Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha vyāsaproktākāśagaṃgāsnānakālanirṇayaḥ |
śrīsūta uvāca |
aṃjanāpi varaṃ labdhvā bhartrā sākaṃ mumoda ha |
brahmādīnāgatāndṛṣṭvā vismayāviṣṭamānasā || 1 ||
[Analyze grammar]

patyā sākaṃ tataḥ svasthā cāṃjanā maṃjubhāṣiṇī |
brahmādibhiranujñāto vyāso vedavidāṃ varaḥ || 2 ||
[Analyze grammar]

añjanā tāmuvācedaṃ meghagambhīrayā girā || 3 ||
[Analyze grammar]

vyāsa uvāca |
añjane śṛṇu madvākyaṃ sarvalokopakārakam |
mataṅgasya ṛṣervākyaṃ śrutvā nirmalacetasā || 4 ||
[Analyze grammar]

yasmāttu veṃkaṭaṃ gatvā tapaḥ kṛtvā suduṣkaram |
prasūyate tvayā putraḥ śūrastrailokyavikramaḥ || 5 ||
[Analyze grammar]

idaṃ tīrthottamaṃ tasmātpratyakṣadivase tava |
gaṃgādyāni ca tīrthāni samāyāṃti jagattraye || 6 ||
[Analyze grammar]

veṃkaṭādrisamaṃ tīrthaṃ brahmāṇḍe nāsti kiñcana |
tatrāpyatyantapuṇyā vai svāmipuṣkariṇī śubhā || 7 ||
[Analyze grammar]

tato'dhikamidaṃ tīrthaṃ pratyakṣaṃ divase tava |
snānārthaṃ ye samāyāṃti citrāṛkṣasamanvite || 8 ||
[Analyze grammar]

meṣaṃ pūṣaṇi saṃprāpte pūrṇimāyāṃ śubhe dine |
śṛṇu teṣāṃ phalaṃ devi vakṣyāmi tava suvrate || 9 ||
[Analyze grammar]

gaṃgādisarvatīrtheṣu dvādaśābdaṃ varānane |
yatphalaṃ vidyate devi tatphalaṃ bhavati dhuvam || 10 ||
[Analyze grammar]

dānāni kurvatāṃ puṃsāṃ teṣāṃ śṛṇu phalonnatim |
sthāne tūktaṃ phalaṃ devi viddhi teṣāṃ varānane || 11 ||
[Analyze grammar]

añjanovāca |
kāryāṇi yāni dānāni veṃkaṭādrau nagottame |
tāni sarvāṇi viprendra vada vedavidāṃ vara || 12 ||
[Analyze grammar]

atha vyāsaproktaśrīveṃkaṭācalakaraṇīyadānapraśaṃsā |
vyāsa uvāca |
annadānaṃ vastradānaṃ dvayametatpraśasyate |
pituḥ śrāddhaṃ viśeṣeṇa veṃkaṭādrau nagottame || 13 ||
[Analyze grammar]

suvarṇaṃ ye prayacchanti prītaye madhughātinaḥ |
sarvalokaṃ samāsādya modante munisattamāḥ || 14 ||
[Analyze grammar]

śālagrāmaśilādānaṃ ye kurvanti nagottame |
aṃgabhaṃgamavāpnoti svānubhūtiṃ ca vindati || 15 ||
[Analyze grammar]

yo dadāti dvijendrāya godānaṃ ca kuṭumbine |
romasaṃkhyāpramāṇena viṣṇuloke virājate || 16 ||
[Analyze grammar]

bhūmiṃ dadāti yo devi brāhmaṇāya kuṭumbine |
tasyāśca puṇyaphalaṃ vaktuṃ kaḥ śakto divi vā bhuvi || 17 ||
[Analyze grammar]

kanyāṃ dadāti yo devi śrotriyāya dvijātaye |
viṣṇulokaṃ samāsādya modate pitṛbhiḥ saha || 18 ||
[Analyze grammar]

prapāṃ kurvanti ye devi śītalodakasaṃyutām |
teṣāṃ puṇyaphalaṃ vaktuṃ śeṣeṇāpi na śakyate || 19 ||
[Analyze grammar]

tilaṃ dadāti viprāya śrotriyāya kuṭuṃbine |
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati || 20 ||
[Analyze grammar]

dhānyadānaṃ praśaṃsanti viprā vedavidāṃ varāḥ |
bahuputrā bhaviṣyanti dhānyadānaṃ prakurvatām || 21 ||
[Analyze grammar]

gandhacampakapuṣpādīñchatravyajanacāmarān |
tāmbūlaghanasārādīnyo dadāti dvijātaye || 22 ||
[Analyze grammar]

bhuktvā bhogaṃ ciraṃ kālaṃ svargalokaṃ tato vrajet |
divyavarṣasahasraṃ ca bhuktvā bhogānanekaśaḥ || 23 ||
[Analyze grammar]

sārvabhaumastato bhūtvā tatra bhuktvā ciraṃ mahīm |
tato vipratvamāsādya vedavedāntapāragaḥ || 24 ||
[Analyze grammar]

tato muktiṃ samāyāti prasādāccakrapāṇinaḥ |
ityetatkathitaṃ devi veṃkaṭācalavaibhavam || 25 ||
[Analyze grammar]

ya etacchṛṇuyānnityaṃ yaścāpi parikīrtayet |
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati || 26 ||
[Analyze grammar]

ityetatkathitaṃ pūrvaṃ vyāsenaiva mahātmanā |
śṛṇuyādvā paṭhedvāpi kṛtakṛtyo bhaviṣyati || 27 ||
[Analyze grammar]

tasyaiva vaṃśajāḥ sarve muktiṃ yānti na saṃśayaḥ || 28 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye'ñjanāvaralabdhyākāśagaṃgā snānakālanirṇayādivarṇanaṃnāma catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 40

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: