Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 73: lepyakarmādika

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha lepyakarmādikaṃ nāma trisaptatitamo'dhyāyaḥ |
lepyakarma samṛllakṣma lakṣā lakṣma ca kathyate |
vāpīkūpataṭākāni padminyo dīrghikāstathā || 1 ||
[Analyze grammar]

vṛkṣamūlaṃ nadītīraṃ padminyo dīrghikāstathā || 1 ||
[Analyze grammar]

vṛkṣamūlaṃ nadītīraṃ gulmamadhyaṃ tathaiva ca |
mṛttikānāmiti kṣetrāṇyuktānyetāni tattvataḥ || 2 ||
[Analyze grammar]

tāsāṃ varṇaḥ sitākṣaudra sannibho gaura eva ca |
kapilaśceti te snigdhāḥ śastā viprādiṣu kramāt || 3 ||
[Analyze grammar]

indrā śīṃ mṛttikā grāhyā sthūlapāṣāṇavarjitā |
śālmalīmāṣakakubhaṃ madhūkatriphalodbhavam || 4 ||
[Analyze grammar]

rasaṃ vinikṣipettasyāṃ paprekṣasyasikathitāṃ cāpi |
kramukaṃ canakā bilve saṭālomāli vājinaḥ || 5 ||
[Analyze grammar]

gavāṃ romāṇi vā dadyānnālikerasya valkalam |
mṛdāṃ saṃyojya mṛdgīyāddadyādvā dviguṇāṃstuṣān || 6 ||
[Analyze grammar]

vālukātīvatī cāpi ttapāsāṃyogayenmṛdam |
bhāgadvayaṃ mṛttikāyai kārpāsāṃśena miśrayet || 7 ||
[Analyze grammar]

tadekīkṛtya mṛdbhāgaṃ tṛtīyamupari kṣipet |
pūrvoditāṃ sannidhāya tataśca kaṭaśarkarām || 8 ||
[Analyze grammar]

kalkaṃ vidhāya cīreṇa rūpaṃ tatpariveṣṭitam |
tena niryāsayuktena kuryādākāramādṛtaḥ || 9 ||
[Analyze grammar]

kaṭaśarkarayā limpet kūrcakena vicakṣaṇaḥ |
mṛttikākvāthasaṅghātāllepakarma praśasyate || 10 ||
[Analyze grammar]

ravayellohasaṅghātaṃ lasaṃkāryasudhāmadhyaye |
yuktaṃ pakṣeta saṃyojya momamāna yojayet || 11 ||
[Analyze grammar]

anepakaṃ samāyuktaṃ kartuḥ sthānavināśanam |
lepakarmamṛttikānirṇayaḥ || vilekhālakṣaṇaṃ samyagidānīmabhidhīyate || 12 ||
[Analyze grammar]

kūrcanaṃ kūrcakenātha dvitīyaṃ hastakūrcakam |
tṛtīyaṃ bhāsakūrcākhyaṃ caturthaṃ callakūrcanam || 13 ||
[Analyze grammar]

vartanaṃ pañcamaṃ vartanyakūrcamānyakūrcanamiṣyate |
lepyakarmaṇi tacchastamanāmaṇavaḥ || 14 ||
[Analyze grammar]

jalacūrṇakamānītamiha satsantito --- |
kūrcakaṃ dhārayed dhīmān vṛṣaśravaṇaromabhiḥ || 15 ||
[Analyze grammar]

--- tatkṛtakūrcakaiḥ |
valkalairvā vidhātavyaḥ kharakeśairathāpi vā || 16 ||
[Analyze grammar]

kūrcako yematiryāpi vihito'tra praśasyate |
kūrcakaṃ dhārayeddhīmān vṛṣaśravaṇaromabhiḥ || 17 ||
[Analyze grammar]

tantūtaḥ kūrcakaḥ śreṣṭho vilekhākarmaṇi svataḥ |
ādyo vadāṅkurākārastato svacchāṅkurākṛtiḥ || 18 ||
[Analyze grammar]

plakṣasūcīnibhaścānyastṛtīyaḥ kūrcako bhavet |
udumbarāṅkurākāraścaturthaḥ parikīrtitaḥ || 19 ||
[Analyze grammar]

sthūlā lekhā na kurvīta vaṭāṅkuranibhāditaḥ |
nyūnalekhā na kurvīta plakṣāṅkurasamena ca || 20 ||
[Analyze grammar]

aśvatthāṅkurarūpeṇa yatra vidvatasahīkarāt |
udumbarāṅkurākāro lepyakarmaṇi śasyate |
jyeṣṭhaḥ syādāyato daṇḍo vaiṇavo --- ṅgulaḥ || 21 ||
[Analyze grammar]

lepyakarma --- samāsataḥ |
saṃskṛteḥ vidhiranantaraṃ mṛdaḥ |
atra samyaguditā vilekhanī |
kūrcakasya racanā ca pañcadhā || 22 ||
[Analyze grammar]

iti mahārājādhirājaparameśvaraśrībhojadevaviracite samarāṅgaṇasūtradhāranāmni vāstuśāstre lepyakarmavilekhākūrcakādhyāyo nāma trisaptatitamaḥ |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 73: lepyakarmādika

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: