Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāyuruvāca |
nivedayāmi jagato vāgarthātmyaṃ kṛtaṃ yathā |
ṣaḍadhvavedanaṃ samyaksamāsānna tu vistarāt || 1 ||
[Analyze grammar]

nāsti kaścidaśabdārtho nāpi śabdo nirarthakaḥ |
tato hi samaye śabdassarvassarvārthabodhakaḥ || 2 ||
[Analyze grammar]

prakṛteḥ pariṇāmo 'yaṃ dvidhā śabdārthabhāvanā |
tāmāhuḥ prākṛtīṃ mūrtiṃ śivayoḥ paramātmanoḥ || 3 ||
[Analyze grammar]

śabdātmikā vibhūtiryā sā tridhā kathyate budhaiḥ |
sthūlā sūkṣmā parā ceti sthūlā yā śrutigocarā || 4 ||
[Analyze grammar]

sūkṣmā cintāmayī proktā ciṃtayā rahitā parā |
yā śaktiḥ sā parā śaktiśśivatattvasamāśrayā || 5 ||
[Analyze grammar]

jñānaśaktisamāyogādicchopodbalikā tathā |
sarvaśaktisamaṣṭyātmā śaktitattvasamākhyayā || 6 ||
[Analyze grammar]

samastakāryajātasya mūlaprakṛtitāṃ gatā |
saiva kuṇḍalinī māyā śuddhādhvaparamā satī || 7 ||
[Analyze grammar]

sā vibhāgasvarūpaiva ṣaḍadhvātmā vijṛṃbhate |
tatra śabdāstrayo 'dhvānastrayaścārthāḥ samīritāḥ || 8 ||
[Analyze grammar]

sarveṣāmapi vai puṃsāṃ naijaśuddhyanurūpataḥ |
layabhogādhikārāssyussarvatattvavibhāgataḥ || 9 ||
[Analyze grammar]

kalābhistāni tattvāni vyāptānyeva yathātatham |
parasyāḥ prakṛterādau pañcadhā pariṇāmataḥ || 10 ||
[Analyze grammar]

kalāśca tā nivṛttyādyāḥ paryāptā iti niścayaḥ |
maṃtrādhvā ca padādhvā ca varṇādhvā ceti śabdataḥ || 11 ||
[Analyze grammar]

bhuvanādhvā ca tattvādhvā kalādhvā cārthataḥ kramāt |
atrānyonyaṃ ca sarveṣāṃ vyāpyavyāpakatocyate || 12 ||
[Analyze grammar]

maṃtrāḥ sarvaiḥ padairvyāptā vākyabhāvātpadāni ca |
varṇairvarṇasamūhaṃ hi padamāhurvipaścitaḥ || 13 ||
[Analyze grammar]

varṇāstu bhuvanairvyāptāsteṣāṃ teṣūpalaṃbhanāt |
bhuvanānyapi tattvaughairutpattyāṃtarbahiṣkramāt || 14 ||
[Analyze grammar]

vyāptāni kāraṇaistattvairārabdhatvādanekaśaḥ |
aṃtarādutthitānīha bhuvanāni tu kānicit || 15 ||
[Analyze grammar]

paurāṇikāni cānyāni vijñeyāni śivāgame |
sāṃkhyayogaprasiddhāni tattvānyapi ca kānicit || 16 ||
[Analyze grammar]

śivaśāstraprasiddhāni tatonyānyapi kṛtsnaśaḥ |
kalābhistāni tattvāni vyāptānyeva yathātatham || 17 ||
[Analyze grammar]

parasyāḥ prakṛterādau pañcadhā pariṇāmataḥ |
kalāśca tā nivṛttyādyā vyāptāḥ pañca yathottaram || 18 ||
[Analyze grammar]

vyāpikātaḥ parā śaktiravibhaktā ṣaḍadhvanām |
paraprakṛtibhāvasya tatsattvācchivatattvataḥ || 19 ||
[Analyze grammar]

śaktyādi ca pṛthivyantaṃ śivatattvasamudbhavam |
vyāptamekena tenaiva mṛdā kuṃbhādikaṃ yathā || 20 ||
[Analyze grammar]

śaivaṃ tatparamaṃ dhāma yatprāpyaṃ ṣaḍbhiradhvabhiḥ |
vyāpikā 'vyāpikā śaktiḥ pañcatattvaviśodhanāt || 21 ||
[Analyze grammar]

nivṛttyā rudraparyantaṃ sthitiraṇḍasya śodhyate |
pratiṣṭhayā tadūrdhvaṃ tu yāvadavyaktagocaram || 22 ||
[Analyze grammar]

tadūrdhvaṃ vidyayā madhye yāvadviśveśvarāvadhi |
śāntyā tadūrdhvaṃ madhvānte viśuddhiḥ śāntyatītayā || 23 ||
[Analyze grammar]

yāmāhuḥ paramaṃ vyoma paraprakṛtiyogataḥ |
etāni pañcatattvāni yairvyāptamakhilaṃ jagat || 24 ||
[Analyze grammar]

tatraiva sarvamevedaṃ draṣṭavyaṃ khalu sādhakaiḥ |
adhvavyāptimavijñāya śuddhiṃ yaḥ kartumicchati || 25 ||
[Analyze grammar]

sa vipralambhakaḥ śuddhernālamprāpayituṃ phalam |
vṛthā pariśramastasya nirayāyaiva kevalam || 26 ||
[Analyze grammar]

śaktipātasamāyogādṛte tattvāni tattvataḥ |
tadvyāptistadvivṛddhiśca jñātumevaṃ na śakyate || 27 ||
[Analyze grammar]

śaktirājñā parā śaivī cidrūpā marameśvarī |
śivo 'dhitiṣṭhatyakhilaṃ yayā kāraṇabhūtayā || 28 ||
[Analyze grammar]

nātmano naiva māyaiṣā na vikāro vicārataḥ |
na baṃdho nāpi muktiśca baṃdhamuktividhāyinī || 29 ||
[Analyze grammar]

sarvaiśvaryaparākāṣṭā śivasya vyabhicāriṇī |
samānadharmiṇī tasya taistairbhāvairviśeṣataḥ || 30 ||
[Analyze grammar]

sa tayaiva gṛhī sāpi tenaiva gṛhiṇī sadā |
tayorapatyaṃ yatkāryaṃ paraprakṛtijaṃ jagat || 31 ||
[Analyze grammar]

sa kartā kāraṇaṃ seti tayorbhedo vyavasthitaḥ |
eka eva śivaḥ sākṣāddvidhā 'sau samavasthitaḥ || 32 ||
[Analyze grammar]

strīpuṃsabhāvena tayorbheda ityapi kecana |
apare tu parā śaktiḥ śivasya samavāyinī || 33 ||
[Analyze grammar]

prabheva bhānościdrūpā bhinnaiveti vyavasthitaḥ |
tasmācchivaḥ paro hetustasyājñā parameśvarī || 34 ||
[Analyze grammar]

tayaiva preritā śaivī mūlaprakṛtiravyayā |
mahāmāyā ca māyā ca prakṛtistriguṇeti ca || 35 ||
[Analyze grammar]

trividhā kāryavedhena sā prasūte ṣaḍadhvanaḥ |
sa vāgarthamayaścādhvā ṣaḍvidho nikhilaṃ jagat || 36 ||
[Analyze grammar]

asyaiva vistaraṃ prāhuḥ śāstrajātamaśeṣataḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 29

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: