Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

|  adhyāya || 37 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gaccheta rājendra devatīrthamanuttamam |
yena devāstrayastriṃśatsnātvā siddhiṃ parāṃ gatāḥ || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ tāta surāḥ sarve dānavairbalavattaraiḥ |
nirjitāstatra tīrthe ca snātvā siddhiṃ parāṃ gatāḥ || 2 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
purā daityagaṇairugrairyuddhe'tibalavattaraiḥ |
indro devagaṇaiḥ sārddhaṃ svarājyāccyāvito nṛpa || 3 ||
[Analyze grammar]

hastyaśvarathayānaughairmardayitvā varūthinīm |
vidhvastā bhejire mārgaṃ prahārairjarjarīkṛtāḥ || 4 ||
[Analyze grammar]

jambhaśumbhaiśca kūṣmāṇḍakuhakādibhiḥ |
vepamānārditāḥ sarve brahmāṇamupatasthire || 5 ||
[Analyze grammar]

praṇamya śirasā devaṃ brahmāṇaṃ parameṣṭhinam |
tadā vijñāpayāmāsurdevā vahnipurogamāḥ || 6 ||
[Analyze grammar]

paśya paśya mahābhāga dānavaiḥ śakalīkṛtāḥ |
viyojitāḥ putradāraistvāmeva śaraṇaṃ gatāḥ || 7 ||
[Analyze grammar]

paritrāyasva deveśa sarvalokapitāmaha |
nānyā gatiḥ sureśāna tvāṃ muktvā parameśvara || 8 ||
[Analyze grammar]

brahmovāca |
dānavānāṃ vighātārthaṃ narmadātaṭamāsthitāḥ |
tapaḥ kurudhvaṃ svasthāḥ stha tapo hi paramaṃ balam || 9 ||
[Analyze grammar]

nānyopāyo na vai mantro vidyate na ca me kriyā |
vinā revājalaṃ puṇyaṃ sarvapāpakṣayaṃkaram || 10 ||
[Analyze grammar]

dāridryavyādhimaraṇabandhanavyasanāni ca |
etāni caiva pāpasya phalānīti matirmama || 11 ||
[Analyze grammar]

evaṃ jñātvā tataścaiva tapaḥ kuruta duṣkaram |
tathā caiva surāḥ sarve devā hyagnipurogamāḥ || 12 ||
[Analyze grammar]

tacchrutvā vacanaṃ tathyaṃ brahmaṇaḥ parameṣṭhinaḥ |
narmadāmāgatāḥ sarve devā hyagnipurogamāḥ || 13 ||
[Analyze grammar]

cerurvai tatra vipulaṃ tapaḥ siddhimavāpnuvan |
tadāprabhṛti tattīrthaṃ devatīrthamanuttamam || 14 ||
[Analyze grammar]

gīyate triṣu lokeṣu sarvapāpakṣayaṃkaram |
tatra gatvā ca yo martyo vidhinā saṃyatendriyaḥ || 15 ||
[Analyze grammar]

snānaṃ samācaredbhaktyā sa labhenmauktikaṃ phalam |
yastu bhojayate viprāṃstasmiṃstīrthe narādhipa || 16 ||
[Analyze grammar]

sa labhenmukhyaviprāṇāṃ phalaṃ sāhasrikaṃ nṛpa |
tatra devaśilā ramyā mahāpuṇyavivardhinī || 17 ||
[Analyze grammar]

saṃnyāsena mṛtā ye tu teṣāṃ syādakṣayā gatiḥ |
agnipraveśaṃ yaḥ kuryāttasmiṃstīrthe narādhipa || 18 ||
[Analyze grammar]

rudraloke vasettāvadyāvadābhūtasaṃplavam |
evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam || 19 ||
[Analyze grammar]

sukṛtaṃ duṣkṛtaṃ vā'pi tatra tīrthe'kṣayaṃ bhavet |
eṣa te vidhiruddiṣṭa utpattiścaiva bhārata || 20 ||
[Analyze grammar]

devatīrthasya nikhilā yathā vai śaṅkarācchrutā |
paṭhanti ye pāpaharaṃ sarvaduḥkhavimocanam || 21 ||
[Analyze grammar]

devatīrthasya caritaṃ devalokaṃ vrajanti te || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: