Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
ataḥ paraṃ pravakṣyāmi brahmeśaṃ liṃgamuttamam |
yasya smaraṇamātreṇa vājapeyaphalaṃ bhavet || 1 ||
[Analyze grammar]

ekadā tu purā pārtha sṛṣṭi kāmena brahmaṇā |
tapaḥ sucaritaṃ ghoraṃ sārdhavarṣasahasrakam || 2 ||
[Analyze grammar]

tapasā tena santuṣṭaḥ pārvatīpatiśaṃkaraḥ |
varamasmai tataḥ prādāllokakartre svavāṃchitam || 3 ||
[Analyze grammar]

tato hṛṣṭaḥ pramuditaḥ kṛtakṛtyaḥ pitāmahaḥ |
jñātvā kṣetrasya māhātmyaṃ svayaṃ liṃgaṃ cakāra ha || 4 ||
[Analyze grammar]

cakhāna ca saraḥ puṇyaṃ nāmnā brahmasaraḥ śubhama |
mahīnagarakātpūrve mahāpātakanāśanam || 5 ||
[Analyze grammar]

asya tīre mahāliṃgaṃ sthāpayāmāsa vai vibhuḥ |
tatra devaḥ svayaṃ sākṣādvidyate kila śaṃkaraḥ || 6 ||
[Analyze grammar]

puṣkarādadhikaṃ tīrthaṃ brahmeśaṃnāma phālguna |
tatra snātvā naro bhaktyā piṇḍadānaṃ samācaret || 7 ||
[Analyze grammar]

dānaṃ caiva yathāśaktyā kārtikyāṃ ca viśeṣataḥ |
devaṃ prapūjayedbhaktyā brahmeśaṃ hṛṣṭamānasaḥ || 8 ||
[Analyze grammar]

pitarastasya tuṣyaṃti yāvadābhūtasaṃplavam |
puṣkareṣu ca yatpuṇyaṃ kurukṣetre ravigrahe || 9 ||
[Analyze grammar]

gaṃgādipuṇyatīrtheṣu yatphalaṃ prāpyate naraiḥ |
tatphalaṃ samavāpnoti tīrthasyāsyāvagāhanāt || 10 ||
[Analyze grammar]

mokṣaliṃgasya māhātmyaṃ śṛṇu pārtha mahādbhutam |
mayā sthānahitārthaṃ ca samārādhya maheśvaram || 11 ||
[Analyze grammar]

sthāpitaṃ pravaraṃ liṃgaṃ nāmnā mokṣeśvaraṃ haram |
darbhāgreṇa tataḥ pārtha kūpaṃ khanitavānaham || 12 ||
[Analyze grammar]

prasādya lokakartāraṃ brahmāṇaṃ parameṣṭhinam |
kamaṇḍalorbrahmaṇaśca samānītā sarasvatī || 13 ||
[Analyze grammar]

kūpe'sminmokṣanāthasya lokānāṃ pretamuktaye |
kārtikasya tu māsasya śuklapakṣe caturdaśī || 14 ||
[Analyze grammar]

kūpe snātvā narastasyāṃ tilapiṇḍaṃ samācaret |
pretānuddiśya niyataṃ mokṣatīrthaphalaṃ bhavet || 15 ||
[Analyze grammar]

kule na jāyate tasya pretaḥ pārtha na saṃśayaḥ |
pretā mokṣaṃ pragacchanti tīrthasyāsya prabhāvataḥ || 16 ||
[Analyze grammar]

jayādityakūpavare naraḥ snātvā prayatnataḥ |
garbheśvaraṃ namaskṛtya na sa garbheṣu majjati || 17 ||
[Analyze grammar]

idaṃ mayā pārtha tava praṇītaṃ guptasya kṣetrasya samāsayogāt |
māhātmyametatsakalaṃ śṛṇoti yaḥ syādviśuddhaḥ kimu vacmi bhūyaḥ || 18 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṃḍe kaumārikākhaṃḍe brahmeśvaramokṣeśvara garbhaśvaramāhātmyavarṇanaṃnāma ṣaṭpaṃcāśattamo'dhyāyaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 56

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: