Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 72: bhūmibandha

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha bhūmibandho nāma dvisaptatitamo'dhyāyaḥ |
idānīṃ vartikālakṣma bhūmibandhaśca kathyate |
gulmāntare śubhe kṣetre padminyāṃ saritastaṭe || 1 ||
[Analyze grammar]

pārvatānāṃ ca kakṣeṣu vāpikānanāntare |
bhaumā lavaṇapiṇḍāḥ syurmūleṣu ca mahīruhām || 2 ||
[Analyze grammar]

kṣetreṣveteṣu yā jātāḥ sthirāḥ ślakṣṇāśca pāṇḍarāḥ |
grāhyā mṛdvāvasāseṣvā vijñeyā kaṭuśarkarā || 3 ||
[Analyze grammar]

kṣetrāṇāmānupūrvyeṇa mṛttikā kathitā śubhā |
peṣayetkuṭṭayitvā tāṃ tataḥ kalkaṃ samācaret || 4 ||
[Analyze grammar]

śālibhaktasya dātavyastatra bhāgo yathoditaḥ |
grīṣmartau saptamaṃ bhāgaṃ śītakāle ca pañcamam || 5 ||
[Analyze grammar]

ṣaṣṭhaṃ śaradi varṣāsu caturthaṃ bhāgamānayet |
vartikābandhanārthāmāyānti tena tā || 6 ||
[Analyze grammar]

agrāyā śālivakkrābhā yavaṃ yavyāṃ sukhagṛham |
kurkuṭārāgrasadṛśī karmabhāgavikalpataḥ || 7 ||
[Analyze grammar]

śikṣākāle'ṅguladvandvaṃ pramāṇena vidhīyate |
kutharekhāsu śasyante vartikāḥ tryaṅgulonmitāḥ || 8 ||
[Analyze grammar]

paṭā rekhāsu kurvīta mānena caturaṅgulāḥ |
idānīmabhidhāsyāmo vasudhābandhanakriyām || 9 ||
[Analyze grammar]

pakṣikā caiva kūṭāśca --- paṭa eva ca |
tasya tasya kibhāna bhūmibandho nigadyate || 10 ||
[Analyze grammar]

puṇyanakṣatravāreṣu māṅgalyadivaseṣu ca |
kṣato vāso bhuktā ca kartā bhartātha śikṣakaḥ || 11 ||
[Analyze grammar]

anekavarṇaiḥ kusumairgandhaiḥ na kṛpāpāḥ |
nānādhūpaiḥ surabhibhirarcayitvārabheta tām || 12 ||
[Analyze grammar]

navasūtrāttulamṛdvastitajalena samaṃ samam |
navatvāmātsadṛśaṃ vṛktanabhavidvātyaparākriyaḥ || 13 ||
[Analyze grammar]

liṅgasūtravinīkṣetānikaṭaṃ sahataṃ navaḥ |
anuttatamanismaṃ ca kuryādyāvatkṣitau samam || 14 ||
[Analyze grammar]

susthitaṃ jalavakṣāyaṃ samyagālokya dhīmatā |
kṛtvā bhūmikriyāmetāṃ paścādbandhanamācaret || 15 ||
[Analyze grammar]

lucimalāṃstisva vrīhitaṇḍulasannibhām |
saṃgṛhya tīrthamathavā piṣṭvā kalkaṃ samācaret || 16 ||
[Analyze grammar]

tena piṇḍaṃ prakurvīta śoṣeyecatamāttayo |
śavayet kalkayedyena vyāsādvyaṣavyastuyā || 17 ||
[Analyze grammar]

evameva catuṣkontā sapta vārān pragharṣayet |
hastena saṃmṛśet paścādyathā lonaṃ ca jāyate || 18 ||
[Analyze grammar]

athavā śikṣikābhūmau kharavandhanamācaret |
pūrvoditasya kalkasya niryāse bandhanaṃ kṣipet || 19 ||
[Analyze grammar]

pañcabhāgapramāṇena grīṣmakāleṣu śasyate |
śaradyaṃśatrayaṃ sādhaṃ trīnaṃśā samāgamam || 20 ||
[Analyze grammar]

varṣākāle hi bhāgena pradadyāditi niścayaḥ |
pañcabhāgapramāṇena grīṣmasaṃ --- || 21 ||
[Analyze grammar]

bandhānayaṃ prakurvītāpapūrvakaṃ dhinākṣito |
lepayed romakūrceṇa śuṣkāṃ śuṣkāmanukramāt || 22 ||
[Analyze grammar]

toyena hastaktavaci pradātavyo vicakṣaṇaiḥ |
vidhinaivaṃ kṛtaṃ śreṣṭhaṃ śikṣikābhūmibandhanam || 23 ||
[Analyze grammar]

bandhanaṃ kuḍyabhūmeśca yathāvatkathyate'dhunā |
snuhīvāstukakūśmāṇḍakuddālīnāmupāharet || 24 ||
[Analyze grammar]

kṣīramanyatamasyāpāmāmīsyekṣarukasya ca |
teṣāṃṇāṃ vāgasūtre saptarātraṃ nidhāpayet || 25 ||
[Analyze grammar]

siṃhapāsananimbānāṃ triphalavyādherdyātayo |
samāharedyathālābhaṃ kathayā kuṭajasya ca || 26 ||
[Analyze grammar]

kaṣāyakṣārayuktena sāmudra lavaṇena ca |
pūrvā kuḍhyaṃ rāmaṃ kṛtvā kaṣāyaiḥ pariṣe pariṣebhayatu || 27 ||
[Analyze grammar]

cikkaṇāṃ mṛdamādāya sthūlapāṣāṇavarjitām |
mānuṣāṃstāddviguṇān syavālukāmṛdām |
kakubhasya skandadyādhānmāṣāṇāṃ śālamalerapi |
śrīphalānāṃ rasaṃ tadvad dadyātkālānurūpataḥ || 29 ||
[Analyze grammar]

pūrvakālānusāreṇa yatproktaṃ bandhanaṃ kṣiteḥ |
tatsarvaṃ sikatāyuktaṃ kṛtvaikatra navaṃ budhaḥ || 30 ||
[Analyze grammar]

kumādyamālayāpātaṃ ma hasticarmapramāṇataḥ |
viśeṣāṃ ṣyātha pratikṣipettoyaṃ kuryādaśasannibhām || 31 ||
[Analyze grammar]

viśuddha vimalaṃ snigdhaṃ pāṇḍuraṃ mṛdulaṃ sphuṭam |
pūrvoditāṃ samādāya vidhivatkaṇṭakarkarīm || 32 ||
[Analyze grammar]

tāṃ kuṭṭayitvā ghṛṣṭvā ca kalkaṃ kuryād vicakṣaṇaḥ |
pūrvoktabhaktabhāgaṃ ca niryāsāṃśca pradāpayet || 33 ||
[Analyze grammar]

viṣvaṅka yadi vā dadyāt kūṭasarkarayā samam |
trīn vārān lepayetkuḍyaṃ pūrvoktena vicakṣaṇaḥ || 34 ||
[Analyze grammar]

halena hastamālipya pradadyāt kūṭakūrtakām |
jāyate vidhinānena kuḍyabandhanamuttamam || 35 ||
[Analyze grammar]

sāmprataṃ kathayiṣyāmaḥ paṭṭabhūminibandhanam |
bimbābījāni saṃgṛhya tyaktvā teṣāṃ malaṃ budhaḥ || 36 ||
[Analyze grammar]

evaṃ viśodhya niṣpāvān yadi vā śālitaṇḍulān |
teṣāmanyatamaṃ ślakṣṇaṃ piṣṭvā pātre vipācayet || 37 ||
[Analyze grammar]

paṭṭamālipya bandhena pūrvoktamivā vidhimā caret |
pūrvoktaniryāsā punā vidhāttayaḥ kaṭaśarkarām || 38 ||
[Analyze grammar]

toyena tāṃ pracāṃkṛtya paṭamālekhayettayā |
anena vidhinā bandhaścitrakarmaṇi śasyate || 39 ||
[Analyze grammar]

vidhinānyena vā kuryāt sādānāṃ bhūmibandhanam |
prādyadyāmikatālapaṅkaniryāsa samanvitām || 40 ||
[Analyze grammar]

niryāsasaṃyutāṃ dadyāttristataḥ kaṭaśarkarām |
pāṭāyanāṃ bhūmibandho'yaṃ vikṣeptavyaḥ prayatnataḥ || 41 ||
[Analyze grammar]

gomayena kaṭaṃpene śaistadanantaram |
kaṭaśarkarayuktivārāstrāktarcakena ca |
yathā panyattāsvāṃ paścād bhūmibandhaḥ kaṭepihaḥ || 42 ||
[Analyze grammar]

iti nigaditamevaṃ lakṣaṇaṃ vartikānā- |
mihakapadakuḍyakṣmānivivividheśca || idamakhilamavaiti granthato yo'rthataśca |
prativati sa vidhāturvibhramasyāsya yogāt || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 72: bhūmibandha

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: