Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 4: mahadādisarga

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha mahadādisargaścaturtho'dhyāyaḥ |
jayasyeti samākarṇya viśvakarmā ca tadvacaḥ |
jagāda garjadambhodadhvanigambhīrayā girā || 1 ||
[Analyze grammar]

sādhu vatsa tvayā samyak prajñayātiviśuddhayā |
praśno'yamīrito vāstuvidyābjavanabhāskaraḥ || 2 ||
[Analyze grammar]

sa tvaṃ nidhāya praśnānāṃ samudāyamamuṃ hṛdi |
vadato me'vadhānena śṛṇu yadbrahmaṇoditam || 3 ||
[Analyze grammar]

idamāsīdyugāntāgnipluṣṭaṃ saṃvartakādibhiḥ |
samutsṛjadbhirambhāṃsi viśvamekārṇavīkṛtam || 4 ||
[Analyze grammar]

tamobhūte tatastasmin bhogaparyaṅkamāśritaḥ |
hariḥ suṣvāpa salile kṛtvodaragataṃ jagat || 5 ||
[Analyze grammar]

athāsya nābhāvambhojamabhūt tasminnagāyata |
sarvajñānāśrayaḥ śrīmāṃścaturvaktraḥ sureśvaraḥ || 6 ||
[Analyze grammar]

sa kadācid dadhaccetaḥ prajāsṛṣṭiṃ prati prabhuḥ |
mahāntamasṛjat tatra pūrvaṃ viśvasya hetave || 7 ||
[Analyze grammar]

tridhāhaṅkṛtametasmānmano'bhūt sāttvikādataḥ |
rājasādapi cākṣāṇi tanmātrāṇi ca tāmasāt || 8 ||
[Analyze grammar]

tebhyaḥ pañca mahābhūtānyāvirāsannanukramāt |
vyomādīni dharāntāni svaiḥ svairyuktāni tairguṇaiḥ || 9 ||
[Analyze grammar]

adharottarabhāvaśca samyageṣāmathocyate |
ādau pṛthvī tato'dhastādāpastāsāṃ ca pāvakaḥ || 10 ||
[Analyze grammar]

tasyāpyadhastātpavanastataḥ khamavakāśadam |
bhūtādisthaṃ viyatso'pi mahatā parivāritaḥ || 11 ||
[Analyze grammar]

mahāṃśca viśati vyaktaṃ vyaktamavyaktakaṃ punaḥ |
grāhyagrāhakabhāvena vyakto bhūtasamudbhavaḥ || 12 ||
[Analyze grammar]

ādhārādhāryabhāvaśca yathārthau ca sthitivyayau |
mahābhūtāni saduṇānyevaṃ sṛṣṭvā tataḥ prabhuḥ || 13 ||
[Analyze grammar]

manaḥ punarasau sarge bhautike samyagādadhau |
surāsurān sagandharvān yakṣarakṣāṃsi pannagān || 14 ||
[Analyze grammar]

nāgān munīnapsaraso manasā samajījanat |
arkendū cakṣuṣo jātau gaganabhramaṇakṣamau || 15 ||
[Analyze grammar]

gātrebhyo'pi ca nakṣatracakramasmādajāyata |
indri yebhyaśca pañcabhyo'bhūttārāgrahapañcakam || 16 ||
[Analyze grammar]

grahatvaṃ punareteṣāmindri yagrahaṇādviduḥ |
surendra cāpacihnānāṃ vidyudvalayaśālinām || 17 ||
[Analyze grammar]

bhīmāśanibhṛtāṃ cāsītkeśebhyo'mbumucāṃ bhavaḥ |
viśvamāpūrayan kṛtsnamāvirāsīttadicchayā || 18 ||
[Analyze grammar]

trilokīpāvanastiryaggāmī caṇḍaḥ samīraṇaḥ |
tataścaṇḍāniloddhūtamuparyarkāṃśutāpitam || 19 ||
[Analyze grammar]

vāyubhiḥ śoṣamānītaṃ jagāma ghanatāṃ payaḥ |
tasyopariṣṭādambhodheradhaḥ kuṇḍalitaṃ vapuḥ || 20 ||
[Analyze grammar]

viṣṇoḥ sajyātvamabhyetya dhatte'nanto'khilāṃ bhuvam |
na taptaṃ yeṣu yeṣvambhaḥ pradeśeṣvarkaraśmibhiḥ || 21 ||
[Analyze grammar]

nītaṃ na vānilaiḥ śoṣaṃ tatra tatrābdhayo'bhavan |
mahāmbhovīcisaṅghātā vikṣiptāścaṇḍamārutaiḥ || 22 ||
[Analyze grammar]

yatra yatrāpuraikyaṃ te tatra tatrādra yo'bhavan |
niścalatvārthamavaniścarmavadvitatātha taiḥ || 23 ||
[Analyze grammar]

śailaiḥ kīlairiva sthāneṣvācitā teṣu teṣviyam |
vṛddhiṃ gatādri niḥṣyandairbhūbhṛtāṃ pravibhāgajā || 24 ||
[Analyze grammar]

nimnagābhūttato'mbhodheḥ kāntā nimnānusāriṇī |
medinyanteṣu jaladhiparyanteṣu viniryayuḥ || 25 ||
[Analyze grammar]

ambhāṃsi yatra yatrāsaṃste dvīpāścitrarūpiṇaḥ |
sanimnagāmbudhidvīpā vibhaktākhilabhūdharā || 26 ||
[Analyze grammar]

vyaktā babhūva kṛtsnaivaṃ bhūmirbhūtāni bibhratī |
sa cakre rauravādīnāṃ nirayāṇāmadhaḥ kṣiteḥ || 27 ||
[Analyze grammar]

svakarmaphalabhuktyarthaṃ sthānaṃ duṣkṛtakarmaṇām |
jarāyujāṇḍajodbhijjasvedajaiḥ saha sa prabhuḥ || 28 ||
[Analyze grammar]

caturdhetyasṛjalloke bhūtagrāmaṃ carācaram |
dvedhā jarāyujāstatra manuṣyāḥ paśavastathā || 29 ||
[Analyze grammar]

grāmyāḥ saptābhavaṃsteṣu saptāraṇyakṛtālayāḥ |
pumān gausturagacchāgau meṣo vegasaraḥ kharaḥ || 30 ||
[Analyze grammar]

grāmavāsaikaniratāḥ saptaite parikīrtitāḥ |
siṃhadvipoṣṭramahiṣāḥ śarabho gavayaḥ kapiḥ || 31 ||
[Analyze grammar]

araṇyagocarā jīvāḥ saptaite vatsa nirmitāḥ |
dharmādharmavivekitvācchreyān grāmyeṣu pūruṣaḥ || 32 ||
[Analyze grammar]

araṇyacāriṣu śreṣṭhaḥ siṃhaḥ śauryabalādibhiḥ |
suparṇā bhujagāḥ kīṭā ye'pi ca syuḥ pipīlikāḥ || 33 ||
[Analyze grammar]

caturdhetyaṇḍajanmāno janminaste prakīrttitāḥ |
kledakeśasamudbhūtāḥ kṛmiyūkādijantavaḥ || 34 ||
[Analyze grammar]

sarve'pi svedajanmānaste prajāpatinā kṛtāḥ |
udbhijjāḥ pañcadhā bhūtvā nirdiṣṭāḥ sthāvarāśca te || 35 ||
[Analyze grammar]

drumā vallyaśca gulmāśca vaṃśāḥ satṛṇajātayaḥ |
channāntaḥkaraṇatvaṃ ca svasthānāttyāgitāpi ca || 36 ||
[Analyze grammar]

chinnaprarohitā caiṣāṃ vaiśeṣikaguṇatrayam |
gāyatrī bhūtasaṃjñaiṣāṃ caturviṃśatiparvikā || 37 ||
[Analyze grammar]

jñātvaināṃ puruṣaḥ puṇyāṃ bhavati svargabhājanam |
bhuvanabhūjalavahnimarudviyatpramukha eṣa bhavastava kīrttitaḥ |
vaṃsumatīparimāṇaviniścayaṃ kathayataḥ śṛṇu samprati vatsa me || 38 ||
[Analyze grammar]

iti mahārājādhirājaśrībhojadevaviracite samarāṅgaṇasūtradhārāparanāmni vāstuśāstre mahadādisaṅgādhyāyaścaturthaḥ |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4: mahadādisarga

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: