Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 4: mahadādisarga

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha mahadādisargaścaturtho'dhyāyaḥ |
jayasyeti samākarṇya viśvakarmā ca tadvacaḥ |
jagāda garjadambhodadhvanigambhīrayā girā || 1 ||
[Analyze grammar]

sādhu vatsa tvayā samyak prajñayātiviśuddhayā |
praśno'yamīrito vāstuvidyābjavanabhāskaraḥ || 2 ||
[Analyze grammar]

sa tvaṃ nidhāya praśnānāṃ samudāyamamuṃ hṛdi |
vadato me'vadhānena śṛṇu yadbrahmaṇoditam || 3 ||
[Analyze grammar]

idamāsīdyugāntāgnipluṣṭaṃ saṃvartakādibhiḥ |
samutsṛjadbhirambhāṃsi viśvamekārṇavīkṛtam || 4 ||
[Analyze grammar]

tamobhūte tatastasmin bhogaparyaṅkamāśritaḥ |
hariḥ suṣvāpa salile kṛtvodaragataṃ jagat || 5 ||
[Analyze grammar]

athāsya nābhāvambhojamabhūt tasminnagāyata |
sarvajñānāśrayaḥ śrīmāṃścaturvaktraḥ sureśvaraḥ || 6 ||
[Analyze grammar]

sa kadācid dadhaccetaḥ prajāsṛṣṭiṃ prati prabhuḥ |
mahāntamasṛjat tatra pūrvaṃ viśvasya hetave || 7 ||
[Analyze grammar]

tridhāhaṅkṛtametasmānmano'bhūt sāttvikādataḥ |
rājasādapi cākṣāṇi tanmātrāṇi ca tāmasāt || 8 ||
[Analyze grammar]

tebhyaḥ pañca mahābhūtānyāvirāsannanukramāt |
vyomādīni dharāntāni svaiḥ svairyuktāni tairguṇaiḥ || 9 ||
[Analyze grammar]

adharottarabhāvaśca samyageṣāmathocyate |
ādau pṛthvī tato'dhastādāpastāsāṃ ca pāvakaḥ || 10 ||
[Analyze grammar]

tasyāpyadhastātpavanastataḥ khamavakāśadam |
bhūtādisthaṃ viyatso'pi mahatā parivāritaḥ || 11 ||
[Analyze grammar]

mahāṃśca viśati vyaktaṃ vyaktamavyaktakaṃ punaḥ |
grāhyagrāhakabhāvena vyakto bhūtasamudbhavaḥ || 12 ||
[Analyze grammar]

ādhārādhāryabhāvaśca yathārthau ca sthitivyayau |
mahābhūtāni saduṇānyevaṃ sṛṣṭvā tataḥ prabhuḥ || 13 ||
[Analyze grammar]

manaḥ punarasau sarge bhautike samyagādadhau |
surāsurān sagandharvān yakṣarakṣāṃsi pannagān || 14 ||
[Analyze grammar]

nāgān munīnapsaraso manasā samajījanat |
arkendū cakṣuṣo jātau gaganabhramaṇakṣamau || 15 ||
[Analyze grammar]

gātrebhyo'pi ca nakṣatracakramasmādajāyata |
indri yebhyaśca pañcabhyo'bhūttārāgrahapañcakam || 16 ||
[Analyze grammar]

grahatvaṃ punareteṣāmindri yagrahaṇādviduḥ |
surendra cāpacihnānāṃ vidyudvalayaśālinām || 17 ||
[Analyze grammar]

bhīmāśanibhṛtāṃ cāsītkeśebhyo'mbumucāṃ bhavaḥ |
viśvamāpūrayan kṛtsnamāvirāsīttadicchayā || 18 ||
[Analyze grammar]

trilokīpāvanastiryaggāmī caṇḍaḥ samīraṇaḥ |
tataścaṇḍāniloddhūtamuparyarkāṃśutāpitam || 19 ||
[Analyze grammar]

vāyubhiḥ śoṣamānītaṃ jagāma ghanatāṃ payaḥ |
tasyopariṣṭādambhodheradhaḥ kuṇḍalitaṃ vapuḥ || 20 ||
[Analyze grammar]

viṣṇoḥ sajyātvamabhyetya dhatte'nanto'khilāṃ bhuvam |
na taptaṃ yeṣu yeṣvambhaḥ pradeśeṣvarkaraśmibhiḥ || 21 ||
[Analyze grammar]

nītaṃ na vānilaiḥ śoṣaṃ tatra tatrābdhayo'bhavan |
mahāmbhovīcisaṅghātā vikṣiptāścaṇḍamārutaiḥ || 22 ||
[Analyze grammar]

yatra yatrāpuraikyaṃ te tatra tatrādra yo'bhavan |
niścalatvārthamavaniścarmavadvitatātha taiḥ || 23 ||
[Analyze grammar]

śailaiḥ kīlairiva sthāneṣvācitā teṣu teṣviyam |
vṛddhiṃ gatādri niḥṣyandairbhūbhṛtāṃ pravibhāgajā || 24 ||
[Analyze grammar]

nimnagābhūttato'mbhodheḥ kāntā nimnānusāriṇī |
medinyanteṣu jaladhiparyanteṣu viniryayuḥ || 25 ||
[Analyze grammar]

ambhāṃsi yatra yatrāsaṃste dvīpāścitrarūpiṇaḥ |
sanimnagāmbudhidvīpā vibhaktākhilabhūdharā || 26 ||
[Analyze grammar]

vyaktā babhūva kṛtsnaivaṃ bhūmirbhūtāni bibhratī |
sa cakre rauravādīnāṃ nirayāṇāmadhaḥ kṣiteḥ || 27 ||
[Analyze grammar]

svakarmaphalabhuktyarthaṃ sthānaṃ duṣkṛtakarmaṇām |
jarāyujāṇḍajodbhijjasvedajaiḥ saha sa prabhuḥ || 28 ||
[Analyze grammar]

caturdhetyasṛjalloke bhūtagrāmaṃ carācaram |
dvedhā jarāyujāstatra manuṣyāḥ paśavastathā || 29 ||
[Analyze grammar]

grāmyāḥ saptābhavaṃsteṣu saptāraṇyakṛtālayāḥ |
pumān gausturagacchāgau meṣo vegasaraḥ kharaḥ || 30 ||
[Analyze grammar]

grāmavāsaikaniratāḥ saptaite parikīrtitāḥ |
siṃhadvipoṣṭramahiṣāḥ śarabho gavayaḥ kapiḥ || 31 ||
[Analyze grammar]

araṇyagocarā jīvāḥ saptaite vatsa nirmitāḥ |
dharmādharmavivekitvācchreyān grāmyeṣu pūruṣaḥ || 32 ||
[Analyze grammar]

araṇyacāriṣu śreṣṭhaḥ siṃhaḥ śauryabalādibhiḥ |
suparṇā bhujagāḥ kīṭā ye'pi ca syuḥ pipīlikāḥ || 33 ||
[Analyze grammar]

caturdhetyaṇḍajanmāno janminaste prakīrttitāḥ |
kledakeśasamudbhūtāḥ kṛmiyūkādijantavaḥ || 34 ||
[Analyze grammar]

sarve'pi svedajanmānaste prajāpatinā kṛtāḥ |
udbhijjāḥ pañcadhā bhūtvā nirdiṣṭāḥ sthāvarāśca te || 35 ||
[Analyze grammar]

drumā vallyaśca gulmāśca vaṃśāḥ satṛṇajātayaḥ |
channāntaḥkaraṇatvaṃ ca svasthānāttyāgitāpi ca || 36 ||
[Analyze grammar]

chinnaprarohitā caiṣāṃ vaiśeṣikaguṇatrayam |
gāyatrī bhūtasaṃjñaiṣāṃ caturviṃśatiparvikā || 37 ||
[Analyze grammar]

jñātvaināṃ puruṣaḥ puṇyāṃ bhavati svargabhājanam |
bhuvanabhūjalavahnimarudviyatpramukha eṣa bhavastava kīrttitaḥ |
vaṃsumatīparimāṇaviniścayaṃ kathayataḥ śṛṇu samprati vatsa me || 38 ||
[Analyze grammar]

iti mahārājādhirājaśrībhojadevaviracite samarāṅgaṇasūtradhārāparanāmni vāstuśāstre mahadādisaṅgādhyāyaścaturthaḥ |
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4: mahadādisarga

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: