Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 1: samarāṅgaṇasūtradhārā

samarāṅgaṇasūtradhāra adhyāyasūcī |
mahārājādhirājaśrībhojadevaviracitaṃ samarāṅgaṇasūtradhārāparanāmadheyaṃ vāstuśāstram mahāsamāgamano nāma prathamo'dhyāyaḥ |
devaḥ sa pātu bhuvanatrayasūtradhārastvāṃ bālacandra kalikāṅkitajūṭakoṭiḥ |
etatsamagramapi kāraṇamantareṇa kārtsnyādasūtritamasūtryata yena viśvam || 1 ||
[Analyze grammar]

sukhaṃ dhanāni ṛddhiśca santatiḥ sarvadā nṛṇām |
priyāṇyeṣāṃ tu saṃsiddhayai sarvaṃ syācchubhalakṣaṇam || 2 ||
[Analyze grammar]

yacca ninditalakṣmā ca tadeteṣāṃ vighātakṛt |
ataḥ sarvamupādeyaṃ yadbhavecchubhalakṣaṇam || 3 ||
[Analyze grammar]

deśaḥ puraṃ nivāsaśca sabhā veśmāsanāni ca |
yadyadīdṛśamanyacca tattacchreyaskaraṃ matam || 4 ||
[Analyze grammar]

vāstuśāstrādṛte tasya na syāllakṣaṇaniścayaḥ |
tasmāllokasya kṛpayā śāstrametadudīryate || 5 ||
[Analyze grammar]

athaikadā jagajjanmahetumamburuhāsanam |
pṛthvī pṛthubhayabhrāntā cakitākṣī samāyayau || 6 ||
[Analyze grammar]

praṇamya praṇatiprahvanikhilatridaśeśvaram |
sagadgadamuvāceti bhūtadhātrī pitāmaham || 7 ||
[Analyze grammar]

bhagavannahametena pṛthunā pṛthutejasā |
upadrutā tvāṃ śaraṇaṃ prāptā trāyasva māṃ tataḥ || 8 ||
[Analyze grammar]

vadantyāmiti medinyāmāvirāsīdatho pṛthuḥ |
saṃrambhamuktahṛdayo brahmāṇaṃ praṇanāma ca || 9 ||
[Analyze grammar]

jagādainamatha snigdhadhvanigambhīrayā girā |
kurvaṃstadyānahaṃsānāṃ payodadhvaniśaṅkitam || 10 ||
[Analyze grammar]

tvayāsmi jagatāṃ nātha jagato'dhipatiḥ kṛtaḥ |
sthāpitāni ca bhūtāni sarvāṇyapi vaśe mama || 11 ||
[Analyze grammar]

teṣviyaṃ mama viśveśa kadācidvaśavartinī |
samīkaromi pāṣāṇajālānyasyāḥ kilādhunā || 12 ||
[Analyze grammar]

vyastāni dhanuṣā tāvadgaurbhūtveyaṃ palāyitā |
dogdhukāmo'hamapyenāṃ ciramanvagamaṃ mahīm || 13 ||
[Analyze grammar]

yatrakvāpi prayātyeṣā tatra māmeva paśyati |
apaśyantyanyatastrāṇamadugdhā tvāmupasthitā || 14 ||
[Analyze grammar]

asyāṃ varṇāśramasthānavibhāgaśca vidhāsyate |
iyaṃ ca durgamānekakṣoṇīdharakulākulā || 15 ||
[Analyze grammar]

vidhāsye'syāṃ kathaṃ tvetaditi me śaṅkitaṃ manaḥ |
pṛthunetyatha vijñapto bhagavānabjasambhavaḥ || 16 ||
[Analyze grammar]

uvāca bodhayannenaṃ kṛtvā bhūmiṃ ca nirbhayām |
iyaṃ mahī mahīpāla vidhivat pālitā satī || 17 ||
[Analyze grammar]

sasyairutpādya niṣpannaistava bhogyā bhaviṣyati |
yacca te syādabhipretaṃ sthānādiviniveśanam || 18 ||
[Analyze grammar]

tadeṣa tridaśācāryaḥ sarvasiddhipravartakaḥ |
sutaḥ prabhāsasya vibhoḥ svasrīyaśca bṛhaspateḥ || 19 ||
[Analyze grammar]

viśvābhisāyidhīḥ sarvaṃ viśvakarmā kariṣyati |
rājannasau mahendra sya vidadhāvamarāvatīm || 20 ||
[Analyze grammar]

anyā apyamunā ramyāḥ puryo lokabhṛtāṃ kṛtāḥ |
tvayā kṣetrīkṛtāṃ mūrttiṃ dṛṣṭvā sādri drumāmasau || 21 ||
[Analyze grammar]

sanniveśān puragrāmanagarāṇāṃ vidhāsyati |
tadgaccha vatsa lokānāmitastvaṃ hitakāmyayā || 22 ||
[Analyze grammar]

bhayojjhitā tvamapyurvi pṛthoḥ priyakarī bhava |
kāle smṛtaḥ smṛtaḥ puṇyo rājñaḥ priyacikīrṣayā || 23 ||
[Analyze grammar]

tvamapyakhilamevaitad viśvakarman kariṣyasi |
ityuktvā gamanamupeyuṣi prajeśe svaṃ sthānaṃ kṣitibhuji cāśrite mudorvyām || prāleyāvanibhṛtamājagāma khelatsiddhastrīparigatamāśu viśvakarmā || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1: samarāṅgaṇasūtradhārā

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: