Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 33 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchettu rājendra agnitīrthamanuttamam |
yatra saṃnihito hyagnirgataḥ kāmena mohitaḥ || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ devo jagaddhātā kāmena kaluṣīkṛtaḥ |
kathaṃ ca nityadā vāsa ekasthāneṣu jāyate || 2 ||
[Analyze grammar]

etattvāścaryamatulaṃ sarvalokeṣvanuttamam |
kathayasva mahābhāga paraṃ kautūhalaṃ mama || 3 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sādhu sādhu mahāprājña pṛṣṭaḥ praśnastvayānagha |
kathayāmi yathāpūrvaṃ śrutametanmaheśvarāt || 4 ||
[Analyze grammar]

āsītkṛtayuge rājā nāmnā duryodhano mahān |
hastyaśvarathasampūrṇo medinīparipālakaḥ || 5 ||
[Analyze grammar]

rūpayauvanasampannaṃ dṛṣṭvā taṃ pṛthivīpatim |
divyopabhogasampannaṃ prārthayāmāsa narmadā || 6 ||
[Analyze grammar]

sa tu tāṃ cakame kanyāṃ tyaktvā'nyaṃ pramadājanam |
mudā paramayā yukto māhiṣmatyāḥ patirnṛpa || 7 ||
[Analyze grammar]

ramate sa tayā sārddhaṃ kāle vai nṛpasattama |
narmadā janayāmāsa kanyāṃ padmadalekṣaṇām || 8 ||
[Analyze grammar]

aṅgapratyaṅgasampannā yasmāllokeṣu viśrutā |
tasyāṃ pitā ca mātā ca cakratuḥ premabandhanam || 9 ||
[Analyze grammar]

kālenātisudīrgheṇa yauvanasthā varāṅganā |
prārthyamānāpi rājanvai nātmānaṃ dātumicchati || 10 ||
[Analyze grammar]

tato'nyadivase vahnirdvijarūpo mahātapāḥ |
rājānaṃ prārthayāmāsa raho gatvā śanaiḥ śanaiḥ || 11 ||
[Analyze grammar]

bhobho raghukulaśreṣṭha dvijo'haṃ mandasantatiḥ |
daridro hyasahāyaśca bhāryārthe varayāmi tām || 12 ||
[Analyze grammar]

kanyā sudarśanā nāma rūpeṇāpratimā bhuvi |
tāṃ dadasva mahābhāga vardhate tava mandire || 13 ||
[Analyze grammar]

brahmacaryeṇa nirviṇṇa ekākī kāmapīḍitaḥ |
yācamānasya me tāta prasādaṃ kartumarhasi || 14 ||
[Analyze grammar]

rājovāca |
nāhaṃ dravyavihīnasya asavarṇasya karhicit |
dāsyāmi svāṃ sutāṃ śubhrāṃ gamyatāṃ dvijapuṃgava || 15 ||
[Analyze grammar]

evamuktastadā vahniḥ parāṃ pīḍāmupāgataḥ |
na kiṃciduktvā rājānaṃ tatraivāntaradhīyata || 16 ||
[Analyze grammar]

gate cādarśanaṃ vipre rājā mantripurohitaiḥ |
mantrayitvātha kāle tu tuṣṭo makhamukhe sthitaḥ || 17 ||
[Analyze grammar]

yajataśca makhe bhaktyā brāhmaṇaiḥ saha bhārata |
tataścādarśanaṃ vahniḥ sarveṣāṃ paśyatāmagāt || 18 ||
[Analyze grammar]

viprā durmanaso bhūtvā gatā rājño hi mandiram |
vahnināśaṃ vimanaso rājānamidamabruvan || 19 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
duryodhana mahārāja śrūyatāṃ mahadadbhutam |
na śrutaṃ na ca dṛṣṭaṃ vā kautukaṃ nṛpapuṃgava || 20 ||
[Analyze grammar]

agnikāryapravṛttānāṃ sarveṣāṃ vidhivannṛpa |
kenāpi hetunā vahnirdṛśyate na jvalatyuta || 21 ||
[Analyze grammar]

tacchrutvā vipriyaṃ ghoraṃ rājā vipramukhāccyutam |
āsanātpatito bhūmau chinnamūla iva drumaḥ || 22 ||
[Analyze grammar]

āśvasya ca muhūrtena unmatta iva saṃstadā |
nirīkṣya ca diśaḥ sarvā idaṃ vacanamabravīt || 23 ||
[Analyze grammar]

kimetadāścaryaparamiti bhobho dvijottamāḥ |
kathyatāṃ kāraṇaṃ sarvaṃ śāstradṛṣṭyā vibhāvya ca || 24 ||
[Analyze grammar]

mama vā duṣkṛtaṃ kiṃcidutāho bhavatāmiha |
yena naṣṭo'gniśālāyāṃ hutabhukkena hetunā || 25 ||
[Analyze grammar]

mantracchidramathānyadvā naiva kiṃcidadakṣiṇam |
kriyāhīnaṃ kṛtaṃ vātha kena vahnirna dṛśyate || 26 ||
[Analyze grammar]

annahīno dahedrāṣṭraṃ mantrahīnastu ṛtvijaḥ |
dātāraṃ dakṣiṇāhīno nāsti yajñasamo ripuḥ || 27 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
na mantrahīnā hi vayaṃ na ca rājanvrataistathā |
dravyeṇa ca na hīnastvamanyatpāpaṃ vicintyatām || 28 ||
[Analyze grammar]

rājovāca |
tathāpi yūyaṃ sahitā upāyaṃ cintayantviti |
yena śreyo bhavennityamiha loke paratra ca || 29 ||
[Analyze grammar]

evamuktāstataḥ sarve brāhmaṇāḥ kṛtaniścayāḥ |
nirāhārāḥ sthitāḥ śarve yatra naṣṭo hutāśanaḥ || 30 ||
[Analyze grammar]

tataḥ svapne mahātejā hutabhugbrāhmaṇāṃstadā |
uvāca śrūyatāṃ sarvairmama nāśasya kāraṇam || 31 ||
[Analyze grammar]

prārthito'yaṃ mayā rājā sutāṃ dātuṃ na cecchati |
tena naṣṭo'gniśaraṇādahaṃ bho dvijasattamāḥ || 32 ||
[Analyze grammar]

yadi me svasutāṃ rājā dadāti paramārcitām |
tadāsya jvalamāno'haṃ gṛhe tiṣṭhāmi nānyathā || 33 ||
[Analyze grammar]

tacchrutvā vacanaṃ viprā vaiśvānaramukhodgatam |
vismayotphullanayanā rājānamidamabruvan || 34 ||
[Analyze grammar]

bhavato matamājñāya sarve gatvāgnimandiram |
nirāhārāḥ sthitā rātrau paśyāmo jātavedasam || 35 ||
[Analyze grammar]

tenoktāḥ svasutāṃ cettu rājā me dātumicchati |
tato'sya bhūyo'pi gṛhe jvale'haṃ nānyathā dvijāḥ || 36 ||
[Analyze grammar]

evaṃ jñātvā mahārāja svasutāṃ dātumarhasi || 37 ||
[Analyze grammar]

rājovāca |
bhavatāṃ tasya vā kāryaṃ devasya vacanaṃ hṛdi |
samayaṃ kartumicchāmi kanyādāne hyanuttamam || 38 ||
[Analyze grammar]

mama saṃnihito nityaṃ gṛhe tiṣṭhatu pāvakaḥ |
dadāmi rucirāpāṅgīṃ nānyathā karavāṇi vai || 39 ||
[Analyze grammar]

evaṃ te brāhmaṇāḥ śrutvā tathāgniṃ prāpya satvaram |
kathayitvā vivāhena yojayāmāsurāśu vai || 40 ||
[Analyze grammar]

sudarśanāyā lābhena parituṣṭo hutāśanaḥ |
jvalate sannidhau nityaṃ māhiṣmatyāṃ yudhiṣṭhira || 41 ||
[Analyze grammar]

tataḥ prabhṛti tattīrthamagnitīrthaṃ pracakṣate |
ye tatra pakṣasandhau tu snānadānaistu bhāvitāḥ || 42 ||
[Analyze grammar]

tarpayanti pitṝn devāṃste'śvamedhaphalairyutāḥ |
suvarṇaṃ ye prayacchanti tasmiṃstīrthe narādhipa || 43 ||
[Analyze grammar]

pṛthvīdānaphalaṃ tatra jāyate nātra saṃśayaḥ |
anāśakaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa || 44 ||
[Analyze grammar]

sa mṛto hyagniloke tu krīḍate surapūjitaḥ |
eṣa te hyagnitīrthasya sambhavaḥ kathito mayā || 45 ||
[Analyze grammar]

sarvapāpaharaḥ puṇyaḥ śrutamātro narottama |
dhanyaḥ pāpaharo nityamityevaṃ śaṅkaro'bravīt || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: