Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| athātaḥ saṃpravakṣyāmi tīrthaṃ vidyādharasya tu |
tatra snātvā śucirbhūtvā vidyādharapatirbhavet || 1 ||
[Analyze grammar]

vyāsa uvāca |
kathaṃ tīrthamidaṃ kṣetre jātamatra mahāmune |
prasādādbrūhi me brahmañchrotumicchāmi sāṃpratam || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
vidyādharapatiḥ kaścidāsīdrūpadharaḥ purā |
grathitā pārijātasya mālā tena manoramā || 3 ||
[Analyze grammar]

gṛhītvā ca sa tāṃ mālāṃ gato vāsavaveśmani |
nṛtyaṃtī vāsavasyāgre dṛṣṭā tena ca menakā || 4 ||
[Analyze grammar]

dattā tasyai tadā tena sā mālā nṛtyamāśritaḥ |
sā menakāstutā'sthāne mālayā mohitā bhavat || 5 ||
[Analyze grammar]

kopāviṣṭena śakreṇa śapto vidyādharastadā |
pṛthivyāṃ gaccha pāpiṣṭha nṛtyabhaṃgastvayā kṛtaḥ || 6 ||
[Analyze grammar]

vidyādharapadaṃ tyaktvā mama śāpācca sāṃpratam |
evamuktastu śakreṇa vākyaṃ vidyādharo'bravīta || 7 ||
[Analyze grammar]

ajānatā mayā nātha aparādhaḥ kṛto'dhunā |
anugrahamato deva kuru me tvaṃ prasā dataḥ || 8 ||
[Analyze grammar]

evamuktaḥ sa śakro vai vidyādharamuvāca ha |
gacchāvaṃtīṃ tvamadyaiva yatrāste gāṃgaṭī guhā || 9 ||
[Analyze grammar]

tasyāścottarabhāge tu vidyate tīrthamuttamam |
khyātaṃ tattriṣu lokeṣu nāmnā vidyādharaṃ śubham || 10 ||
[Analyze grammar]

bhaktyā tatra kṛte snāne vidyādharapatirbhavet |
atastvamapi tatraiva kuru snānaṃ prayatnataḥ || 11 ||
[Analyze grammar]

evamuktaḥ sa śakreṇa āgato'vaṃtimaṃḍale |
snānaṃ kṛtvā ca tenaiva tīrthe tasminmanorame || 12 ||
[Analyze grammar]

prabhāvāttasya tīrthasya punaḥ prāptaṃ padaṃ svakam |
evaṃ vyāsa samākhyātaṃ tīrthaṃ vidyādharaṃ śubham || 13 ||
[Analyze grammar]

tatra puṣpāṇi yo dadyāccaṃdanaṃ ca vilepanam |
labhetsamastabhogānsa ihaloke paratra ca || 14 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ pañcama āvaṃtyakhaṃḍe 'vantīkṣetramāhātmye vidyādharatīrthamāhātmyavarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: