Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
na mādhavasamo māso na kṛtena yugaṃ samam |
na ca vedasamaṃ śāstraṃ na tīrthaṃ gaṃgayā samam || 1 ||
[Analyze grammar]

na jalena samaṃ dānaṃ na sukhaṃ bhāryayā samam |
na kṛṣestu samaṃ vittaṃ na lābho jīvitātparaḥ || 2 ||
[Analyze grammar]

na tapo'naśanāttulyaṃ na dānātparamaṃ sukham |
na dharmastu dayātulyo na jyotiścakṣuṣā samam || 3 ||
[Analyze grammar]

na tṛptiraśanāttulyā na vāṇijyaṃ kṛṣeḥ samam |
na dharmeṇa samaṃ mitraṃ na satyena samaṃ yaśaḥ || 4 ||
[Analyze grammar]

nārogyasamamutthānaṃ na trātā keśavātparaḥ |
na mādhavasamaṃ loke pavitraṃ kavayo viduḥ || 5 ||
[Analyze grammar]

mādhavaḥ paramo māsaḥ śeṣaśāyipriyaḥ sadā |
avratena kṣipedyastu māsaṃ mādhavavallabham || 6 ||
[Analyze grammar]

tiryagyoniṃ sa yātyāśu sarvadharmabahiṣkṛtaḥ |
avratena gato yeṣāṃ mādhavo martyadharmiṇām || 7 ||
[Analyze grammar]

iṣṭāpūrte vṛthā teṣāṃ dharmodharmabhṛtāṃ varaḥ |
pravṛttānāṃ tu bhakṣyāṇāṃ mādhave'niyame kṛte || 8 ||
[Analyze grammar]

avaśyaṃ viṣṇusāyujyaṃ prāpnotyeva na saṃśayaḥ |
saṃtīha bahuvittāni vratāni vividhāni ca || 9 ||
[Analyze grammar]

dehā'yāsakarāṇyeva punarjanmapradāni ca |
vaiśākhasnānamātreṇa na punarjāyate bhuvi || 10 ||
[Analyze grammar]

sarva dāneṣu yatpuṇyaṃ sarvatīrtheṣu yatphalam |
tatphalaṃ samavāpnoti mādhave jaladānataḥ || 11 ||
[Analyze grammar]

jaladānāsamarthena parasyāpi prabodhanam |
kartavyaṃ bhūtikāmena sarvadānādhikaṃ hitam || 12 ||
[Analyze grammar]

ekataḥ sarvadānāni jaladānaṃ hi caikataḥ |
tulāmāropitaṃ pūrvaṃ jaladānaṃ viśiṣyate || 13 ||
[Analyze grammar]

mārge'dhvagānāṃ yo martyaḥ prapādānaṃ karoti hi |
sa koṭikulamuddhṛtya viṣṇuloke mahīyate || 14 ||
[Analyze grammar]

devānāṃ ca pitṝṇāṃ ca ṛṣīṇāṃ rājasattama |
atyaṃta prītidaṃ satyaṃ prapādānaṃ na saṃśayaḥ || 15 ||
[Analyze grammar]

prapādānena saṃtuṣṭā yenā'dhvaśramakarṣitāḥ |
toṣitāstena devāśca brahmaviṣṇuśivādaya || 16 ||
[Analyze grammar]

salilaṃ salilecchūnāṃ chatraṃ chāyāmapīcchatām |
vyajanaṃ vyajanecchūnā vaiśākhe māsi bhūmipa || 17 ||
[Analyze grammar]

jalaṃ chatraṃ ca vyajanaṃ dānaṃ yeṣāṃ viśiṣyate |
mādhave māsi saṃprāpte brāhmaṇāya kuṭumbine || 18 ||
[Analyze grammar]

adattvodakakumbhaṃ ca cātako jāyate bhuvi || 19 ||
[Analyze grammar]

yo dadyācchītalaṃ toyaṃ tṛṣārtāya mahātmane |
tāvanmātreṇa rājeṃdra rājasūyāyutaṃ labhet || 20 ||
[Analyze grammar]

gharmaśramārtaviprāya vījayedvyajanena yaḥ |
tāvanmātreṇa niṣpāpo vihagādhipatirbhaveta || 21 ||
[Analyze grammar]

adattvā vyajanaṃ bhūpa vaiśākhe tu dvijātaye |
vātarogaśatākīrṇo narakāneva viṃdati || 22 ||
[Analyze grammar]

yo vījayetpaṭenā'pi pathi śrāṃtaṃ dvijottamam |
tāvatātha vimukto'sau viṣṇusāyujyamāpnuyāt || 23 ||
[Analyze grammar]

yāstālavyajanaṃ vā'pi dattvā śuddhena cetasā |
vidhūya sarvapāpāni brahmalokaṃ sa gacchati || 24 ||
[Analyze grammar]

sadyaḥ śramaharaṃ puṇyaṃ na dadyādvyajanaṃ naraḥ |
nārakīṃ yātanāṃ bhuktvā kaśmalo jāyate bhuvi || 25 ||
[Analyze grammar]

ādhyātmikādiduḥkhānāṃ śāṃtaye manujeśvara |
chatraṃ dadyātprayatnena vaiśākhe māsi vāsakṛt || 26 ||
[Analyze grammar]

acchatrado naro yastu vaiśākhe mādhavapriye |
chāyāhīno mahākrūraḥ piśāco bhuvi jāyate || 27 ||
[Analyze grammar]

yo dadyātpāduke divye mādhave mādhavapriye |
yamadūtau tiraskṛtya viṣṇulokaṃ sa gacchati || 28 ||
[Analyze grammar]

pādatrāṇaṃ tu yo dadyādvaiśākhe mādhavāgame |
na tasya nārako loko na kleśā aihikāśca ye || 29 ||
[Analyze grammar]

pāduke yācamānāya yo dadyādbrāhmaṇāya ca |
sa bhūpālo bhavedbhūmau koṭijanmasvasaṃśayam || 30 ||
[Analyze grammar]

anāthamaṃḍapaṃ mārge śramahāri karoti yaḥ |
tasya puṇyaphalaṃ vaktuṃ brahmaṇā'pi na śakyate || 31 ||
[Analyze grammar]

madhyāhne brāhmaṇaṃ prāptamatithiṃ bhojayedyadi |
na tasya phalaviśrāṃtirbrahmaṇā'pi nirūpitā || 32 ||
[Analyze grammar]

sadyaḥ svāpyāyanaṃ nṛṇāmannadānaṃ narādhipa |
tasmānnānnena sadṛśaṃ dānaṃ lokeṣu vidyate || 33 ||
[Analyze grammar]

mārgaśrāṃtāya viprāya praśrayaṃ pradadāti yaḥ |
tasya puṇyaphalaṃ vaktuṃ brahmaṇā'pi na śakyate || 34 ||
[Analyze grammar]

dārāpatyagṛhādīni vāso'laṃkārabhūṣaṇam |
asahyaṃ nāśnataḥ puṃsaḥ sahyaṃ bhuktavato dhruvam || 35 ||
[Analyze grammar]

tasmādannasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati |
vaiśākhe yena cādattaṃ mārgaśrāṃte ca bhūsure || 36 ||
[Analyze grammar]

sa piśāco bhavedbhūmau svamāṃsānyeva khādati |
yathāvibhūti dātavyaṃ tasmādannaṃ dvijātaye || 37 ||
[Analyze grammar]

annado mātṛpitrādīnvismārayati bhūmipa |
tasmādannaṃ praśaṃsaṃti lokāstrailokyavartinaḥ || 38 ||
[Analyze grammar]

mātaraḥ pitaraścāpi kevalaṃ janmahetavaḥ |
annadaṃ pitaraṃ loke vadanti ca manīṣiṇaḥ || 39 ||
[Analyze grammar]

annade sarvatīrthāni annade sarvadevatāḥ |
annade sarvadharmāśca tiṣṭhaṃtyaridharājaya || 40 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsamāhātmye nāradāmbarīṣasaṃvāde dānanirūpaṇaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: