Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 59 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
śṛṇu vyāsa susaṃprītyā caritaṃ parameśituḥ |
yathāvadhītsvapriyayā daityamuddiśya saṃjñayā || 1 ||
[Analyze grammar]

āstāṃ purā mahādaityo vidalotpalasaṃjñakau |
apuṃvadhyau mahāvīrau sudṛptau varato vidheḥ || 2 ||
[Analyze grammar]

tṛṇīkṛtatrijagatī puruṣābhyāṃ svadorba lāt |
tābhyāṃ sarve surā brahman daityābhyāṃ nirjitā raṇe || 3 ||
[Analyze grammar]

tābhyāṃ parājitā devā vidheste śaraṇaṃ gatāḥ |
natvā taṃ vidhivatsarve kathayāmāsurādarāta || 4 ||
[Analyze grammar]

iti brahmā hyavocattān devyā vadhyau ca tau dhruvam |
dhairyyaṃ kuruta saṃsmṛtya saśivaṃ śivamādarāt || 5 ||
[Analyze grammar]

bhaktavatsalanāmāsau saśivaśśaṃkaraśśivaḥ |
śaṃ kariṣyatyadīrgheṇa kālena parameśvaraḥ || 6 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā tāṃstato brahmā tūṣṇīmāsīcchivaṃ smaran |
tepi devā mudaṃ prāpya svaṃsvaṃ dhāma yayustadā || 7 ||
[Analyze grammar]

atha nāradadevarṣiśśivapreraṇayā tadā |
gatvā tadīyabhavanaṃ śivāsauṃdaryamājagau || 8 ||
[Analyze grammar]

śrutvā tadvacanaṃ daityāvāstāṃ māyāvimohitau |
devīṃ parijihīrṣū tau viṣameṣu prapīḍitau || 9 ||
[Analyze grammar]

vicārayāmāsatustau kadā kutra śivā ca sā |
bhaviṣyati vidheḥ prāptodayānnāviti sarvadā || 10 ||
[Analyze grammar]

ekasminsamaye śaṃbhurvijahāra sulīlayā |
kautukenaiva cikrīḍe śivā kandukalīlayā || 11 ||
[Analyze grammar]

sakhībhissaha suprītyā kautukācchivasannidhau || 12 ||
[Analyze grammar]

udaṃcaṃtyaṃcadaṃgānāṃ lāghavaṃ paritanvatī |
niśvāsāmodamuditabhramarākulitekṣaṇā || 13 ||
[Analyze grammar]

bhraśyaddhammillasanmālyasvapurīkṛtabhūmikā |
svidyatkapolapatrālīsravadaṃbukaṇojjvalā || 14 ||
[Analyze grammar]

sphuṭaccolāṃśukapathatiryadaṃgaprabhāvṛtā |
ullasatkaṃdukāsphālātiśroṇitakarāmbujā || 15 ||
[Analyze grammar]

kaṃdukānugasaddṛṣṭinartitabhrūlatāṃcalā |
mṛḍānī kila khelaṃtī dadṛśe jagadambikā || 16 ||
[Analyze grammar]

aṃtarikṣacarābhyāṃ ca ditijābhyāṃ kaṭā kṣitā |
kroḍīkṛtābhyāmiva vai samupasthitamṛtyunā || 17 ||
[Analyze grammar]

vidalotpalasaṃjñābhyāṃ dṛptābhyāṃ varato vidheḥ |
tṛṇīkṛtatrijagatī puruṣābhyāṃ svadorbalāt || 18 ||
[Analyze grammar]

devīṃ tāṃ saṃjihīrṣaṃtau viṣameṣu prapīḍitau |
diva utteratuḥ kṣipraṃ māyāṃ svīkṛtya śāṃbarīm || 19 ||
[Analyze grammar]

dhṛtvā pāriṣadīṃ māyāmāyātāvaṃbikāṃtikam |
tāvatyaṃtaṃ sudurvṛttāvaticaṃcalamānasau || 20 ||
[Analyze grammar]

atha duṣṭanihaṃtrā vai sāvajñena hareṇa tau |
vijñātau ca kṣaṇādāstāṃ cāṃcalyāllocanodbhavāt || 21 ||
[Analyze grammar]

kaṭākṣitātha devena durgā durgatighātinī |
daityāvimāmiti gaṇau neti sarvasvarūpiṇā || 22 ||
[Analyze grammar]

atha sā netrasaṃjñāṃ svasvāminastāṃ bubodha ha |
mahākautukinastāta śaṃkarasya pareśituḥ || 23 ||
[Analyze grammar]

tato vijñāya saṃjñāṃ tāṃ sarvajñārddhaśarīriṇī |
tenaiva kaṃdukenātha yugapannirjaghāna tau || 24 ||
[Analyze grammar]

mahābalau mahādevyā kaṃdukena samāhatau |
paribhramya paribhramya tau duṣṭau vinipetatuḥ || 25 ||
[Analyze grammar]

vṛntādiva phale pakve tālenānilalolite |
daṃbholinā parihate śṛṃge iva mahāgireḥ || 26 ||
[Analyze grammar]

tau nipātya mahādaityāvakāryakaraṇodyatau |
tataḥ pariṇatiṃ yāto liṃgarūpeṇa kaṃdukaḥ || 27 ||
[Analyze grammar]

kaṃdukeśvarasaṃjñāṃ ca talliṃgamabhavattadā |
jyeṣṭheśvarasamīpe tu sarvaduṣṭanivāraṇam || 28 ||
[Analyze grammar]

etasminneva samaye haribrahmādayassurāḥ |
śivāvirbhāvamājñāya ṛṣayaśca samāyayuḥ || 29 ||
[Analyze grammar]

atha sarve surāśśambhorvarānprāpya tadājñayā |
svadhāmāni yayuḥ prītāstathā kāśīnivāsinaḥ || 30 ||
[Analyze grammar]

sāṃbikaṃ śaṃkaraṃ dṛṣṭvā kṛtāṃjalipuṭāśca te |
praṇamya tuṣṭuvurbhaktyā vāgbhiriṣṭābhirādarāt || 31 ||
[Analyze grammar]

sāṃbiko'pi śivo vyāsa krīḍitvā suvihāravit |
jagāma svālayaṃ prītassagaṇo bhaktavatsalaḥ || 32 ||
[Analyze grammar]

kaṃdukeśvaraliṃgaṃ ca kāśyāṃ duṣṭanibarhaṇam |
bhuktimuktipradaṃ sarvakāmadaṃ sarvadā satām || 33 ||
[Analyze grammar]

idamākhyānamatulaṃ śṛṇuyādyo mudānvitaḥ |
śrāvayedvā paṭhedyaśca tasya duḥkhabhayaṃ kutaḥ || 34 ||
[Analyze grammar]

iha sarvasukhaṃ bhuktvā nānāvidhamanuttamam |
paratra labhate divyāṃ gatiṃ vai devadurlabhām || 35 ||
[Analyze grammar]

iti taṃ varṇitaṃ tāta caritaṃ paramādbhutam |
śivayorbhaktavātsalyasūcakaṃ śivadaṃ satām || 36 ||
[Analyze grammar]

brahmovāca |
ityuktvāmaṃtrya taṃ vyāsaṃ tannuto madvarātmajaḥ |
yayau vihāyasā kāśīṃ caritaṃ śaśimaulinaḥ || 37 ||
[Analyze grammar]

yuddhakhaṃḍamidaṃ proktaṃ mayā te munisattama |
raudrīyasaṃhitāmadhye sarvakāmaphalapradam || 38 ||
[Analyze grammar]

iyaṃ hi saṃhitā raudrī sampūrṇā varṇitā mayā |
sadāśivapriyatarā bhuktimuktiphalapradā || 39 ||
[Analyze grammar]

imāṃ yaśca paṭhennityaṃ śatrubādhānivārikām |
sarvānkāmānavāpnoti tato muktiṃ labheta nā || 40 ||
[Analyze grammar]

sūta uvāca |
iti brahmasutaśśrutvā pitrā śivayaśaḥ param |
śatanāmāpya śaṃbhośca kṛtārtho'bhūcchivānugaḥ || 41 ||
[Analyze grammar]

brahmanāradasamvādaḥ sampūrṇaḥ kathito mayā |
śivassarvapradhāno hi kiṃ bhūyaśśrotumicchasi || 42 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe vidalotpaladaityavadhavarṇanaṃ nāmaikonaṣaṣṭitamo'dhyāyaḥ || 59 ||
[Analyze grammar]

samāptoyaṃ yuddhakhaṇḍaḥ |
samāpteyaṃ dvitīyā rudrasaṃhitā || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 59

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: