Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
tataste garjjamānāśca ākṣipaṃtaḥ surānraṇe |
śatakratupramukhyāṃstanmahābalaparākramān || 1 ||
[Analyze grammar]

vimānamāruhya tadā mahātmā vairocaniḥ sarvabalena sārddham |
daityaiḥ sameto vividhairmahābalaiḥ surānpradudrāva mahābhayāvaham || 2 ||
[Analyze grammar]

svāni rūpāṇi bibhraṃtaḥ samāpetuḥ sa hasraśaḥ |
kecidvyāghrānsamārūḍhā mahiṣāṃśca tathā pare || 3 ||
[Analyze grammar]

aśvānkecitsamārūḍhā dvipānkecittathā pare |
siṃhāṃstathā pare rūḍhāḥ śārdūlāñcharabhāṃstathā || 4 ||
[Analyze grammar]

mayūrānrājahaṃsāṃśca kukkuṭāṃśca tathā pare |
keciddhayānsamārūḍhā uṣṭrānaśvatarānapi || 5 ||
[Analyze grammar]

gajānkharānpare caiva śakaṭāṃśca tathā pare |
pādātā bahavo daityāḥ khaṅgaśaktyṛṣṭipāṇayaḥ || 6 ||
[Analyze grammar]

parighāyudhinaḥ pāśaśūlamudgarapāṇayaḥ |
asilomānvitāḥ kecidbhuśuṃḍīparighāyudhāḥ || 7 ||
[Analyze grammar]

hayanāgarathāścānye samārūḍhāḥ prahāriṇaḥ |
vimānāni samārūḍhā balimukhyāḥ sahasraśaḥ || 8 ||
[Analyze grammar]

sparddhamānāstatānyonyaṃ garjaṃtaśca muhurmuhuḥ |
vṛṣaparvā hyuvā cedaṃ balinaṃ daityapuṃgavam || 9 ||
[Analyze grammar]

tvayā kṛtaṃ mahābāho iṃdreṇa saha saṃgamam |
viśvāso naiva kartavyo durhṛdā ca kathaṃcana || 10 ||
[Analyze grammar]

ūnenāpi hi tucchena vairiṇāpi kathaṃcana |
maitrī buddhimatā kāryā āpadyapi nivartate || 11 ||
[Analyze grammar]

na viśvasetpūrvavirodhinā kvacitparājitāḥ smo'tha bale tvayādhunā |
purāṇaduṣṭāḥ kathamadya vai punarmaṃtraṃ vikartuṃ na ca te yateran || 12 ||
[Analyze grammar]

ityūcuste durādharṣā yoddhukāmā vyavasthitāḥ |
dhvajaiśchatraiḥ patākaiśca raṇabhūmimamaṃḍayan || 13 ||
[Analyze grammar]

cāmaraiśca diśaḥ sarvā lopitaṃ ca raṇasthalam |
tathā sarve surāstatra daityānprati samutsukāḥ || 14 ||
[Analyze grammar]

pītvāmṛtaṃ mahābhāgā vāhānyāruhya daṃśitāḥ |
gajārūḍho maheṃdropi vajrapāṇiḥ pratāpavān |
sūryaścoccaiḥ śravārūḍho mṛgā rūḍhaśca candramāḥ || 15 ||
[Analyze grammar]

chatracāmarasaṃvītāḥ śobhitā vijayaśriyā |
praṇamya viṣṇuṃ te sarva iṃdrādyā jayakāṃkṣiṇaḥ || 16 ||
[Analyze grammar]

te viṣṇunā hyanujñātā asurānprati vai ruṣā |
asurāśca mahākāyā bhīmākṣā bhīmavikramāḥ || 17 ||
[Analyze grammar]

teṣāṃ boramabhūdyuddhaṃ devānāṃ dānavaiḥ saha |
tumulaṃ ca mahāghoraṃ sarvabhūtabhayāvaham || 18 ||
[Analyze grammar]

śaradhārānvitaṃ sarvaṃ babhūva paramādbhutam |
tataśca ṭacaṭāśabdā babhūvuśca diśodaśa || 19 ||
[Analyze grammar]

tato nimiṣamātreṇa śaraghātayutā bhavan |
śaratomaranārācairāhatāścāpatanbhuvi || 20 ||
[Analyze grammar]

vidhyamānāstathā kecidvividhuścāparānraṇe |
bhallairbhagnāśca patitā nārācaiḥ śakalīkṛtāḥ || 21 ||
[Analyze grammar]

kṣuraprahāritāḥ keciddaityā dānavarākṣasāḥ |
śilīmukhairmāritāśca bhagnāḥ kecicca dānavāḥ || 22 ||
[Analyze grammar]

evaṃ bhagnaṃ dānavānāṃ ca sainyaṃ dṛṣṭvā devā garjamānāḥ samaṃtāt |
hṛṣṭāḥ sarve saṃmilitvā tadānīṃ labdhvā yuddhe te jayaṃ ślāghayante || 23 ||
[Analyze grammar]

śaṃkhavāditraghoṣeṇa pūritaṃ ca jagattrayam |
devānprati kṛtāmarṣā dānavāste mahābalāḥ || 24 ||
[Analyze grammar]

baliprabhṛtayaḥ sarve saṃbhrameṇotthitāḥ punaḥ |
vimānaiḥ sūryasaṃkāsairanekaiśca samanvitāḥ || 25 ||
[Analyze grammar]

dvaṃdvayuddhaṃ sutumulaṃ devānāṃ dānavaiḥ saha |
saṃpravṛttaṃ punaścaiva parasparajigīṣayā || 26 ||
[Analyze grammar]

balinā dānaveṃdreṇa maheṃdro yuyudhe tadā |
tathā yamo mahābāhurnamucyā saha saṃgataḥ || 27 ||
[Analyze grammar]

nairṛtaḥ praghasenaiva pāśī kuṃbhena saṃgataḥ |
nikuṃbhenaiva sumahadyuddhaṃ cakre sadārayaḥ || 28 ||
[Analyze grammar]

somena saha rāhuśca yuddhaṃ cakre sudāruṇam |
rāhuṇā candradehotthamamṛtaṃ bhakṣitaṃ tadā |
saṃparkādamṛsyaiva yathā rāhustathā'bhavat || 29 ||
[Analyze grammar]

tāni sarvāṇi dṛṣṭāni śaṃbhunā parameṣṭhinā |
āśrayo'haṃ ca sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ |
asurāṇāṃ surāṇāṃ ca sarveṣāmapi vallabhaḥ || 30 ||
[Analyze grammar]

evamuktastadā rāhuḥ praṇamya śirasā śivam |
maulau sthitastadā caṃdro amṛtaṃ vyasṛjadbhayāt || 31 ||
[Analyze grammar]

tena tasya hi jātāni śirāṃsi subahūnyapi |
ekapadyena teṣāṃ ca srajaṃ kṛtvā manoharām |
babaṃdha śaṃbhuḥ śirasi śirobhūṣaṇavatkṛtam || 32 ||
[Analyze grammar]

aśanātkālakūṭasya nīlakaṃṭho'bhavattadā |
devānāṃ kāryasiddhyarthaṃ muṃḍamālā tathā kṛtā || 33 ||
[Analyze grammar]

dadhāra śirasā tāṃ ca muṇḍamālāṃ maheśvaraḥ || 34 ||
[Analyze grammar]

tayā srajā'sau śuśubhe mahātmā devādidevastripurāṃtako haraḥ |
gajāsuro yena nipātito mahānathāṃdhako yena kṛtaśca cūrṇaḥ || 35 ||
[Analyze grammar]

gaṃgā dhṛtā yena śirassumadhye caṃdraṃ ca cūḍe kṛtavānbhayāpahaḥ |
vedāḥ purāṇāni tathāgamāśca tathaiva nānāśrutayo'tha śāstram || 36 ||
[Analyze grammar]

jalpaṃti nānāgamabhedairmīmāṃsamānāśca bhavaṃti mūkāḥ |
nānāgamārcāyamataprabhedairnirūpyamāṇo jagadekabaṃdhuḥ || 37 ||
[Analyze grammar]

śivaṃ hi nityaṃ paramātmadaivaṃ vedaikavedyaṃ paramātmadivyam |
vihāya taṃ mūḍhajanāḥ pramattāḥ śivaṃ na jānaṃti parātmarūpam || 38 ||
[Analyze grammar]

yenaiva sṛṣṭaṃ vidhṛtaṃ ca yena yena śritaṃ yena kṛtaṃ samagram |
yasyāṃśabhūtaṃ hi jagatkadācidvedāṃtavedyaḥ paramātmā śivaśca || 39 ||
[Analyze grammar]

āḍhyo vāpi daridro vā uttamo hyadhamo'pi vā |
śivabhaktirato nityaṃ śiva eva na saṃśayaḥ || 40 ||
[Analyze grammar]

yo vā parakṛtāṃ pūjāṃ śivasyopari śobhitām |
dṛṣṭvā saṃtoṣamāyāti dāyaṃ prāpnoti tatsamam || 41 ||
[Analyze grammar]

ye dīpamālāṃ kurvaṃti kārtikyāṃ śraddhayānvitāḥ |
yāvatkālaṃ prajvalaṃti dīpāste liṃgamagrataḥ |
tāvadyugasahasrāṇi dātā svarge mahīyate || 42 ||
[Analyze grammar]

kausuṃbhatailasaṃyuktā dīpā dattāḥ śivālaye |
dātāraste'pi kailāse modante śivasaṃnidhau || 43 ||
[Analyze grammar]

atasītailasaṃyuktā dīpā dattāḥ śivālaye |
te śivaṃ yāṃti saṃyuktāḥ kulānāṃ ca śatena vai || 44 ||
[Analyze grammar]

jñānino'pi hi jāyaṃte dīpadānaphalena hi || 45 ||
[Analyze grammar]

tilatailena saṃyuktā dīpā dattāḥ śivālaye |
te śivaṃ yāṃti saṃyuktāḥ kulānāṃ ca śatena vai || 46 ||
[Analyze grammar]

ghṛtāktā yaiḥ kṛtā dīpā dīpitāśca śivālaye |
te yāṃti paramaṃ sthānaṃ kulalakṣasamanvitāḥ || 47 ||
[Analyze grammar]

karpūrāgurudhūpaiśca ye yajaṃti sadā śivam |
ārārtikāṃ sakarppūrāṃ ye kurvaṃti dinedine |
te prāpnuvaṃti sāyujyaṃ nātra kāryā vicāraṇā || 48 ||
[Analyze grammar]

ekakālaṃ dvikālaṃ vā trikālaṃ ye hyataṃdritāḥ |
liṃgārcanaṃ prakurvaṃti te rudrā nātra saṃśayaḥ || 49 ||
[Analyze grammar]

rudrākṣadhāraṇaṃ ye ca kurvaṃti śivapūjane |
dāne tapasi tīrthe ca parvakāle hyataṃdritāḥ |
teṣāṃ yatsukṛtaṃ sarvamanaṃtaṃ bhavati dvijāḥ || 50 ||
[Analyze grammar]

rudrākṣā ye śivenoktāstācchṛṇudhvaṃ dvijottamāḥ |
ārambhaikamukhaṃ tāvadyābadvaktrāṇi ṣoḍaśa |
eteṣāṃ dvau ca vijñeyau śreṣṭhau tārayituṃ dvijāḥ || 51 ||
[Analyze grammar]

rudrākṣāṇāṃ paṃcamukhakhastathā caikamukhaḥ smṛtaḥ |
ye dhārayaṃtyekamukhaṃ rudrākṣamaniśaṃ narāḥ |
rudralokaṃ ca gacchaṃti modante rudrasaṃnidhau || 52 ||
[Analyze grammar]

japastapaḥ kriyā yogaḥ snānaṃ dānārcanādikam |
kriyate yacchṛbhaṃ karmma hyanaṃtaṃ cākṣadhāraṇāt || 53 ||
[Analyze grammar]

śunaḥ kaṃṭhanibaddho'pi rudrākṣo yadi vartate |
so'pi saṃtāritastena nātra kāryā vicāraṇā || 54 ||
[Analyze grammar]

tathā rudrākṣasaṃbaṃdhātpāpamapikṣayaṃ vrajet |
evaṃ jñātvā śubhaṃ karma kāryaṃ rudrākṣabaṃdhanāt || 55 ||
[Analyze grammar]

tripuṇḍradhāraṇaṃ yeṣāṃ vibhūtvā mantrapūtayā |
te rudraloke rudrāśca bhaviṣyaṃti na saṃśayaḥ || 56 ||
[Analyze grammar]

kapilāyāśca saṃgṛhya gomayaṃ cāṃtarikṣagam |
śuṣkaṃ kṛtvātha saṃdāhyaṃ vibhūtyarthaṃ śivapriyaiḥ || 57 ||
[Analyze grammar]

vibhūtīti samākhyātā sarvapāpapraṇāśinī |
lalāṭeṃ'guṣṭharekhā ca ādau bhāvyā prayatnataḥ || 58 ||
[Analyze grammar]

madhyamāṃ varjayitvā tu aṃgulīkdvayena ca |
evaṃ trirekhāsaṃyukto lalāṭe yasya dṛśyate |
sa śaivaḥ śivavajjñeyo darśanātpāpanāśanaḥ || 59 ||
[Analyze grammar]

jaṭādharāśca ye śaivāḥ sapta paṃca tathā nava |
jaṭā ye sthāpiyiṣyaṃti śaivena vidhinā yutāḥ || 60 ||
[Analyze grammar]

te śivaṃ prāpnuvaṃ tīha nātra kāryā vicāraṇā |
rudrākṣadhāraṇaṃ kāryaṃ śivabhaktairviśeṣataḥ || 61 ||
[Analyze grammar]

alpena vā mahattvena pūjito vā sadāśivaḥ |
kulakoṭiṃ samuddhṛtya śivena saha modate || 62 ||
[Analyze grammar]

tasmācchivātparataraṃ nāsti kiṃciddvijottamāḥ |
yadaivamucyate śāstre tatsarvaṃ śivakāraṇam || 63 ||
[Analyze grammar]

śivo dātā hi lokānāṃ kartā caivānumoditā |
śivaśaktyātmakaṃ viśvaṃ jānīdhvaṃ hi dvijottamāḥ || 64 ||
[Analyze grammar]

śiveti dvyakṣaraṃ nāma trāyate mahato bhayāt |
tasmācchivaściṃtyatāṃ vai smaryatāṃ ca dvijottamāḥ || 65 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
somanāthasya māhātmyaṃ jñātaṃ tasya prasādataḥ |
rāhoḥ śirobhayātsarve rakṣitāḥ parameṣṭhinā || 66 ||
[Analyze grammar]

surāśceṃdrādayaścānye tasminyuddhe sudāruṇe |
ata ūrdhvaṃ surāḥ sarve kimakurvata ucyatām || 67 ||
[Analyze grammar]

śivasya mahimā sarvaḥ śrutastava mukhodgataḥ |
atha yuddhasya vṛttāntaḥ kathyatāṃ paramārthataḥ || 68 ||
[Analyze grammar]

lomaśa uvāca |
yadā hi daityaiśca parājitāḥ surāḥ śambhuṃ ca sarve śaraṇaṃ prapannāḥ |
śivaṃ praṇemuḥ sahasā surottamā yuddhāya sarve ca mano dadhustadā || 69 ||
[Analyze grammar]

tathaiva daityā api yudhyamānā utsāhayuktātibalāśca sarve |
devaiḥ sametāśca punaḥ punaśca yuddhaṃ pracakruḥ paramāstrayuktāḥ || 70 ||
[Analyze grammar]

evaṃ ca sarve hyasurāḥ surāśca śaktyṛṣṭiśūlaiḥ parighaiḥ paraśvadhaiḥ |
jayārthinomarṣayutāḥ parasparaṃ siṃhā yathā haimavatīṃ durātyayāḥ |
nihanyamānā hyasurāḥ suraistadā nānāstrayogaiḥ paramairnipetuḥ || 71 ||
[Analyze grammar]

cakruste sakalāmurvī māṃsaśoṇitakardamām |
mahīṃ vṛkṣādrisaṃyuktāṃ sasāgaravanākarām || 72 ||
[Analyze grammar]

śirāṃsi ca kabandhāni kavacāni mahāṃti ca |
dhvajārathāḥ patākāśca gajavājiśirāṃsi ca || 73 ||
[Analyze grammar]

bahantyaścāpagā hyāsannadyo bhīrubhayāvahāḥ |
agādhāḥ śoṇitodāśca taraṃto brahmarākṣasāḥ |
tayaṃti parānbhūtapratapramatharākṣasān || 74 ||
[Analyze grammar]

śākinīḍākinīsaṃghā yakṣiṇyo'tha sahasraśaḥ |
nānākeliṣu saṃyuktāḥ parasparamudānvitāḥ || 75 ||
[Analyze grammar]

evaṃ saṃkrīḍamānāste bhūtapramatharākṣasāḥ |
raṇe tasminmahāraudre devāsurasamāgame || 76 ||
[Analyze grammar]

balinā saha devendro yuyudhe'dbhutavikramaḥ |
śaktyā jaghāna deveṃdraṃ vairocaniramarṣaṇaḥ || 77 ||
[Analyze grammar]

tāṃ śaktiṃ vañcayāmāsa mahendro laghuvikramaḥ |
jaghāna sa baliṃ yatnāddaityeṃdraṃ parameṇa hi || 78 ||
[Analyze grammar]

vajreṇa śitadhāreṇa bāhuṃ ciccheda vikramī |
gātāsurapatadbhūmau vimānātsūryasaṃnnibhāt || 79 ||
[Analyze grammar]

patitaṃ ca baliṃ dṛṣṭvā vṛṣaparvā rūpānvitaḥ |
vavarṣa śaradhārābhiḥ payoda iva parvatam || 80 ||
[Analyze grammar]

maheṃdraṃ sagajaṃ caiva sahamānaṃ śitāñcharān |
tadā yuddhamabhūdvoraṃ mahendravṛṣaparvaṇoḥ || 81 ||
[Analyze grammar]

nipātya vṛṣaparvāṇamiṃdraḥ parabalārdanaḥ || 82 ||
[Analyze grammar]

tato vajreṇa mahatā dānavānavadhīdraṇe |
śirasi ccheditāḥ kecitkecitkaṃdharato hatāḥ || 83 ||
[Analyze grammar]

vihvalāśca kṛtāḥ kecidiṃdreṇa kupitena ca |
tathā yamena nihatā vāyunā varuṇena ca || 84 ||
[Analyze grammar]

kubereṇa hatāścānye nairṛtena tathā pare |
agninā nihatāḥ kecidīśenaiva vidāritāḥ || 85 ||
[Analyze grammar]

evaṃ tadā tairnihatā balīyaso mahāsurā vikramaśāninaśca |
suraistu sarvaiḥ saha lokapālaiḥ śivaprasādā bhihatāstadānīm || 86 ||
[Analyze grammar]

tato mahādaityavaro durātmā sa kalānemiḥ paramāstrayuktaḥ |
yayau tadānīṃ surasattamāṃstānhaṃtuṃ sadā krūramatiḥ sa ekaḥ || 87 ||
[Analyze grammar]

siṃhārūḍho daṃśitaśca triśulena hi saṃyutaḥ |
daityānāmarbudenaiva siṃhārūḍhena saṃvṛtaḥ || 88 ||
[Analyze grammar]

te siṃhā daṃśitāḥ sarve mahābalaparākramāḥ |
teṣu siṃheṣu cārūḍhā mahādaityāśca tatsamāḥ || 89 ||
[Analyze grammar]

āyāṃtīṃ daityasenāṃ tāṃ sarvāṃ siṃhavibhūṣitām |
kālanemiyutāṃ dṛṣṭvā devā iṃdrapurogamāḥ |
bhayamājagmuratulaṃ tadā dhyānaparā bhavan || 90 ||
[Analyze grammar]

kiṃ kurmo'dya vayaṃ sarve kathaṃ jeṣyāma cādbhutam |
etādṛśamasaṃkhyākamanīkaṃ siṃhasaṃvṛtam || 91 ||
[Analyze grammar]

evaṃ viciṃtyamānāste hyāgatastatra nāradaḥ |
nāradena ca tatsarvaṃ purāvṛttaṃ mahattaram || 92 ||
[Analyze grammar]

kathitaṃ ca maheṃdrāya kālanemestapobalam |
ajeyatvaṃ ca saṃgrāme varadānabalena tu || 93 ||
[Analyze grammar]

viṣṇuṃ vinā vayaṃ devā aśaktā raṇamaṃḍale |
jetuṃ ca sa tato viṣṇuḥ smaryatāṃ parameśvaraḥ |
tamālanīlo varadaḥ sarvairvijayakāṃkṣibhiḥ || 94 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā tadā devāstvarānvitāḥ |
dhyānena ca mahāviṣṇuṃ tataḥ parabalārddanam |
smaraṃtaḥ paramātmānamidamūcuśca taṃ vibhum || 95 ||
[Analyze grammar]

devā ūcuḥ |
namastubhyaṃ bhagavate namaste viśvamaṃgalam |
śrīnivāsa namastubhyaṃ śrīpate te namonamaḥ || 96 ||
[Analyze grammar]

adyāsmānbhayabhītāṃstvaṃ kālanemibhayārditān |
trātumarhasi daityācca devānāmabhayaprada || 97 ||
[Analyze grammar]

evaṃ dhyātaḥ saṃsmṛtaśca prādurbhūto haristadā |
nīlo garuḍamāruhya jagatāmabhayapradaḥ || 98 ||
[Analyze grammar]

cakrapāṇistadāyāto devānāṃ vijayāya ca |
gaganasthaṃ mahāviṣṇuṃ garuḍopari saṃsthitam |
śrīvāsamenaṃ durddharṣaṃ yoddhukāmaṃ dadarśire || 99 ||
[Analyze grammar]

tathā dṛṣṭvā kālanemistadānīṃ prahasyamāno'tiruṣā balānvitaḥ |
kastvaṃ mahābhāga vareṇyarūpaḥ śyāmo yuvā vāraṇamattavikramaḥ |
kare gṛhītaṃ niśitaṃ mahāprabhaṃ cakraṃ ca kasmātkathayasva me prabho || 100 ||
[Analyze grammar]

śrībhagavānuvāca |
yuddhārthamiha cāyāto devānāṃ kāryasiddhaye |
tvaṃ sthiro bhava re maṃda dahāmyadya na saṃśayaḥ || 101 ||
[Analyze grammar]

śrutvā bhagavato vākyaṃ kālanemiḥ pratāpavān |
uvāca ruṣito bhūtvā bhagavaṃtamadhokṣajam || 102 ||
[Analyze grammar]

mūlabhūto hi devānāṃ bhagavānyuddhadurmadaḥ |
yuddhaṃ kuru mayā sārddhaṃ yadi śūro'si saṃprati || 103 ||
[Analyze grammar]

prahasya bhagavānviṣṇuruvācedaṃ mahāprabhaḥ |
gaganastho bhava tvaṃ hi mahīstho'haṃ bhavāmi vai || 104 ||
[Analyze grammar]

apraśastaṃ ca viṣamaṃ yuddhaṃ caiva yathā bhavet |
tathā kuru mahābāho gagano vā mahītale || 105 ||
[Analyze grammar]

tatheti matvā hi mahānubhāvo daityaiḥ sameto'rbudasaṃkhyakaiśca |
siṃhoparisthaiśca mahānubhāvairmahābalaiḥ krūrataraistadānīm || 106 ||
[Analyze grammar]

gaganamatha jagāhe maṃdamaṃdaṃ mahātmā hyasuragaṇasameto viśvarūpaṃ jighāṃsuḥ |
triśikhamaparamugraṃ gṛhya saṃdeśaceṣṭādaśanavikṛtavaktro yoddhukāmo hariṃ saḥ || 107 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe samudramaṃthanākhyāne devāsurasaṃgrāmavarṇanaṃnāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: