Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
iti bābhravyavacanamākarṇya kurunandanaḥ |
prāṇamannāradaṃ bhaktyā vismitaḥ pulakānvitaḥ || 1 ||
[Analyze grammar]

praśasya ca ciraṃ kālaṃ punarnāradamabravīt || 2 ||
[Analyze grammar]

guptakṣetrasya māhātmyaṃ śṛṇvānastvanmukhānmune |
tṛptiṃ naivādhigacchāmi bhūyastadvaktumarhasi || 3 ||
[Analyze grammar]

nārada uvāca |
mahāliṃgasya vakṣyāmi mahimānaṃ kurūdvaha |
gautameśvara liṃgasya sāvadhānaḥ śṛṇuṣva tat || 4 ||
[Analyze grammar]

akṣapādo mahāyogī gautamākhyo'bhavanmuniḥ |
godāvarīsamānetā ahalyāyāḥ patiḥ prabhuḥ || 5 ||
[Analyze grammar]

gupta kṣetrasya māhātmyaṃ sa ca jñātvā mahottamam |
yogasaṃsādhanaṃ kurvannatra tepe tapo mahat || 6 ||
[Analyze grammar]

yogasiddhiṃ tataḥ prāpya gautamena mahātmanā |
atra saṃsthāpitaṃ liṃgaṃ gautameśvarasaṃjñayā || 7 ||
[Analyze grammar]

saṃsnāpyaitanmahāliṃgaṃ candanena vilipya ca |
saṃpūjya puṣpairvividhairguggulaṃ dāhayetpuraḥ |
sarvapāpavinirmukto rudraloke mahīyate || 8 ||
[Analyze grammar]

arjuna uvāca |
yogasvarūpamicchāmi śrotuṃ nārada tattvataḥ |
yogaṃ sarve praśaṃsaṃti yataḥ sarvottamottamam || 9 ||
[Analyze grammar]

nārada uvāca |
samāsāttava vakṣyāmi yogatattvaṃ kurūdvaha |
śravaṇādapi nairmalyaṃ yasya syātsevanātkimu || 10 ||
[Analyze grammar]

cittavṛttinirodhākhyaṃ yogatattvaṃ prakīrtyate |
tadaṣṭāṃgaprakāreṇa sādhayaṃtīha yoginaḥ || 11 ||
[Analyze grammar]

yamaśca niyamaścaiva prāṇāyāmastṛtīyakaḥ |
pratyāhāro dhāraṇā ca dhyeyaṃ dhyānaṃ ca saptamam || 12 ||
[Analyze grammar]

samādhiriti cāṣṭāṃgo yogaḥ saṃparikīrtitaḥ |
pratyekaṃ lakṣaṇaṃ teṣāmaṣṭānāṃ śṛṇu pāṃḍava || 13 ||
[Analyze grammar]

anukramānnaro yeṣāṃ sādhanādyogamaśnute |
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau || 14 ||
[Analyze grammar]

ete paṃca yamāḥ proktāḥ śṛṇveṣāmapi lakṣaṇam |
ātmavatsarvabhūteṣu yo hitāya pravartate || 15 ||
[Analyze grammar]

ahiṃsaiṣā samākhyātā vedasaṃvihitā ca yā |
dṛṣṭaṃ śrutaṃ cānumitaṃ svānubhūtaṃ yathārthataḥ || 16 ||
[Analyze grammar]

kathanaṃ satyamityuktaṃ parapīḍāvivarjitam |
anādānaṃ parasvānāmāpadyapi kathaṃcana || 17 ||
[Analyze grammar]

manasā karmaṇā vācā tadasteyaṃ prakīrtitam |
amaithunaṃ yatīnāṃ ca manovākkāyakarmabhiḥ || 18 ||
[Analyze grammar]

ṛtau svadāragamanaṃ gehināṃ brahmacaryatā |
yatīnāṃ sarvasaṃnyāso manovākkāyakarmaṇā || 19 ||
[Analyze grammar]

gṛhasthānāṃ ca manasā smṛta eṣo'parigrahaḥ |
ete yamāstava proktāḥ paṃcaiva niyamāñchṛṇu || 20 ||
[Analyze grammar]

śaucaṃ tuṣṭistapaścaiva japo bhaktirgurostathā |
eteṣāmapi paṃcānāṃ pṛthaksaṃśṛṇu lakṣaṇam || 21 ||
[Analyze grammar]

bāhyamābhyataraṃ caiva dvividhaṃ śaucamucyate |
bāhyaṃ tu mṛjjalaiḥ proktamāṃtaraṃ śuddhamānasam || 22 ||
[Analyze grammar]

nyāyenāgatayā vṛttyā bhikṣayā vārtayāpi ca |
saṃtoṣo yasya satataṃ sā tuṣṭiriti cocyate || 23 ||
[Analyze grammar]

cāṃdrāyaṇādīni punastapāṃsi vihitāni ca |
āhāralāghavaparaḥ kuryāttattapa ucyate || 24 ||
[Analyze grammar]

svādhyāyastu japaḥ proktaḥ praṇavābhyasanādikaḥ |
śive jñāne gurau bhaktirgurubhaktiriti smṛtā || 25 ||
[Analyze grammar]

evaṃ saṃsādhya niyamānsaṃyamāṃśca vicakṣaṇaḥ |
prāṇāyāmāya saṃdadhyānnānyathā yogasādhakaḥ || 26 ||
[Analyze grammar]

yato'śuciśarīrasya vāyukopo mahānbhavet |
vāyukopātkuṣṭhatā ca jaḍatvādīnupāśnute || 27 ||
[Analyze grammar]

tasmādvicakṣaṇaḥ śuddhaṃ kṛtvā dehaṃ yatetparam |
prāṇāyāmasya vakṣyāmi lakṣaṇaṃ śṛṇu pāṃḍava || 28 ||
[Analyze grammar]

prāṇāpānanirodhaśca prāṇāyāmaḥ prakīrtitaḥ |
laghumadhyottarīyākhyaḥ sa ca dhīraistridhoditaḥ || 29 ||
[Analyze grammar]

laghurdvādaśamātrastu mātrā nimiṣa unmiṣaḥ |
dviguṇo madhyamaścoktastriguṇaścottamaḥ smṛtaḥ || 30 ||
[Analyze grammar]

prathamena jayetsvedaṃ madhyamena tu vepathum |
viṣādaṃ ca tṛtīyena jayeddoṣānanukramāt || 31 ||
[Analyze grammar]

padmākhyamāsanaṃ kṛtvā recakaṃ pūrakaṃ tathā |
kuṃbhakaṃ ca sukhāsīnaḥ prāṇāyāmaṃ tridhā'bhyaset || 32 ||
[Analyze grammar]

prāṇānāmupasaṃrodhātprāṇāyāma iti smṛtaḥ |
yathā parvatadhātūnāṃ dhmātānāṃ dahyate malaḥ || 33 ||
[Analyze grammar]

tatheṃdriyavṛto doṣaḥ prāṇāyāmena dahyate |
gośataṃ kāpilaṃ dattvā yatphalaṃ tatphalaṃ bhavet || 34 ||
[Analyze grammar]

prāṇāyāmena yogajñastasmātprāṇaṃ sadā yamet |
prāṇāyāmena siddhyanti divyāḥ śāntyādayaḥ kramāt || 35 ||
[Analyze grammar]

śāṃtiḥ praśāntirdīptiśca prasādaśca yathākramam || sa |
hajāgaṃtukāmānāṃ pāpānāṃ ca pravartatām || 36 ||
[Analyze grammar]

vāsanāśāṃtirityākhyaḥ prathamo jāyate guṇaḥ |
lobhamohātmakāndoṣānnirākṛtyaiva kṛtsnaśaḥ || 37 ||
[Analyze grammar]

tapasāṃ ca yadā prāptiḥ sā śāṃtiriti cocyate |
sarvendriyaprasādaśca buddhervai marutāmapi || 38 ||
[Analyze grammar]

prasāda iti sa proktaḥ prāpyamevaṃ catuṣṭayam |
evaṃphalaṃ sadā yogī prāṇāyāmaṃ samabhyaset || 39 ||
[Analyze grammar]

mṛdutvaṃ sevyamānāstu siṃhaśārdūlakuṃjarāḥ |
yathā yānti tathā prāṇo vaśyo bhavati sādhitaḥ || 40 ||
[Analyze grammar]

prāṇāyāmastvayaṃ proktaḥ pratyāhāraṃ tataḥ śṛṇu |
viṣayeṣu pravṛttasya cetaso vinivartanam || 41 ||
[Analyze grammar]

pratyāhāraṃ vinirdiṣṭatasya saṃyamanaṃ hi yat |
pratyāhārastvayaṃ prokto dhāraṇālakṣaṇaṃ śṛṇu || 42 ||
[Analyze grammar]

yathā toyārthinastoyaṃ patranālādibhiḥ śanaiḥ |
āpibeyustathā vāyuṃ yogī nayati sādhitam || 43 ||
[Analyze grammar]

prāgnābhyāṃ hṛdaye vāyuratha tālau bhruvoṃ'tare |
caturdale ṣaḍdaśe ca dvādaśe ṣoḍaśadvike || 44 ||
[Analyze grammar]

ākuṃcanenaiva mūrddhamunnīya pavanaṃ śanaiḥ |
mūrdhani brahmaraṃdhre taṃ prāṇaṃ saṃdhārayetkṛtī || 45 ||
[Analyze grammar]

prāṇāyāmā daśa dvau ca dhāraṇaiṣā prakīrtyate |
daśaitā dhāraṇāḥ sthāpya prāpnotyakṣarasāmyatām || 46 ||
[Analyze grammar]

dhāraṇāsthasya yaddhyeyaṃ tasya tvaṃ śṛṇu lakṣaṇam |
dhyeyaṃ bahuvidhaṃ pārtha yasyāṃto nopalabhyate || 47 ||
[Analyze grammar]

kecicchivaṃ hariṃ kecitkecitsūryaṃ vidhiṃ pare |
keciddevīṃ mahadbhūtāmuta dhyāyanti kecana || 48 ||
[Analyze grammar]

tatra yo yacca dhyāyeta sa ca tatra pralīyate |
tasmātsadā śivaṃ devaṃ paṃcavaktraṃ haraṃ smaret || 49 ||
[Analyze grammar]

padmāsanasthaṃ taṃ gauraṃ bījapūrakaraṃ sthitam |
daśahastaṃ suprasannavadanaṃ dhyānamāsthitam || 50 ||
[Analyze grammar]

dhyeyametattava proktaṃ tasmāddhyānaṃ samācaret |
dhyānasya lakṣaṇaṃ caitannimeṣārdhamapi sphuṭam || 51 ||
[Analyze grammar]

na pṛthagjāyate dhyeyāddhāraṇāṃ yaḥ samāsthitaḥ |
evametāṃ durārohāṃ bhūmimāsthāya yogavit || 52 ||
[Analyze grammar]

na kiṃcicciṃtayetpaścātsamādhiriti kīrtyate |
samādherlakṣaṇaṃ samyagbruvato me niśāmaya || 53 ||
[Analyze grammar]

śabdasparśarasairhīnaṃ gaṃdharūpavivarjitam |
paraṃ puruṣaṃ saṃprāptaḥ samādhisthaḥ prakīrtitaḥ || 54 ||
[Analyze grammar]

tāṃ tu prāpya naro vighnairnābhibhūyeta karhicit |
samādhisthaśca duḥkhena guruṇāpi na cālyate || 55 ||
[Analyze grammar]

śaṃkhādyāḥ śataśastasya vādyante yadi karṇayoḥ |
bheryaśca yadi hanyaṃte śabdaṃ bāhyaṃ na viṃdati || 56 ||
[Analyze grammar]

kaśāprahārābhihato vahnidagdhatanustathā |
śītāḍhyeva sthito ghore sparśaṃ bāhyaṃ na vindati || 57 ||
[Analyze grammar]

rūpe gaṃdhe rase bāhye tādṛśasya tu kā kathā |
dṛṣṭvā ya ātmanātmānaṃ samādhiṃ labhate punaḥ || 58 ||
[Analyze grammar]

tṛṣṇā vātha bubhukṣā vā bādhete taṃ na karhicit || 59 ||
[Analyze grammar]

na svarge na ca pātāle mānuṣye kva ca tatsukham |
samādhiṃ niścalaṃ prāpya yatsukhaṃ viṃdate naraḥ || 60 ||
[Analyze grammar]

evamārūḍhayogasya tasyāpi kurunadana |
paṃcopasargāḥ kaṭukāḥ pravartaṃte yathā śṛṇu || 61 ||
[Analyze grammar]

prātibhaḥ śrāvaṇo daivo bhramāvarto'tha bhīṣaṇaḥ |
pratibhā sarvaśāstrāṇāṃ prātibho'yaṃ ca sāttvikaḥ || 62 ||
[Analyze grammar]

tena yo madamādadyādyogī śīghraṃ ca cetasaḥ |
yojanānāṃ sahasrebhyaḥ śravaṇaṃ śrāvaṇastu saḥ || 63 ||
[Analyze grammar]

dvitīyaḥ sātvikaścāyamasmānmatto vinaśyati |
aṣṭau paśyati yonīśca devānāṃ daiva ityasau || 64 ||
[Analyze grammar]

ayaṃ ca sāttviko doṣo madādasmādvinaśyati |
āvarta iva toyasya janāvarte yadākulaḥ || 65 ||
[Analyze grammar]

āvartākhyastvayaṃ doṣo rājasaḥ sa mahābhayaḥ |
bhrāmyate yannirālambaṃ mano doṣaiśca yoginaḥ || 66 ||
[Analyze grammar]

samastādhāravibhraṃśādbhramākhyastāmaso guṇaḥ |
etairnāśitayogāśca sakalā devayonayaḥ || 67 ||
[Analyze grammar]

upasargairmahāghorairāvartyaṃte punaḥ punaḥ |
prāvṛtya kaṃbalaṃ śuklaṃ yogī tasmānmanomayam || 68 ||
[Analyze grammar]

ciṃtayetparamaṃ brahma kṛtvā tatpravaṇaṃ manaḥ |
āhārāḥ sāttvikāścaiva saṃsevyāḥ siddhimicchatā || 69 ||
[Analyze grammar]

rājasaistāmasaiścaiva yogī siddhayenna karhicit |
śraddadhāneṣu dāṃteṣu śrotriyeṣu mahātmasu || 70 ||
[Analyze grammar]

svadharmādanapeteṣu bhikṣā yācyā ca yoginā |
bhaikṣaṃ yavānnaṃ takraṃ vā payo yāvakameva vā || 71 ||
[Analyze grammar]

phalamūlaṃ vipakvaṃ vā kaṇapiṇyākasaktavaḥ |
śrutā ityeta āhārā yogināṃ siddhikārakāḥ || 72 ||
[Analyze grammar]

mṛtyukālaṃ viditvā ca nimittairyogasādhakaḥ |
yogaṃ yuñjīta kālasya vaṃcanārthaṃ samāhitaḥ || 73 ||
[Analyze grammar]

nimittāni ca vakṣyāmi mṛtyuṃ yo vetti yogavit |
raktakṛṣṇāṃbaradharā gāyaṃtīha satī ca yam || 74 ||
[Analyze grammar]

dakṣiṇāśāṃ nayennārī svapne so'pi na jīvati |
nagnaṃ kṣapaṇakaṃ svapne hasamānaṃ pradṛśya ca || 75 ||
[Analyze grammar]

enaṃ ca vīkṣya valgantaṃ taṃ vidyānmṛtyumāgatam |
ṛkṣavānarayugyastho gāyanyo dakṣiṇāṃ diśam || 76 ||
[Analyze grammar]

yāti majjedadhau paṃke gomaye vā na jīvati |
keśāṃgāraistathā bhasmabhujaṃgairnijalāṃ nadīm || 77 ||
[Analyze grammar]

eṣāmanyatamaiḥ pūrṇāṃ dṛṣṭvā svapne na jīvati |
karālairvikaṭai rūkṣaiḥ puruṣairudyatāyudhaiḥ || 78 ||
[Analyze grammar]

pāṣāṇaistāḍitaḥ svapne sadyo mṛtyuṃ bhajennaraḥ |
sūryodaye yasya śivā krośaṃtī yāti sammukham || 79 ||
[Analyze grammar]

viparītaṃ parītaṃ vā sa sadyo mṛtyumṛcchati |
dīpādhigaṃdhaṃ no vetti vamatyagniṃ tathā niśi || 80 ||
[Analyze grammar]

nātmānaṃ paranetrasthaṃ vīkṣate na sa jīvati |
śakrāyudhaṃ cārdharātre divā vā grahaṇaṃ tathā || 81 ||
[Analyze grammar]

dṛṣṭvā manyeta sa kṣīṇamātmajīvitamāptavān |
nāsikā vakratāmeti karṇayornnamanonnatī || 82 ||
[Analyze grammar]

netraṃ ca vāmaṃ sravati yasya tasyāyurudgatam |
āraktatāmeti mukhaṃ jihvā cāpyasitā yadā || 83 ||
[Analyze grammar]

tadā prājño vijānīyādāsannaṃ mṛtyumātmanaḥ |
uṣṭrarāsabhayānena svapne yo yāti dakṣiṇām || 84 ||
[Analyze grammar]

diśaṃ karṇau pidhāyāpi nirghoṣaṃ śṛṇuyānna ca |
na sa jīvettathā svapne pati tasya pidhīyate || 85 ||
[Analyze grammar]

dvāraṃ na cottiṣṭhati ca śubhrā dṛṣṭiśca lohitā |
svapne'gniṃ praviśedyaśca na ca niṣkramate punaḥ || 86 ||
[Analyze grammar]

jalapraveśādapi vā tadaṃtaṃ tasya jīvitam |
yaścābhihanyate duṣṭairbhūtai rātrāvatho divā || 87 ||
[Analyze grammar]

prakṛtairvikṛtairvāpi tasyāsannau yamāṃtakau |
devatānāṃ gurūṇāṃ ca pitrorjñānavidāṃ tathā || 88 ||
[Analyze grammar]

nindāmavajñāṃ kurute bhakto bhūtvā na jīvati |
evaṃ dṛṣṭvā nimittāni viparītāni yogavit || 89 ||
[Analyze grammar]

dhāraṇāṃ samyagāsthāya samādhāvacalo bhavet |
yadi necchati te mṛtyuṃ tato nāsau prapadyate || 90 ||
[Analyze grammar]

vimuktimathavā vāṃchedvisṛjedbrahmamūrdhani |
saṃti dehe vimukte ca upasargāśca ye punaḥ || 91 ||
[Analyze grammar]

yoginaṃ samupāyāṃti śṛṇu tānapi pāṃḍava |
aiśānye rākṣasapure yakṣo gandharva eva ca || 92 ||
[Analyze grammar]

aindre saumye prajāpatye brāhme cāṣṭasu siddhayaḥ |
bhavaṃti cāṣṭau śṛṇu tāḥ pārthivī yā ca taijasī || 93 ||
[Analyze grammar]

vāyavī vyomātmikā caiva mānasāhambhavā matiḥ |
pratyekamaṣṭadhā bhinnā dviguṇā dviguṇā kramāta || 94 ||
[Analyze grammar]

pūrve cāṣṭau catuḥṣaṣṭirante śṛṇuṣva tadyathā |
sthūlatā hrasvatā bālyaṃ vārdhakyaṃ yovanaṃ tathā || 95 ||
[Analyze grammar]

nānājāti svarūpaṃ ca caturbhirdehadhāraṇam |
pārthivāṃśaṃ vinā nityamaṣṭau pārthivasiddhayaḥ || 96 ||
[Analyze grammar]

vijite pṛthivītattve yadaiśānye bhavanti ca |
bhūmāviva jale vāso nāturo'rṇavamāpibet || 97 ||
[Analyze grammar]

sarvatra jalaprāptiśca api śuṣkaṃ dravaṃ phalam |
tribhirdehasya dharaṇaṃ nadīrvā sthāpayetkare || 98 ||
[Analyze grammar]

avraṇatvaṃ śarīrasya kāṃtiścāthāṣṭakaṃ smṛtam |
aṣṭau pūrvā imāścāṣṭau rākṣasānāṃ pure smṛtāḥ || 99 ||
[Analyze grammar]

dehādagnivinirmāṇaṃ tattāpabhayavarjanam |
śaktidatvaṃ ca lokānāṃ jalamadhyegnijvālanam || 100 ||
[Analyze grammar]

agnigrahaśca hastena smṛtimātreṇa pāvanam |
bhasmībhūtasya nirmāṇaṃ dvābhyāṃ dehasya dhāraṇam || 101 ||
[Analyze grammar]

pūrvāḥ ṣoḍaśa cāpyaṣṭau tejaso yakṣasadmani |
manogatitvaṃ bhūtānāmantarniveśanaṃ tathā || 102 ||
[Analyze grammar]

parvatādimahābhāravahanaṃ līlayaiva ca |
laghutvaṃ gauravatvaṃ ca pāṇibhyāṃ vāyuvāraṇam || 103 ||
[Analyze grammar]

aṃgulyagranipātena bhūmeḥ sarvatra kampanam |
ekena dehaniṣpattirgāṃdharve vāṃti siddhayaḥ || 104 ||
[Analyze grammar]

caturviṃśatiḥ pūrvāścāpyaṣṭāvetāśca siddhayaḥ |
gandharvaloke dvātriṃśadata ūrdhvaṃ niśāmaya || 105 ||
[Analyze grammar]

chāyāvihīnaniṣpattiriṃdriyāṇāmadarśanam |
ākāśagamanaṃ nityamiṃdriyādiśamaḥ svayam || 106 ||
[Analyze grammar]

dūre ca śabdagrahaṇaṃ sarvaśabdāvagāhanam |
tanmātraliṃgagrahaṇaṃ sarvaprāṇinidarśanam || 107 ||
[Analyze grammar]

aṣṭau vātātmikāścaindre dvātriṃśadapi pūrvakāḥ |
yathākāmopalabdhiśca yathākāmavinirgamaḥ || 108 ||
[Analyze grammar]

sarvatrābhibhavaścaiva sarvaguhyanidarśanam |
saṃsāradarśanaṃ cāpi mānasyo'ṣṭau ca siddhayaḥ || 109 ||
[Analyze grammar]

catvāriṃśacca pūrvāśca somaloke smṛtāstvimāḥ |
chedanaṃ tāpanaṃ bandhaḥ saṃsāraparivartanam || 110 ||
[Analyze grammar]

sarvabhūta prasādatvaṃ mṛtyukālajayastathā |
ahaṃkārodbhavaścāṣṭau prājāpatye ca pūrvikāḥ || 111 ||
[Analyze grammar]

ākāreṇa jagatsaṣṭistathānugraha eva ca |
pralayasyādhikāraṃ ca lokacitrapravartanam || 112 ||
[Analyze grammar]

asādṛśyamidaṃ vyaktaṃ nirvāṇaṃ ca pṛthakpṛthak |
śubhetarasya kartṛtvamaṣṭau buddhibhavāstvamī || 113 ||
[Analyze grammar]

ṣaṭpaṃcāśattathā pūrvāścatuḥṣaṣṭirime guṇāḥ |
brāhmaye pade pravartaṃte guhyametattaveritam || 114 ||
[Analyze grammar]

jīvato dehabhede vā siddhyaścaitāstu yoginām |
saṃgo naiva vidhātavyo bhayātpatanasaṃbhavāt || 115 ||
[Analyze grammar]

etānguṇānnirākṛtya yuñjato yoginastadā |
siddhayo'ṣṭau pravartaṃte yogasaṃsiddhikārakāḥ || 116 ||
[Analyze grammar]

aṇimā laghimā caiva mahimā prāptireva ca |
prākāmyaṃ ca tatheśitvaṃ vaśitvaṃ ca tathāpare || 117 ||
[Analyze grammar]

yatra kāmāvasāyitvaṃ māheśvarapadasthitāḥ |
sūkṣmātsūkṣmatvamaṇimā śīghratvāllaghimā smṛtā || 118 ||
[Analyze grammar]

mahimā śeṣapūjyatvātprāptirnāprāpyamasya yat |
prākāmyamasya vyāpitvādīśitvaṃ ceśvaro yataḥ || 119 ||
[Analyze grammar]

vaśitvādvaśitā nāma saptamī siddhiruttamā |
yatrecchā tatra ca sthānaṃ tatra kāmāvasāyitā || 120 ||
[Analyze grammar]

aiśvaraṃ padamāptasya bhavaṃtyetāśca siddhayaḥ |
tato na jāyate naiva vardhate na vinaśyati || 121 ||
[Analyze grammar]

eṣa mukta iti prokto ya evaṃ muktimāpnuyāt |
yathā jalaṃ jalenaikyaṃ nikṣiptamupagacchati || 122 ||
[Analyze grammar]

tathaivaṃ sātmyamabhyeti yogināmātmā parātmanā |
evaṃ jñātvā phalaṃ yogī sadā yogaṃ samabhyaset || 123 ||
[Analyze grammar]

atropamāṃ vyāharaṃti yogārthaṃ yogino' malāḥ |
śaśāṃkaraśmisaṃyogādarkakāṃto hutāśanam || 124 ||
[Analyze grammar]

samutsṛjati naikaḥ sannupamā sāsti yoginaḥ |
kapiṃjalākhunakulā vasaṃti svāmiva dgṛhe || 125 ||
[Analyze grammar]

dhvaste yāṃtyanyato duḥkhaṃ na teṣāṃ sopamā yateḥ |
mṛddehakalpadeho'pi mukhāgreṇa kanīyasā || 126 ||
[Analyze grammar]

karoti mṛdbhāgacayamupadeśaḥ sa yoginaḥ |
paśupakṣimanuṣyādyaiḥ patrapuṣpaphalānvitam || 127 ||
[Analyze grammar]

vṛkṣaṃ vilupyamānaṃ ca labdhvā sidhyaṃti yoginaḥ |
rurugātraviṣāṇāgramālakṣya tilakākṛtim || 128 ||
[Analyze grammar]

saha tena vivardheta yogī siddhimupāśnute |
dravyaṃ pūrṇamupādāya pātramārohate bhuvaḥ || 129 ||
[Analyze grammar]

tuṃgamārgaṃ vilokyaivaṃ vijñātaṃ ki na yoginām |
tadgehaṃ yatra vasati tadbhojyaṃ yena jīvati || 130 ||
[Analyze grammar]

yena niṣpādyate cārthaḥ svayaṃ syādyogasiddhaye |
tathā jñānamupāsīta yogī yatkāryasādhakam || 131 ||
[Analyze grammar]

jñānānāṃ bahutā yeyaṃ yogavighnakarī hi sā |
idaṃ jñeyamidaṃ jñeyamiti yastṛṣitaścaret || 132 ||
[Analyze grammar]

api kalpasahasrāyurnaiva jñeyamavāpnuyāt |
tyaktasaṃgo jitakrodho labdhāhāro jiteṃdriyaḥ || 133 ||
[Analyze grammar]

pidhāya buddhyā dvārāṇi mano dhyāne niveśayet |
āhāraṃ sāttvikaṃ sevenna taṃ yena vicetanaḥ || 134 ||
[Analyze grammar]

syādayaṃ taṃ ca bhuṃjāno rauravasya priyātithiḥ |
vāgdaṇḍaḥ karmadaṇḍaśca manodaṃḍaśca te trayaḥ || 135 ||
[Analyze grammar]

yasyaite niyatā daṃḍāḥ sa tridaṃḍī yatiḥ smṛtaḥ |
anurāgaṃ jano yāti parokṣe guṇakīrtanam || 136 ||
[Analyze grammar]

na bibhyati ca sattvāni siddherlakṣaṇamucyate || 137 ||
[Analyze grammar]

alaulyamārogyamaniṣṭhuratvaṃ gaṃdhaḥ śubho mūtrapurīṣayośca |
kāṃtiḥ prasādaḥ svarasaumyatā ca yogapravṛtteḥ prathamaṃ hi cihnam || 138 ||
[Analyze grammar]

samāhito brahmaparo'pramādī śucistathaikāṃtaratirjitendriyaḥ |
samāpnuyādyogamimaṃ mahāmanā vimuktimāpnoti tataśca yogataḥ || 139 ||
[Analyze grammar]

kulaṃ pavitraṃ jananī kṛtārthā vasundharā bhāgyavatī ca tena |
avāhyamārge sukhasindhumagnaṃ lagnaṃ pare brahmaṇi yasya cetaḥ || 140 ||
[Analyze grammar]

viśuddhabuddhiḥ samaloṣṭakāṃcanaḥ samastabhūteṣu vasansamo hi yaḥ |
sthānaṃ paraṃ śāśvatamavyayaṃ ca yatirhi gatvā na punaḥ prajāyate || 141 ||
[Analyze grammar]

idaṃ mayā yogarahasyamuktamevaṃvidhaṃ gautamaḥ prāpa yogam |
tenaitacca sthāpitaṃ pārtha liṃgaṃ saṃdarśanādarcanātkalmaṣaghnam || 142 ||
[Analyze grammar]

yaścāśvine kṛṣṇacaturdaśīdine rātrau samabhyarcati liṃgametan |
snātvā ahalyāsarasi pradhāne śraddhāya sarvaṃ pravidhāya bhaktitaḥ || 143 ||
[Analyze grammar]

mahopakāreṇa vimuktapāpaḥ sa yāti yatrāsti sa gautamo muniḥ || 144 ||
[Analyze grammar]

idaṃ mayā pārtha tava praṇītaṃ guptasya kṣetrasya samāsayogāt |
māhātmyametatsakalaṃ śṛṇoti yaḥ sa syādviśuddhaḥ kimu vacmi bhūyaḥ || 145 ||
[Analyze grammar]

ya idaṃ śṛṇuyādbhaktyā gautamākhyānamuttamam |
putrapautrapriyaṃ prāpya sa yāti padamavyayam || 146 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṇḍe gautameśvaramāhātmyasavistarayogalakṣaṇavarṇanaṃnāma pañcapaṃcāśattamo'dhyāyaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 55

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: