṃ ca bhavetteṣāṃ tadihaikamanāḥ śṛṇu || 23 ||
[Analyze grammar]

sasamudraguhā tena saśailavanakānanā |
pradakṣiṇīkṛtā sarvā pṛthivī nātra saṃśayaḥ || 24 ||
[Analyze grammar]

mantramūlamidaṃ sarvaṃ trailokyaṃ sacarācaram |
tena mantravihīnaṃ tu kāryaṃ loke na sidhyati || 25 ||
[Analyze grammar]

yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ |
kāryārthaṃ naiva sidhyeta tathā karma hyamantrakam || 26 ||
[Analyze grammar]

bhasmahutaṃ pārtha yathā toyavivarjitam |
niṣphalaṃ jāyate dānaṃ tathā mantravivarjitam || 27 ||
[Analyze grammar]

kāṣṭhapāṣāṇaloṣṭeṣu mṛnmayeṣu viśeṣataḥ |
mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ || 28 ||
[Analyze grammar]

dvādaśābdānnamaskārādbhaktyā yallabhate phalam |
mantrayuktanamaskārātsakṛttallabhate phalam || 29 ||
[Analyze grammar]

saṃkrāntau ca vyatīpāte ayane viṣuve tathā |
narmadāyā jale snātvā yastu pūjayate ravim || 30 ||
[Analyze grammar]

dvādaśābdena yatpāpamajñānajñānasaṃcitam |
tatkṣaṇānnaśyate sarvaṃ vahninā tu tuṣaṃ yathā || 31 ||
[Analyze grammar]

candrasūryagrahe snātvā sopavāso jitendriyaḥ |
tatrādityamukhaṃ dṛṣṭvā mucyate sarvakilbiṣaiḥ || 32 ||
[Analyze grammar]

māghamāse tu samprāpte saptamyāṃ nṛpasattama |
sopavāso jitakrodha uṣitvā sūryamandire || 33 ||
[Analyze grammar]

prātaḥ snātvā vidhānena dadātyarghaṃ divākare |
vidhinā mantrayuktena sa labhetpuṇyamuttamam || 34 ||
[Analyze grammar]

pitṛdevamanuṣyāṇāṃ kṛtvā hyudakatarpaṇam |
mandire devadevasya tataḥ pūjāṃ samācaret || 35 ||
[Analyze grammar]

gandhaiḥ puṣpaistathā dhūpairdīpanaivedyaśobhanaiḥ |
pūjayitvā jagannāthaṃ tato mantramudīrayet || 36 ||
[Analyze grammar]

viṣṇuḥ śakro yamo dhātā mitro'tha varuṇastathā |
vivasvānsavitā pūṣā caṇḍāṃśurbharga eva ca || 37 ||
[Analyze grammar]

iti dvādaśanāmāni japankṛtvā pradakṣiṇām |
yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu || 38 ||
[Analyze grammar]

daridro vyādhito mūko badhiro jaḍa eva ca |
na bhavetsapta janmāni ityevaṃ śaṅkaro'bravīt || 39 ||
[Analyze grammar]

evaṃ jñātvā vidhānena japanmantraṃ vicakṣaṇaḥ |
ārādhayedraviṃ bhaktyā ya icchetpuṇyamuttamam || 40 ||
[Analyze grammar]

mantrahīnāṃ tu yaḥ kuryādbhaktiṃ devasya bhārata |
sa viḍambati cātmānaṃ paśukīṭapataṅgavat || 41 ||
[Analyze grammar]

tatra tīrthe tu yaḥ kaścittyajate dehamuttamam |
sa gatastatra devaistu pūjyamāno maharṣibhiḥ || 42 ||
[Analyze grammar]

svecchayā suciraṃ kālamiha loke nṛpo bhavet || 43 ||
[Analyze grammar]

putrapautrasamāyukto hastyaśvarathasaṅkulaḥ |
dāsīdāsaśatopeto jāyate vipule kule || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 125

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: