Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 2: viśvakarmaṇaḥ putrasaṃvāda

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha viśvakarmaṇaḥ putrasaṃvādo nāma dvitīyo'dhyāyaḥ |
atha pṛṣṭhe himagireḥ śaśāṅkaśucirociṣi |
siddhāmaravadhūbhuktamaṇimañjuguhāgṛhe || 1 ||
[Analyze grammar]

vistīrṇāsanamāsīnaṃ sarvajñamatha saṃsmṛtāḥ |
āyayurviśvakarmāṇaṃ catvāro mānasāḥ sutāḥ || 2 ||
[Analyze grammar]

jayo vijayasiddhārthau caturthaścāparājitaḥ |
tamupāgamya śirasā nemuḥ prāñjalayo munim || 3 ||
[Analyze grammar]

tānuvāca munirvatsā viditaṃ vo yathā purā |
vāstubrahma sadā viśvaṃ vyāpnoti sakalaṃ jagat || 4 ||
[Analyze grammar]

dharmyaṃ karma tadā sveṣṭaprāptyai lokāvanāni ca |
vyavasthāpya cakāraiṣa lokapālaśca kalpanām || 5 ||
[Analyze grammar]

ahamapyamunā viśvanāthenāmbujajanmanā |
lokānāṃ sanniveśārthamādiṣṭo'smi svayambhuvā || 6 ||
[Analyze grammar]

ramyāṇi nagarodyānasabhāsthānānyatho mayā |
surāsuroragādīnāṃ nirmitānyātmabuddhitaḥ || 7 ||
[Analyze grammar]

gatvorvīṃ vainyanṛpatervatsāḥ priyacikīrṣayā |
nagaragrāmakheṭādīn kariṣyāmi pṛthakpṛthak || 8 ||
[Analyze grammar]

kārye tvamuṣmin sakale mama viśvasṛjārpite |
samyaksāhāyakairbhāvyaṃ bhavadbhiriti naḥ sthitam || 9 ||
[Analyze grammar]

yatastribhuvanālokaprodyatasyābjinīpateḥ |
sahāyatāṃ tamaśchede kalayanti marīcayaḥ || 10 ||
[Analyze grammar]

svayaṃ kariṣye'hamatho nivāsāya pṛthoḥ purīm |
vicitranagaragrāmakheṭāmatimanoharām || 11 ||
[Analyze grammar]

bhavantaḥ punarāgatya catvāro'pi caturdiśam |
tāṃstān niveśān kurvantu pṛthagjanakṛtāśrayān || 12 ||
[Analyze grammar]

antareṣvadhvapāthodhiśailānāṃ saritāṃ tathā |
vidhātavyāni durgāṇi nṛpāṇāṃ bhayaśāntaye || 13 ||
[Analyze grammar]

varṇaprakṛtiveśmāni saṃsthānāni ca lakṣmabhiḥ |
vidheyāni pratigrāmaṃ pratipūḥ pratipattanam || 14 ||
[Analyze grammar]

tānitthamātmatanayānabhidhāya samyak |
sārārthabhūtamaparisphuṭatojjhitaṃ ca || sthānārpitorubharanirvṛtacittavṛtti- |
stūṣṇīṃ prabhāsatanayo nayavijjagāma || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2: viśvakarmaṇaḥ putrasaṃvāda

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: