Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
tato yuddhamatīvāsīdasurairviṣṇunā saha |
tataḥ siṃhāḥ sapakṣāste daṃśitāḥ paramādbhutāḥ || 1 ||
[Analyze grammar]

asurairuhyamānāste rahutmaṃtaṃ vyadārayan |
siṃhāste dāritāstena khaṃḍaśaśca vidāritāḥ || 2 ||
[Analyze grammar]

viṣṇunā ca tadā daityāścakreṇa śakalīkṛtāḥ |
hatāṃstānasurāndṛṣṭvā kālanemiḥ pratāpavān || 3 ||
[Analyze grammar]

triśūlenāhanadviṣṇuṃ roṣaparyākulekṣaṇaḥ |
tamāyāṃtaṃ ca jagṛhe mukuṃdo'nāthasaṃśrayaḥ || 4 ||
[Analyze grammar]

kareṇa vāmena jaghāna līlayā taṃ kālanemiṃ hyasuraṃ mahābalam |
tenaiva śūlena samāhato'sau mūrcchānvito'sau sahasā papāta || 5 ||
[Analyze grammar]

patitaḥ punarutthāya śanairunmīlya locane |
purataḥ sthitamālokya viṣṇuṃ sarvaguhāśayam || 6 ||
[Analyze grammar]

labdhasaṃjño'bravīdvākyaṃ kālanemirmahābalaḥ |
tava yuddhaṃ na dāsyāmi nāsti loke spṛhā mama || 7 ||
[Analyze grammar]

ye ye'surā hatā yuddhe akṣayaṃ lokamāpnuyuḥ |
brahmaṇo vacanātsadya iṃdreṇa saha saṃgatāḥ || 8 ||
[Analyze grammar]

bhuṃjato vividhānbhogāndevavadvicaraṃti te |
iṃdreṇa sahitāḥ sarve saṃsāre ca pataṃtyatha || 9 ||
[Analyze grammar]

tasmādyuddhena maraṇaṃ na kāṃkṣe kṣaṇabhaṃguram |
anyajanmani me vīra vairabhāvānna saṃśayaḥ |
dātumarhasi me nātha kaivalyaṃ kevalaṃ param || 10 ||
[Analyze grammar]

tatheti daityapravaro nipātitaḥ pareṇa puṃsā paramārthadena |
dattvā'bhayaṃ devatānāṃ tadānīṃ tathā sudhāṃ devatābhyaḥ pradattvā || 11 ||
[Analyze grammar]

kālanemirhato daityo devā jātā hyakaṭakāḥ |
śalyarūpo mahānsadyo viṣṇunā prabhaviṣṇunā || 12 ||
[Analyze grammar]

tirodhānaṃ gataḥ sadyo bhagavānkamalekṣaṇaḥ |
iṃdro'pi kadanaṃ kṛtvā daityānāṃ paramādbhutam || 13 ||
[Analyze grammar]

patitānāṃ klībarūpāṇāṃ bhagnānāṃ bhītacetasām |
muktakacchaśikhānāṃ ca cakre sa kadanakriyām || 14 ||
[Analyze grammar]

arthaśāstraparo bhūtvā maheṃdro durātikramaḥ |
daityānāṃ kālarūpo'sau śacīpatirudāradhīḥ || 15 ||
[Analyze grammar]

evaṃ nihanymānānāmasurāṇāṃ śacīpateḥ |
nivāraṇārthaṃ bhagavānāgato nāradastadā || 16 ||
[Analyze grammar]

nārada uvāca |
yuddhahatāśca ye vīrā hyasurā raṇamaṇḍale |
teṣāmanu kathaṃ kartā bhītānāṃ ca vihiṃsanam || 17 ||
[Analyze grammar]

ye bhītāṃśca prapannāṃścaghātayaṃti madoddhatāḥ |
brahmaghnāste'pi vijñeyā mahāpātakasaṃyutāḥ || 18 ||
[Analyze grammar]

tasmāttvayā na karttavyaṃ manasāpi vihiṃsanam |
evamuktastadā śakro nāradena mahātmanā || 19 ||
[Analyze grammar]

surasenānvitaḥ sadya āgato hi triviṣṭapam |
tadā sarve suragaṇāḥ suhṛdbhyaśca parasparam |
babhūvurmuditāḥ sarve yakṣagaṃdharvakiṃnarāḥ || 20 ||
[Analyze grammar]

tadā iṃdro'marāvatyāṃ hasa śacyā'bhiṣecitaḥ || 21 ||
[Analyze grammar]

devarṣipramukhaiścaiva brahmarṣipramukhaistathā |
śakro'pi vijayaṃ prāptaḥ prasādācchaṃkarasya ca || 22 ||
[Analyze grammar]

tadā mahotsavo viprā devaloke mahānabhūt |
śaṃkhāśca paṭahāścaiva mṛdaṃgā murajā api |
tathānakāśca bheryaśca nedurduṃdubhayaḥ samam || 23 ||
[Analyze grammar]

gāyakāścaiva gaṃdharvāḥ kinnarāścāpsapogaṇāḥ |
nanṛturjagustuṣṭuvuśca siddhacāraṇaguhyakāḥ || 24 ||
[Analyze grammar]

evaṃ vijayamāpannaḥ śakro devesvarastadā |
devairhatāstadā daityāḥ patitāste mahītale || 25 ||
[Analyze grammar]

gatāsavo mahātmāno balipramukhato hyamī |
tapastaptuṃ purā vipro bhārgavo mānasottaram || 26 ||
[Analyze grammar]

gataḥ śiṣyaiḥ parivṛtastasmādyuddhaṃ na veda tat |
avaśeṣāśca ye daityāste gatā bhārgavaṃ prati || 27 ||
[Analyze grammar]

kathitaṃ vai mahaddhṛttamasurāṇāṃ kṣayāvaham |
niśamya manyumāviṣṭo hyāgato bhṛgunaṃdanaḥ || 28 ||
[Analyze grammar]

śiṣyaiḥ parivṛto bhūtvā mṛtāṃstānasurānapi |
vidyayā mṛtajīvinyā patitānsamajīvayat || 29 ||
[Analyze grammar]

nidrāpāyagatā yadvadutthitāste tadā'surāḥ |
utthitaḥ sa baliḥ prāha bhārgavaṃ hyamitadyutim || 30 ||
[Analyze grammar]

jīvitena kimadyaiva mama nāsti prayojanam |
pātitastridaśeṃdreṇa yathā kāpuruṣastathā || 31 ||
[Analyze grammar]

balinoktaṃ vacaḥ śrutvā śukro vacanamabravīt |
manasvino hi ye śūrāḥ pataṃti samare budhā || 32 ||
[Analyze grammar]

ye śastreṇa hatāḥ sadyo mriyamāṇā vrajaṃti vai |
triviṣṭapaṃ na saṃdeha iti vedānuśāsanam || 33 ||
[Analyze grammar]

evamāśvāsayāmāsa balinaṃ bhṛgunaṃdanaḥ |
tapastatāpa vividhaṃ daityānāṃ siddhidāyakam || 34 ||
[Analyze grammar]

tathā daitya gatāḥ sarve bhṛguṇā ca pracoditāḥ |
pātālamavasansarve balimukhyāḥ sukhena vai || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: