Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
nāgatīrthaṃ tvayā brahmanpurā proktaṃ yaśasvinā |
tasya tīrthavarasyā'pi mahimānaṃ ca sattama || 1 ||
[Analyze grammar]

bhūyastu śrotumicchāmi tvatto brahmavidāṃ vara |
kiyatkāle samākhyātametadvistarato vada || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu brahmanpravakṣyāmi tavāgre nāgatīrthajām |
kathāṃ puṇyatamāṃ tubhyaṃ bhuvi pāpaharāṃ parām || 3 ||
[Analyze grammar]

yasyāḥ śravaṇamātreṇa śāpamukto bhavennaraḥ |
purā nāgāḥ paribhraṣṭā mātuḥ śāpātparaṃtapa || 4 ||
[Analyze grammar]

janamejayena dagdhāste mokṣitā hyāstikena ca |
papracchuste dvijaśreṣṭha jaratkārvātmajaṃ tadā || 5 ||
[Analyze grammar]

nāgā ūcuḥ |
brahmaṃstava prasādena mokṣitā havyavāhanāt |
janamejayasya yajñesmindevarājasya saṃnidhau || 6 ||
[Analyze grammar]

asmākaṃ bhūtimanvicchanvāsasyārthaṃ paraṃtapa |
yasminsthāne sadā brahmannivāso jāyate'bhayaḥ || 7 ||
[Analyze grammar]

āstīka uvāca |
śrūyatāṃ mātulaśreṣṭhā yuṣmākaṃ hitamuttamam |
mahākālavane ramye yā vai kuśasthalī smṛtā || 8 ||
[Analyze grammar]

tasyāṃ hi dakṣiṇe bhāge pūrvatīrthaṃ sanā tanam |
nāgālayaṃ purā proktaṃ yatra sannihito hariḥ || 9 ||
[Analyze grammar]

yoganidrāṃ samāsādya śete brahma sanātanam |
śeṣaśāyīti vikhyātaḥ sarvalokeṣu gīyate || 10 ||
[Analyze grammar]

kalpadoṣo na tatraiva bādhate savadehinām |
bakadālbhya ṛṣistatra tapastepe dhṛtavrataḥ || 10 ||
[Analyze grammar]

lomaśaśca mahātejāstatraiva pratitiṣṭhati |
dīrghāyuṣṭvaṃ samāpanno mārkaṃḍeyo mahāmuniḥ || 12 ||
[Analyze grammar]

na vartate kālacakraṃ mahākālapratāpataḥ |
kapilaḥ siddhimāpanno yatra tīrthavarottame || 13 ||
[Analyze grammar]

hariścaṃdro vimukto'bhūdgarhyacaṇḍālayonitaḥ |
saptarṣipravarā ye te nirvāṇapadavīṃ gatāḥ || 14 ||
[Analyze grammar]

etasmātkāraṇātsarvaistatra viśramyatāṃ sadā |
mātuḥ śāpodbhavo doṣo yuṣmākaṃ naiva bādhate || 15 ||
[Analyze grammar]

etatte vacanaṃ śrutvā maharṣerāstikasya ca |
āgacchaṃstatra te śīghraṃ vāsārthaṃ pannagottamāḥ || 16 ||
[Analyze grammar]

elāpatraḥ kaṃbalaśca karkoṭakadhanaṃjayau |
vāsukiḥ pannagaśreṣṭhastakṣako nīla eva ca || 17 ||
[Analyze grammar]

padmakaścārbudaścaiva nāgāste sarva eva hi |
atrāgatya svasvasthānāni cakruste suciravratāḥ || 18 ||
[Analyze grammar]

tatra ramyāṇi tīrthāni jātāni paramāṇi ca |
 navāni cakruḥ kuṃḍāni tīrthabhūtāni sattama || 19 ||
[Analyze grammar]

mahāpuṇyapradānyāhurmahāpāpaharāṇi ca |
yatra siddhāśca gaṃdharvā ṛṣayaḥ saṃśitavratāḥ || 20 ||
[Analyze grammar]

apsarogaṇasaṃghaiśca sevyaṃte ca sadā varaiḥ |
yatra śeṣo mahānāgaḥ purā prokto maharṣiṇā || 21 ||
[Analyze grammar]

śeṣaśāyī hyalaṃ viṣṇurbhagavānkamalekṣaṇaḥ |
tatra sarvāṇi tīrthāni tiṣṭhaṃti bhuvi sarvadā || 22 ||
[Analyze grammar]

śvetadvīpeti vikhyātā maṇivikrāṃtabhūmikā |
yatra puṇyāśca vai vṛkṣāḥ puṣpitāścaiva sarvaśaḥ || 23 ||
[Analyze grammar]

haṃsakāraṃḍakākādi pikakokilasārasāḥ |
padmakhaṃḍagaṇāstatra nṛtyaṃti ca śikhaṃḍinaḥ || 24 ||
[Analyze grammar]

nidhireṣa mahāpadmo nīlotpalasugaṃdhinā |
vāsito vāyunā śubhraḥ kinnarodgāranāditaḥ || 25 ||
[Analyze grammar]

yatra susaṃskṛtā nāryo viharaṃti surāṃganāḥ |
nāgakanyābhī ramyābhirmaṃḍitaṃ paramādbhutam || 26 ||
[Analyze grammar]

yatra snātvā naro yāti vaikuṃṭhaṃ dhāma śobhanam |
śeṣaśāyī hariryatra śete hi ca ramāpatiḥ || 27 ||
[Analyze grammar]

tatra ramāsaro nāma tīrthaṃ paramaśobhanam |
yatra snātvā naro nityaṃ śrīmānbhavati nā'nyathā || 28 ||
[Analyze grammar]

evaṃ vyāsa paraṃ sthānaṃ sarvapāpaharaṃ param |
atraiva ca paraṃ tīrthaṃ balerāśramamadbhutam || 29 ||
[Analyze grammar]

atra snānādikaṃ kāryaṃ yatra saṃnihito hariḥ |
sarvapāpaviśuddhātmā naro bhavati tatkṣaṇāt || 30 ||
[Analyze grammar]

kiyatpramāṇamātrāṃ ca ye dadati vasuṃdharām |
tanūruhāṇi yāvanti tāvatkālasusaṃkhyayā || 31 ||
[Analyze grammar]

akṣayyā labhyate vṛddhisteṣāṃ lokāḥ sanātanāḥ |
śrāvaṇe māsi darśe ca paṃcamyāṃ somavāsare || 32 ||
[Analyze grammar]

nāgānāṃ pūjanaṃ kāryaṃ śrāddhaṃ darśe vidhīyate |
akṣayaṃ jāyate śrāddhaṃ vāṃchitārthaṃ bhavettataḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 65

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: