Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 32 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
pattreśvaraṃ tato gacchetsarvapāpapraṇāśanam |
yatra siddho mahābhāgaścitrasenasuto balī || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ko'sau siddhastadā brahmaṃstasmiṃstīrthe mahātapāḥ |
putraḥ kasya tu ko heturetadicchāmi veditum || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
citronāma mahātejā indrasya dayitaḥ purā |
tasya putro nṛpaśreṣṭha pattreśvara iti śrutaḥ || 3 ||
[Analyze grammar]

rūpavān subhagaścaiva sarvaśatrubhayaṃkaraḥ |
indrasya dayito'tyarthaṃ jaya ityeva cāparaḥ || 4 ||
[Analyze grammar]

sa kadācitsabhāmadhye sarvadevasamāgame |
menakānṛtyagītena mohitaḥ suciraṃ kila || 5 ||
[Analyze grammar]

tiṣṭhate gatamaryādo gataprāṇa iva kṣaṇāt |
tāvatsurapatirdevaḥ śaśāpāthājitendriyam || 6 ||
[Analyze grammar]

yasmāttvaṃ svargasaṃstho'pi martyadharmamupeyivān |
tasmānmartye ciraṃ kālaṃ kṣapayiṣyasyasaṃśayam || 7 ||
[Analyze grammar]

evamuktaḥ surendreṇa citrasenasuto yuvā |
vepamānaḥ suraśreṣṭhaḥ kṛtāñjaliruvāca ha || 8 ||
[Analyze grammar]

pattreśvara uvāca |
mayā pāpena mūḍhena ajitendriyacetasā |
prāptaṃ vai yatphalaṃ tasya prasādaṃ kartumarhasi || 9 ||
[Analyze grammar]

śakra uvāca |
narmadātaṭamāśritya dvādaśābdaṃ jitendriyaḥ |
ārādhaya śivaṃ śāntaṃ punaḥ prāpsyasi sadgatim || 10 ||
[Analyze grammar]

satyaśaucaratānāṃ ca dharmiṣṭhānāṃ jitātmanām |
loko'yaṃ pāpināṃ naiva iti śāstrasya niścayaḥ || 11 ||
[Analyze grammar]

evamukte mahārāja sahasrākṣeṇa dhīmatā |
gandharvatanayo dhīmānpraṇamyāgāttu bhūtalam || 12 ||
[Analyze grammar]

revāyā vimale toye brahmāvartasamīpataḥ |
snātvā japtvā vidhānena arcayitvā ca śaṅkaram || 13 ||
[Analyze grammar]

vāyvambupiṇyākaphalaiśca puṣpaiḥ parṇaiśca mūlāśanayāvakena |
tatāpa pañcāgnitapobhirugraistataśca toṣaṃ samagātsa devaḥ || 14 ||
[Analyze grammar]

pinākapāṇiṃ varadaṃ triśūlinamumāpatiṃ hyandhakanāśanaṃ ca |
candrārdhamauliṃ gajakṛttivāsasaṃ dṛṣṭvā papātāgragataṃ samīkṣya || 15 ||
[Analyze grammar]

īśvara uvāca |
varaṃ vṛṇīṣva bhadraṃ te varado'haṃ tavānagha |
yamicchasi dadāmyadya nātra kāryā vicāraṇā || 16 ||
[Analyze grammar]

pattreśvara uvāca |
yadi tuṣṭo'si deveśa yadi deyo varo mama |
atra tvaṃ satataṃ tīrthe mama nāmnā bhava prabho || 17 ||
[Analyze grammar]

etacchrutvā mahādevo harṣagadgadayā girā |
tathetyuktvā yayau hṛṣṭa umayā saha śaṅkaraḥ || 18 ||
[Analyze grammar]

so'pi tattīrthamāplutya gate deve divaṃ prati |
snātvā jāpyavidhānena tarpayitvā pitṝn punaḥ || 19 ||
[Analyze grammar]

sthāpayāmāsa deveśaṃ tasmiṃstīrthe vidhānataḥ |
pattreśvaraṃ tu vikhyātaṃ triṣu lokeṣu bhārata || 20 ||
[Analyze grammar]

indralokaṃ gataḥ śāpānmuktaḥ so'pi nareśvara |
hṛṣṭaḥ pramudito ramyaṃ jayaśabdādimaṅgalaiḥ || 21 ||
[Analyze grammar]

eṣa te kathitaḥ praśnaḥ pṛṣṭo yo vai yudhiṣṭhira |
tatra snānena caikena sarvapāpaiḥ pramucyate || 22 ||
[Analyze grammar]

yastvarcayenmahādevaṃ tasmiṃstīrthe yudhiṣṭhira |
snātvābhyarcya pitḥn devān so'śvamedhaphalaṃ labhet || 23 ||
[Analyze grammar]

mṛto varṣaśataṃ sāgraṃ krīḍitvā ca śive pure |
rājā vā rājatulyo vā paścānmartyeṣu jāyate || 24 ||
[Analyze grammar]

vedavedāṅgatattvajño jīvecca śaradaḥ śatam |
vyādhiśokavinirmuktaḥ punaḥ smarati tajjalam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: