Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha vaiśākhamāsamāhātmya prāraṃbhaḥ |
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet || 1 ||
[Analyze grammar]

sūta uvāca |
bhūyo'pyaṃgabhuvaṃ rājā brahmaṇaḥ parameṣṭhinaḥ |
puṇyaṃ mādhavamāhātmyaṃ nāradaṃ paryapṛcchata || 1 ||
[Analyze grammar]

aṃvarīṣa uvāca |
sarveṣāmapi māsānāṃ tvatto māhātmyamaṃjasā |
śrutaṃ mayā purā brahmanyadā coktaṃ tadā tvayā || 2 ||
[Analyze grammar]

vaiśākhaḥ pravaro māso māseṣveteṣu niścitam |
iti tasmādvistareṇa māhātmyaṃ mādhavasya ca || 3 ||
[Analyze grammar]

śrotuṃ kautūhalaṃ brahmankathaṃ viṣṇupriyo hyasau |
ke ca viṣṇupriyā dharmā māse mādhavavallabhe || 4 ||
[Analyze grammar]

tatrāpyasya tu kartavyāḥ ke dharmā viṣṇuvallabhāḥ |
kiṃ dānaṃ kiṃ phalaṃ tasya kamuddiśyā'caredimān || 5 ||
[Analyze grammar]

kairdravyaiḥ pūjanīyo'sau mādhavo mādhavāgame |
etannārada vistārya mahyaṃ śraddhāvate vada || 6 ||
[Analyze grammar]

śrīnārada uvāca |
mayā pṛṣṭaḥ purā brahmā māsadharmānpurātanān |
vyājahāra purā proktaṃ yacchriyai paramātmanā || 7 ||
[Analyze grammar]

tato māsā viśiṣyoktāḥ kārtiko māgha eva ca |
mādhavasteṣu vaiśākhaṃ māsānāmuttamaṃ vyadhāt || 8 ||
[Analyze grammar]

māteva sarvajīvānāṃ sadaiveṣṭa pradāyakaḥ |
dānayajñravratasnānaiḥ sarvapāpavināśanaḥ || 9 ||
[Analyze grammar]

dharma yajñakriyāsārastapaḥsāraḥ surārcitaḥ |
vidyānāṃ vedavidyeva maṃtrāṇāṃ praṇavo yathā || 10 ||
[Analyze grammar]

bhūruhāṇāṃ suratarurdhenūnāṃ kāmadhenuvat |
śeṣavatsarvanāgānāṃ pakṣiṇāṃ garuḍo yathā || 11 ||
[Analyze grammar]

devānāṃ tu yathā viṣṇurvarṇānāṃ brāhmaṇo yathā |
prāṇavatpriyavastūnāṃ bhāryeva suhṛdāṃ yathā || 12 ||
[Analyze grammar]

āpagānāṃ yathā gaṃgā tejasāṃ tu raviryathā |
āyudhānāṃ yathā cakraṃ dhātūnāṃ kāṃcanaṃ yathā || 13 ||
[Analyze grammar]

vaiṣṇavānāṃ yathā rudro ratnānāṃ kaustubho yathā |
māsānāṃ dharmahetūnāṃ vaiśākhaścottamastathā || 14 ||
[Analyze grammar]

nānena sadṛśo loke viṣṇuprītividhāyakaḥ |
vaiśākhasnānanirate meṣe prāgaryamodayāt || 15 ||
[Analyze grammar]

lakṣmīsahāyo bhagavānprītiṃ tasminkarotyalam |
jaṃtūnāṃ prīṇanaṃ yadvadannenaiva hi jāyate || 16 ||
[Analyze grammar]

tadvadvaiśākhasnānena viṣṇuḥ prīṇātyasaṃśayam |
vaiśākhasnānaniratāñjanāndṛṣṭvā'numodate || 17 ||
[Analyze grammar]

tāvatāpi vimukto'ghairviṣṇuloke mahīyate |
sakṛtsnātvā meṣasaṃsthe sūrye prātaḥ kṛtāhnikaḥ || 18 ||
[Analyze grammar]

mahāpāpairvimukto'sau viṣṇoḥ sāyujyamāpnuyāt |
snānārthaṃ māsi vaiśākhe pādamekaṃ caredyadi || 19 ||
[Analyze grammar]

so'śvamedhāyutānāṃ ca phalamāpnotyasaṃśayam |
athavā kūṭacittastu kuryātsaṃkalpamātrakam || 20 ||
[Analyze grammar]

so'pi kratuśataṃ puṇyaṃ labhedeva na saṃśayaḥ |
yo gaccheddhanurāyāmaṃ snātuṃ meṣagate ravau || 21 ||
[Analyze grammar]

sarvabaṃdhavinirmukto viṣṇoḥ sāyujyamāpnuyāt |
trailokye yāni tīrthāni brahmāṃḍāṃtargatāni ca || 22 ||
[Analyze grammar]

tāni sarvāṇi rājendra saṃti bāhye'lpake jale |
tāvallikhitapāpāni garjaṃti yamaśāsane || 23 ||
[Analyze grammar]

yāvanna kurute jaṃturvaiśākhe snānamaṃbhasi |
tīrthādidevatāḥ sarvā vaiśākhe māsi bhūmipa || 24 ||
[Analyze grammar]

bahirjalaṃ samāśritya sadā sannihitā nṛpa |
sūryodayaṃ samārabhya yāvatṣaḍghaṭikāvadhi || 25 ||
[Analyze grammar]

tiṣṭhaṃti cā'jñayā viṣṇornarāṇāṃ hitakāmyayā |
tāvannāgacchatāṃ puṃsāṃ śāpaṃ dattvā sudāruṇam |
svasthānaṃ yāṃti rājendra tasmātsnānaṃ samācaret || 26 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde vaiśākhamāsa praśaṃsāpūrvaka vaiśākhasnānamāhātmyavarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: