Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 62 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra karoḍīśvaramuttamam |
yatra vai nihatāstāta dānavāḥ sapadānugāḥ || 1 ||
[Analyze grammar]

indrādidevaiḥ saṃhṛṣṭaiḥ satataṃ jayabuddhibhiḥ |
teṣāṃ ye putrapautrāśca pūrvavairamanusmaram || 2 ||
[Analyze grammar]

kruddhairdevasamūhaiśca dānavā nihatā raṇe |
teṣāṃ śirāṃsi saṃgṛhya sarve devāḥ savāsavāḥ || 3 ||
[Analyze grammar]

nikṣipya narmadātoye bandhubhāvamanusmaram |
tatra snātvā surāḥ sarve sthāpayitvā umāpatim || 4 ||
[Analyze grammar]

indreṇa sahitāḥ sarve'pūjayaṃllokasiddhaye |
hṛṣṭacittāḥ surāḥ sarve jagmurākāśamaṇḍalam || 5 ||
[Analyze grammar]

dānavānāṃ mahābhāga sūditā koṭiruttamā |
tadā prabhṛti tattīrthaṃ karoḍīti mahītale || 6 ||
[Analyze grammar]

vikhyātaṃ tu tadā loke pāpaghnaṃ pāṇḍunandana |
aṣṭamyāṃ ca caturdaśyāmubhau pakṣau ca bhaktitaḥ |
upoṣya śūlinaścāgre rātrau kurvīta jāgaram || 7 ||
[Analyze grammar]

satkathāpāṭhasaṃyukto vedādhyayanasaṃyutaḥ |
prabhāte vimale prāpte pūjayettridaśeśvaram || 8 ||
[Analyze grammar]

pañcāmṛtena saṃsnāpya śrīkhaṇḍena ca guṇṭhayet |
śastaiḥ pallavapuṣpaiśca pūjayettu prayatnataḥ || 9 ||
[Analyze grammar]

bahurūpaṃ japanmantraṃ dakṣiṇāśāṃ vyavasthitaḥ |
yathoktena vidhānena nābhimātre jale kṣipet || 10 ||
[Analyze grammar]

tilāñjaliṃ tu pretāya dakṣiṇāśāmupasthitaḥ |
śrāddhaṃ tatraiva viprāya kārayedvijitendriyaḥ || 11 ||
[Analyze grammar]

viṣamairagrajātaiśca vedābhyasanatatparaiḥ |
gohiraṇyena sampūjya tāmbūlairbhojanaistathā || 12 ||
[Analyze grammar]

bhūṣaṇaiḥ pādukābhiśca brāhmaṇānpāṇḍunandana |
bhavetkoṭiguṇaṃ tasya nātra kāryā vicāraṇā || 13 ||
[Analyze grammar]

tasmiṃstīrthe tu yaḥ kaścittyajeddehaṃ vidhānataḥ |
tasya bhavati yatpuṇyaṃ tacchṛṇuṣva narādhipa || 14 ||
[Analyze grammar]

yāvadasthīni tiṣṭhanti martyasya narmadājale |
tāvadvasati dharmātmā śivaloke sudurlabhe || 15 ||
[Analyze grammar]

tataḥ kālāccyutastasmādiha mānuṣatāṃ gataḥ |
koṭidhanapatiḥ śrīmāñjāyate rājapūjitaḥ || 16 ||
[Analyze grammar]

sarvadharmasamāyukto medhāvī bījaputrakaḥ |
vikhyāto vasudhāpṛṣṭhe dīrghāyurmānavo bhavet || 17 ||
[Analyze grammar]

punaḥ smarati tattīrthaṃ tatra gatvā nṛpottama |
karoḍeśvaramabhyarcya prāpnoti paramāṃ gatim || 18 ||
[Analyze grammar]

indracandrayamairrudrairādityairvasubhistathā |
viśvedevaistathā sarvaiḥ sthāpitastridaśeśvaraḥ || 19 ||
[Analyze grammar]

revāyā uttare kūle lokānāṃ hitakāmyayā |
mānavo bhaktisaṃyuktaḥ prāsādaṃ kārayettu yaḥ || 20 ||
[Analyze grammar]

tasmiṃstīrthe naraśreṣṭha sadgatiṃ samavāpnuyāt |
nyāyopāttadhanenaiva dārupāṣāṇakeṣṭakaiḥ || 21 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyairvaiśyaiḥ śūdraiḥ strībhiśca śaktitaḥ |
te'pi yānti narā loke śāṃkare surapūjite || 22 ||
[Analyze grammar]

yaḥ śṛṇoti sadā bhaktyā māhātmyaṃ tīrthajaṃ nṛpa |
tasya pāpaṃ praṇaśyeta ṣaṇmāsābhyantaraṃ ca yat || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 62

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: