Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
bhūyaḥ śṛṇu paraṃ vyāsa tīrthānāmuttamaṃ varam || |
tattīrthaṃ sarvapāpaghnaṃ nṛsiṃhasya mahātmanaḥ || 1 ||
[Analyze grammar]

yasya darśanamātreṇa sarvapāpaṃ samuttaret |
daityarājaḥ samākhyāto hiraṇyakaśipuḥ purā || 2 ||
[Analyze grammar]

teneyaṃ vasudhā sarvā saṃprāptā ca durātmanā |
duṣṭadaityabalairvyāptā bhārākrāṃtā śucārditā || 3 ||
[Analyze grammar]

gaurbhūtvā'śrumukhī devairbrahmāṇaṃ śaraṇaṃ yayau |
bhārākrāṃtāṃ dharāṃ dṛṣṭvā brahmā lokapitāmahaḥ || 4 ||
[Analyze grammar]

uvāca ślakṣṇayā vācā tasyāḥ śramaṃ vyapohitum |
śrūyatāṃ bho'vane puṇye bhavatyā upakārakam || 5 ||
[Analyze grammar]

vaco vadāmi te tathyaṃ deśakālocitaṃ tathā |
purā'nena tapaścīrṇaṃ duṣkaraṃ sarvadehinām || 6 ||
[Analyze grammar]

gāyatryupāsanā tena kṛtā suniyatātmanā |
mayā cāsya varo dattaḥ prītiyuktena cetasā || 7 ||
[Analyze grammar]

na divā na tathā rātrau nāṃtarikṣe na bhūtale |
nātiśuṣkeṇa cārdreṇa na cāstraśastraghātanaiḥ || 8 ||
[Analyze grammar]

na devāsura gaṃdharvairna yakṣoragakinnaraiḥ |
piśācairguhyakādyaiśca rākṣasairna kadācana || 9 ||
[Analyze grammar]

mānavaiḥ pakṣijātaiśca na me mṛtyurbhavediti |
ekakaratalāghātaiḥ sakulabalavāhanam || 10 ||
[Analyze grammar]

mārayiṣyati māṃ vīraḥ sa me mṛtyurbhaviṣyati |
tathetyuktvā'tihṛṣṭātmā tamahaṃ ca tadā'vane || 11 ||
[Analyze grammar]

āgamaṃ caiva lokaṃ svaṃ sa daityo ghoraśāsanaḥ |
babhūva sarvalokānāṃ śāstā cātulavikramaḥ || 12 ||
[Analyze grammar]

tasyaivā'dhikṛtā loke babhūvurvigatajvarāḥ |
trailokyaṃ bubhuje nityaṃ sarvadaityajaneśvaraḥ || 13 ||
[Analyze grammar]

tasmādyūyaṃ vanaṃ yāta mahākālaṃ maheśituḥ |
tatra tīrthaṃ mahaccāsītsarvatīrthavarotamam || 14 ||
[Analyze grammar]

saṃgameśvarasya dakṣiṇe karkarājottare tathā |
śiprātīre śubhe deśe pūrvaṃ vaikuṇṭhasannibham || 15 ||
[Analyze grammar]

nṛsiṃhākhyaṃ paraṃ dhāma tasya tīrthaṃ pratiṣṭhitam |
tatra gatvā suraśreṣṭhāḥ snānadānā dikāḥ kriyāḥ || 16 ||
[Analyze grammar]

kuruta satvaraṃ sarve punarlokānavāpsyatha |
te tasya vacanaṃ śrutvā devā indrapurogamāḥ || 17 ||
[Analyze grammar]

mahākālavanaṃ prāptā yatra śiprā payasvinī |
nṛsiṃhatīrthopakūle uṣitvā śāśvatīḥ samāḥ || 18 ||
[Analyze grammar]

snānadānādikaṃ kṛtvā nṛsiṃhasyā'rcanaṃ tathā |
evaṃ kṛtvā vidhānena parāṃ siddhimito gatāḥ || 19 ||
[Analyze grammar]

nṛsiṃhasya svarūpeṇa hato dānavapuṃgavaḥ |
sabhāmadhye tadā vyāsa hariṇā'mitraghātinā || 20 ||
[Analyze grammar]

kareṇaikaprahāreṇa hira ṇyakaśipurhataḥ |
tataḥ suragaṇāḥ sarve svādhikārānyayustadā || 21 ||
[Analyze grammar]

tadārabhya surāḥ sarve madhyāhnohnopāsanaṃ sadā |
prakurvaṃti ca tatraiva yatra tīrthe hariḥ param || 22 ||
[Analyze grammar]

evaṃ tīrthaṃ paraṃ vyāsa avaṃtyāṃ vidyate bhuvi |
asmiṃstīrthe dvijaśreṣṭha snānadānādikāḥ kriyāḥ || 23 ||
[Analyze grammar]

ye kurvaṃti narāḥ puṇyāste yāṃti paramāṃ gatim |
sarvadā sarvakāleṣu puṇyadaṃ tīrthamuttamam || 24 ||
[Analyze grammar]

kadācinnṛsiṃhatithiṃ prāpya caiva caturdaśīm |
snānaṃ kṛtvā'rcanaṃ tasya nṛsiṃhasya ca dhīmataḥ || 25 ||
[Analyze grammar]

nṛsiṃheśvaradeveśaṃ pūjayedyaḥ samāhitaḥ |
tasya hastagatā lakṣmīrbhaviṣyati na saṃśayaḥ || 26 ||
[Analyze grammar]

tato'gastyeśvaraṃ devaṃ yaḥ paśyetyusamāhitaḥ |
tasya vyāsa kṣitau kiṃciddurlabhaṃ naiva dṛśyate || 27 ||
[Analyze grammar]

yatra siddhiṃ parāṃ prāpto hanumānpavanātmajaḥ |
brahmacārī sadācāro yatiḥ sarvārthasādhakaḥ || 28 ||
[Analyze grammar]

tiṣṭhati paradaivajñaḥ sarvakāmārthasiddhaye |
yasminvaṭe purā taptaṃ tapaḥ paramaduścaram || 29 ||
[Analyze grammar]

mitrāvaruṇaputreṇa siddhihetostapasvinā |
bodhī nyagrodha ityākhyo hyagastivaṭa eva ca || 30 ||
[Analyze grammar]

naro nārīsamāyuktaḥ sāvitrīvratamācaret |
saubhāgyaṃ labhate nityaṃ sāvitryāśca paraṃtapa || 31 ||
[Analyze grammar]

yasmiṃstīrthe naraḥ snātvā dattvā dānaṃ ca saubhagam |
aṣṭasaubhāgyasaṃpūrṇaṃ vaṃśapātraṃ savāsakam || 32 ||
[Analyze grammar]

saptadhānyasamopetaṃ paṃcaratnapariṣkṛtam |
saugaṃdhyādīni mālyāni maulisūtrasamāyutam || 33 ||
[Analyze grammar]

sāvitrīṃ hāṭakīṃ kṛtvā yathāśakti paraṃtapa |
yo vai dadāti viprāya vedavedāṃgadhīmate || 34 ||
[Analyze grammar]

labhate vipulāṃ lakṣmīṃ bahubhogakarīṃ śubhām |
bhuktvā vai vividhānbhogānpunaḥ svargamavāpnuyāt || 35 ||
[Analyze grammar]

sāvitrīvratakṛnnārī jāyate pativallabhā |
pativratā mahābhāgā vidhavā na kadācana || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 66

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: