Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
dhanādhipasya jaṃbhena sāyakairmarmabhedibhiḥ |
diśoparuddhāḥ kruddhena sainyaṃ cābhyarditaṃ bhṛśam || 1 ||
[Analyze grammar]

taddṛṣṭvā karma daityasya dhanādhyakṣaḥ pratāpavān |
ākarṇākṛṣṭacāpastu jaṃbhamājau mahābalam || 2 ||
[Analyze grammar]

hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām |
sa prahasya tato vīro bāṇānāmayutatrayam || 3 ||
[Analyze grammar]

niyutaṃ ca tathā koṭimarbudaṃ cākṣipatkṣaṇāt |
tasya tallāghravaṃ dṛṣaṭvā kruddho gṛhya mahāgadām || 4 ||
[Analyze grammar]

dhanādhyakṣaḥ pracikṣepa svargepsuḥ svadhanaṃ yathā |
muktāyāṃ vai nādo'bhūtpralaye yathā || 5 ||
[Analyze grammar]

bhūtānāṃ bahudhā rāvā jajñire khe mahābhayāḥ |
vāyuśca sumahāñjajñe khamāyānmeghasaṃkulam || 6 ||
[Analyze grammar]

sā hi vaiśravaṇasyāste trailokyābhyarcitā gadā |
āyāṃtīṃ tāṃ samālokya taḍitsaṃghātadurddaśām || 7 ||
[Analyze grammar]

daityo gadāvighātārthaṃ śastravṛṣṭiṃ mumoca ha |
cakrāṇi kuṇapānprāsāñchataghnīḥ paṭṭiśāṃstathā || 8 ||
[Analyze grammar]

parighānmuśalānvṛkṣāngirīṃścātulavikramaḥ |
kadarthīkṛtya śastrāṇi tāni sarvāṇi sā gadā || 9 ||
[Analyze grammar]

kalpāṃtabhāskaro yadvannyapataddaityavakṣasi |
sa tayā gāḍhabhinnaḥ sansaphenarudhiraṃ vaman || 10 ||
[Analyze grammar]

niḥpapāta rathājjaṃbho vasudhāṃ gatacetanaḥ |
jaṃbhaṃ nipatitaṃ dṛṣṭvā kujaṃbho ghoraniścayaḥ || 11 ||
[Analyze grammar]

dhanādhipasya saṃkruddho nādenāpūrayandiśaḥ |
cakre bāṇamayaṃ jālaṃ śakuṃtasyeva paṃjaram || 12 ||
[Analyze grammar]

vicchidya bāṇajālaṃ ca māyājālamivotkaṭam |
mumoca bāṇānaparāṃstasya yakṣādhipo balī || 13 ||
[Analyze grammar]

ciccheda līlayā tāṃśca daityaḥ krodhīva sadvacaḥ |
niṣphalāṃstāṃstato dṛṣṭvā bāṇānkruddho dhanādhipaḥ || 14 ||
[Analyze grammar]

śaktiṃ jagrāha durdharṣāṃ śataghaṃṭāmahāsvanām |
preṣitā sā tadā śaktirdārayāmāsa taṃ hṛti || 15 ||
[Analyze grammar]

yathālpabodhaṃ puruṣaṃ duḥkhaṃ saṃsārasaṃbhavam |
tathāsya hṛdayaṃ bhittvā jagāma dharaṇītalam || 16 ||
[Analyze grammar]

nimeṣātsobhisaṃstambhya dānavo dāruṇākṛtiḥ |
jagrāha paṭṭiśaṃ daityo girīṇāmapi bhedanam || 17 ||
[Analyze grammar]

sa tena paṭṭisenājau dhanadasya stanāṃtaram |
vākyena tīkṣṇarūpeṇa marmākṣaravisarpiṇā || 18 ||
[Analyze grammar]

nirbibhedābhijātasya hṛdayaṃ durjano yathā |
tena paṭṭiśa ghātena dhaneśaḥ |parimūrchitaḥ || 19 ||
[Analyze grammar]

niṣasāda rathopasthe durvācā sujano yathā |
tathāgataṃ tu taṃ dṛṣṭvā dhaneśaṃ vai mṛtaṃ yathā || 20 ||
[Analyze grammar]

rākṣaso nirṛtirdevo niśācarabalānugaḥ |
abhidudrāva vegena kujaṃbhaṃ bhīmavikramam || 21 ||
[Analyze grammar]

atha dṛṣṭvātidurdharṣaṃ kujaṃbho rākṣaseśvaram |
nodayāmāsa daityānsa rākṣaseśarathaṃ prati || 22 ||
[Analyze grammar]

sa dṛṣṭvā noditāṃ senāṃ prabalāstrāṃ subhīṣaṇām |
rathādāplutya vegena nirṛtī rākṣaseśvaram || 23 ||
[Analyze grammar]

khaḍgena tīkṣṇadhāreṇa carmapāṇiradhāvata |
praviśya dānavānīkaṃ gajaḥ padmasaro yathā || 24 ||
[Analyze grammar]

loḍayāmāsa bahudhā viniṣkṛtya sahasraśaḥ |
ciccheda kāṃścicchataśo bibhedānyānvarāsinā || 25 ||
[Analyze grammar]

saṃdaṣṭauṣṭhamukhaiḥ pṛthvīṃ daityānāṃ so'bhyapūrayat |
tato niḥśeṣitaprāyāṃ vilokya svāṃ camūṃ tadā || 26 ||
[Analyze grammar]

muktvā dhanapatiṃ daityaḥ kujaṃbho nirṛtiṃ yayau |
labdhasaṃjñastu jaṃbho'pi dhanādhyakṣapadānugān || 27 ||
[Analyze grammar]

jīvagrāhaṃ sa jagrāha baddhā pāśaiḥ sahasradhā |
mūrtimaṃti ca ratnani padmādīṃśca nidhīṃstathā || 28 ||
[Analyze grammar]

vāhanāni ca divyāni vimānāni ca sarvaśaḥ |
dhaneśo labdhasaṃjñastu tāmavasthāṃ vilokya saḥ || 29 ||
[Analyze grammar]

niḥśvasandīrghamuṣṇaṃ ca roṣāttāmravilocanaḥ |
dhyātvāstraṃ gāruḍaṃ divyaṃ bāṇaṃ saṃdhāya kārmuke || 30 ||
[Analyze grammar]

mumoca dānavānīke taṃ bāṇaṃ śatrudāraṇam |
prathamaṃ kārmukaṃ tasya vahnijvālamadṛśyata || 31 ||
[Analyze grammar]

niścerurvisphuliṃgānāṃ koṭayo dhanuṣastathā |
tato jvālākulaṃ vyoma cakre cāstraṃ samaṃtataḥ || 32 ||
[Analyze grammar]

tadastraṃ sahasā dṛṣṭvā jaṃbho bhīmaparākramaḥ |
saṃvartaṃ mumuce tena praśāṃtaṃ gāruḍaṃ tadā || 33 ||
[Analyze grammar]

tatastaṃ dānavo dṛṣṭvā kuberaṃ roṣavihvalaḥ |
abhidudrāva vegena padātirdhanadaṃ nadan || 34 ||
[Analyze grammar]

athābhimukhamāyāṃtaṃ daityaṃ dṛṣṭvā dhanādhipaḥ |
babhūva saṃbhramāviṣṭaḥ palāyanaparāyaṇaḥ || 35 ||
[Analyze grammar]

tataḥ palāyatastasya mukuṭo ratnamaṃḍitaḥ |
papāta bhūtale dīpto ravibiṃbamivāṃbarāt || 36 ||
[Analyze grammar]

yakṣaṇāmabhijātānāṃ bhagnaṃ pravavṛte raṇāt |
martuṃ saṃgrāma śirasi yuktaṃ no bhūṣaṇāya tat || 37 ||
[Analyze grammar]

iti vyavasya durdharṣā nānāśastrāstrapāṇayaḥ |
yuyutsavastathā yakṣā mukuṭaṃ parivārya te || 38 ||
[Analyze grammar]

abhimāna dhanā vīrā dhanasya padānugāḥ |
tānamarṣācca saṃprekṣya dānavaścaṃḍapauruṣaḥ || 39 ||
[Analyze grammar]

bhuśuṇḍīṃ bhīṣaṇākārāṃ gṛhītvā śailagauravām |
rakṣiṇo mukuṭasyātha niṣpipeṣa niśācarān || 40 ||
[Analyze grammar]

tānpramathyātha niyutaṃ mukuṭaṃ taṃ svake rathe |
samāropyāmararipurjitvā dhanadamāhave || 41 ||
[Analyze grammar]

dhanāni ca nidhīngṛhya svasainyena samāvṛtaḥ |
nādena mahatā devāndrāvayāmāsa sarvaśaḥ || 42 ||
[Analyze grammar]

dhanado'pi dhanaṃ sarvaṃ gṛhīto muktamūrdhajaḥ |
padātirekaḥ santrastaḥ prāpyaivaṃ dīnavatsthitaḥ || 43 ||
[Analyze grammar]

kujaṃbhenātha saṃsakto rajanīcaranaṃdanaḥ |
māyāmamoghāmāśritya tāmasīṃ rākṣaseśvaraḥ || 44 ||
[Analyze grammar]

mohayāmāsa daityendro jagatkṛtvā tamomayam |
tato viphalanetrāṇi dānavānāṃ balāni ca || 45 ||
[Analyze grammar]

na śekuścalituṃ tatra padādapi padaṃ tadā |
tato nānāstravarṣeṇa dānavānāṃ mahācamūḥ || 46 ||
[Analyze grammar]

jaghāna nirṛtirdevastamasā saṃvṛtā bhṛśam |
hanyamāneṣu daityeṣu kujaṃbhe mūḍhacetasi || 47 ||
[Analyze grammar]

mahiṣo dānavendrastu kalpāṃtāṃ bhodasannibhaḥ |
astraṃ cakāra sāvitramulkāsaṃghātamaṃḍitam || 48 ||
[Analyze grammar]

vijṛṃbhatyatha sāvitre paramāstre prātapini |
praṇāsamagamattīvraṃ tamo ghoramanaṃtaram || 49 ||
[Analyze grammar]

tato'stravisphuliṃgāṃkaṃ tamaḥ śuklaṃ vyajāyata |
protphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ || 50 ||
[Analyze grammar]

tatastamasi saṃśāṃte daityendrāḥ prāptacakṣuṣaḥ |
cakruḥ krureṇa tamasā devānīkaṃ mahādbhutam || 51 ||
[Analyze grammar]

athādāya dhanurghoramiṣuṃ cāśīviṣopamam |
kujaṃbho'dhāvata kṣipraṃ rakṣodevabalaṃ prati || 52 ||
[Analyze grammar]

rākṣasendrastathāyāṃtaṃ dṛṣaṭvā taṃ sa padānugaḥ |
vivyādha niśitairbāṇaiḥ kālāśanisamasvanaiḥ || 53 ||
[Analyze grammar]

nādānaṃ na ca sandhānaṃ na mokṣo vāsya lakṣyate |
cicchedograiḥ śaravrātaistāñcharānatilāghavāt || 54 ||
[Analyze grammar]

dhvajaṃ śareṇa tīkṣṇena nicakartāmaradviṣaḥ |
sārathiṃ cāsya bhallena rathanīḍādapāharat || 55 ||
[Analyze grammar]

kālakalpena bāṇena taṃ ca vakṣasyātāḍayat |
sa tu tena prahāreṇa cakampe pīḍito bhṛśam || 56 ||
[Analyze grammar]

daityeṃdro rākṣasendreṇa kṣitikaṃpenago yathā |
sa suhūrtātsamāśvāsya matvā taṃ durjayaṃ raṇe || 57 ||
[Analyze grammar]

padātirāsādya rathaṃ rakṣo vāmakareṇa ca |
keśeṣu nirṛtiṃ gṛhya jānunākramya ca sthitaḥ || 58 ||
[Analyze grammar]

tataḥ khaḍgena ca śiraśchettumaicchadamarṣaṇaḥ |
tataḥ kalakalo jajñe devānāṃ sumahāṃstadā |
kujaṃbhasya vaśaṃ prāptaṃ dṛṣṭvā nirṛtimāhave || 59 ||
[Analyze grammar]

etasminnantare devo varuṇaḥ pāśabhṛddhṛtaḥ |
pāśena dānaveṃdrasya babandhāśu bhujadvayam || 60 ||
[Analyze grammar]

tato baddhabhujaṃ daityaṃ viphalīkṛtapauruṣam |
tāḍayāmāsa gadayā dayāmutsṛjya pāśabhṛt || 61 ||
[Analyze grammar]

sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ sravan |
dadhāra kālameghasya rūpaṃ vidyullatābhṛtam || 62 ||
[Analyze grammar]

tadavasthāgataṃ dṛṣṭvā kujaṃbhaṃ mahiṣāsuraḥ |
vyāvṛttavadanārāvo bhoktumaicchatsurāvubhau || 63 ||
[Analyze grammar]

nirṛti varuṇaṃ caiva tīkṣṇadaṃṣṭrotkaṭānanaḥ |
tāvabhiprāyamā lokya tasya daityasya dūṣitam || 64 ||
[Analyze grammar]

tyaktvā rathāvubhau bhītau padātī pradrutau drutam |
jagmaturmahiṣādbhītau śaraṇaṃ pākaśāsanam || 65 ||
[Analyze grammar]

kruddho'tha mahiṣo daityo varuṇaṃ samupādravat |
tamaṃtakamukhāsannamālokya himadīdhitiḥ || 66 ||
[Analyze grammar]

cakre śastraṃ visṛṣṭaṃ hi himasaṃghātamulbaṇam |
vāyavyaṃ cāstra matulaṃ caṃdraścakre dvitīyakam || 67 ||
[Analyze grammar]

vāyunā tena caṃḍaṃna saṃśuṣkeṇa himena ca |
mahāhimanipātena śastraiścaṃdrapraṇoditaiḥ || 68 ||
[Analyze grammar]

gātrāṇyasurasainyānāmadahyaṃta samaṃtataḥ |
vyathitā dānavāḥ sarve sītacchāditapauruṣāḥ || 69 ||
[Analyze grammar]

na śekuścaliṃtuṃ tatra nāstrāṇyādātumeva ca |
mahiṣo niṣprayatnaśca śītenākaṃpitānanaḥ || 70 ||
[Analyze grammar]

aṃsamāliṃgya pāṇibhyāmupaviṣṭo hyadhomukhaḥ |
sarve te niṣpratīkārā daityāścaṃdramasā jitāḥ || 71 ||
[Analyze grammar]

raṇecchāṃ dūratastyaktvā tasthuste jīvitārthinaḥ |
tatrābravītkālanemirdaityānkrodhavidīpitaḥ || 72 ||
[Analyze grammar]

bhobhoḥ śrṛṃgāriṇaḥ krūrāḥ sarvaśastrāstrapāragāḥ |
ekaiko'pi jagatkṛsnaṃ śaktastulayituṃ bhujaiḥ || 73 ||
[Analyze grammar]

ekaiko'pi kṣamo grastuṃ jagatsarvaṃ carācaram |
ekaikasyāpi paryāptā na sarve'pi divaukasaḥ || 74 ||
[Analyze grammar]

kiṃ trastanayanāścaiva samare parinirjitāḥ |
na yuktametacchūrāṇāṃ viśeṣāddaityajanmanām || 75 ||
[Analyze grammar]

rājñaśca tārakasyāpi darśayiṣyatha kiṃ mukham |
viratānāṃ raṇāccāsau kruddhaḥ prāṇānhariṣyati || 76 ||
[Analyze grammar]

iti te procyamānāpi nocuḥ kiṃcinmahāsurāḥ |
śītena naṣṭaśrutayo bhraṣṭavākyāśca te tathā || 77 ||
[Analyze grammar]

mūkāstathābhavandaityā mṛtakalpā mahāraṇe |
tāndṛṣṭvā naṣṭacetaskāndaityāñchītena pīḍitān || 78 ||
[Analyze grammar]

matvā kālakṣamaṃ kāryaṃ kālanemirmahāsuraḥ |
āśritya mānavīṃ māyāṃ vitatya ca mahāvapuḥ || 79 ||
[Analyze grammar]

pūrayāmāsa gaganaṃ vidiśa eva ca |
nirmame dānavendro'sau śarīrebhāskarāyutam || 80 ||
[Analyze grammar]

diśaśca vidiśaścaiva pūrayāmāsa pāvakaiḥ |
tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt || 81 ||
[Analyze grammar]

tena jvālāsamūhena himāṃ śuragamaddrutam |
tataḥ krameṇa vibhraṣṭaṃ śītadurdinamābabhau || 82 ||
[Analyze grammar]

tadbalaṃ dānaveṃdrāṇāṃ māyayā kālaneminaḥ |
taddṛṣṭvā dānavānīkaṃ labdhasaṃjñaṃ divākaraḥ |
uvācāruṇamatyarthaṃ koparaktāṃtalocanaḥ || 83 ||
[Analyze grammar]

divākara uvāca |
nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ || 84 ||
[Analyze grammar]

vimarde tatra viṣame bhavitā bhūtasaṃkṣayaḥ |
jita eṣaśaśāṃko'tha vayaṃ yadbalamāśritāḥ || 85 ||
[Analyze grammar]

ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ |
rathe sthito'pi tairaśvaiḥ sitacāmaradhāribhiḥ || 86 ||
[Analyze grammar]

jagaddīpo'tha bhagavāñjagrāha vitataṃ dhanuḥ |
śaraugho vai pāṃḍuputra kṣipramāsīdviṣadyutiḥ || 87 ||
[Analyze grammar]

śaṃbarāstreṇa saṃdhāya bāṇamekaṃ sasarja ha |
dvitīyaṃ cendrajālenāyojitaṃ pramumoca ha || 88 ||
[Analyze grammar]

śaṃbarāstraṃ kṣaṇāccakre teṣāṃrūpaviparyayam |
devānāṃ dānavaṃ rūpaṃ dānavānāṃ ca daivikam || 89 ||
[Analyze grammar]

matvā surānsvakāneva jaghne ghorāstralāghavāt |
kālanemī ruṣāviṣṭaḥ kṛtāṃta iva saṃkṣaye || 90 ||
[Analyze grammar]

kāṃścitkhaḍgena tīkṣṇena kāṃścinnārācavṛṣṭibhiḥ |
kāṃścidgadābhirghorābhiḥ kāṃściddhoraiḥ paraśvadhaiḥ || 91 ||
[Analyze grammar]

śirāṃsi keṣācidapātayadrathādbhujāṃstathā sārathīṃscogravegān |
kāṃścitpipeṣātharathasya vegātkāṃścittathātyadbhutamuṣṭipātaiḥ || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: