Samarangana-sutradhara [sanskrit]

61,230 words | ISBN-10: 8171103022

The Sanskrit edition of the Samarangana Sutradhara including grammatical analysis. The Samarangana Sutradhara is an encyclopedic work on classical Indian architecture (Vastu Shastra). Alternative titles: Samaranganasutradhara, Samarāṅgaṇa Sūtradhāra (समराङ्गण सूत्रधार), Samarāṅgaṇasūtradhāra (समराङ्गणसूत्रधार).

Chapter 2: viśvakarmaṇaḥ putrasaṃvāda

samarāṅgaṇasūtradhāra adhyāyasūcī |
atha viśvakarmaṇaḥ putrasaṃvādo nāma dvitīyo'dhyāyaḥ |
atha pṛṣṭhe himagireḥ śaśāṅkaśucirociṣi |
siddhāmaravadhūbhuktamaṇimañjuguhāgṛhe || 1 ||
[Analyze grammar]

vistīrṇāsanamāsīnaṃ sarvajñamatha saṃsmṛtāḥ |
āyayurviśvakarmāṇaṃ catvāro mānasāḥ sutāḥ || 2 ||
[Analyze grammar]

jayo vijayasiddhārthau caturthaścāparājitaḥ |
tamupāgamya śirasā nemuḥ prāñjalayo munim || 3 ||
[Analyze grammar]

tānuvāca munirvatsā viditaṃ vo yathā purā |
vāstubrahma sadā viśvaṃ vyāpnoti sakalaṃ jagat || 4 ||
[Analyze grammar]

dharmyaṃ karma tadā sveṣṭaprāptyai lokāvanāni ca |
vyavasthāpya cakāraiṣa lokapālaśca kalpanām || 5 ||
[Analyze grammar]

ahamapyamunā viśvanāthenāmbujajanmanā |
lokānāṃ sanniveśārthamādiṣṭo'smi svayambhuvā || 6 ||
[Analyze grammar]

ramyāṇi nagarodyānasabhāsthānānyatho mayā |
surāsuroragādīnāṃ nirmitānyātmabuddhitaḥ || 7 ||
[Analyze grammar]

gatvorvīṃ vainyanṛpatervatsāḥ priyacikīrṣayā |
nagaragrāmakheṭādīn kariṣyāmi pṛthakpṛthak || 8 ||
[Analyze grammar]

kārye tvamuṣmin sakale mama viśvasṛjārpite |
samyaksāhāyakairbhāvyaṃ bhavadbhiriti naḥ sthitam || 9 ||
[Analyze grammar]

yatastribhuvanālokaprodyatasyābjinīpateḥ |
sahāyatāṃ tamaśchede kalayanti marīcayaḥ || 10 ||
[Analyze grammar]

svayaṃ kariṣye'hamatho nivāsāya pṛthoḥ purīm |
vicitranagaragrāmakheṭāmatimanoharām || 11 ||
[Analyze grammar]

bhavantaḥ punarāgatya catvāro'pi caturdiśam |
tāṃstān niveśān kurvantu pṛthagjanakṛtāśrayān || 12 ||
[Analyze grammar]

antareṣvadhvapāthodhiśailānāṃ saritāṃ tathā |
vidhātavyāni durgāṇi nṛpāṇāṃ bhayaśāntaye || 13 ||
[Analyze grammar]

varṇaprakṛtiveśmāni saṃsthānāni ca lakṣmabhiḥ |
vidheyāni pratigrāmaṃ pratipūḥ pratipattanam || 14 ||
[Analyze grammar]

tānitthamātmatanayānabhidhāya samyak |
sārārthabhūtamaparisphuṭatojjhitaṃ ca || sthānārpitorubharanirvṛtacittavṛtti- |
stūṣṇīṃ prabhāsatanayo nayavijjagāma || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2: viśvakarmaṇaḥ putrasaṃvāda

Cover of edition (2007)

Samarangana Sutradhara of Bhojadeva
by Sudarshan Kumar Sharma (2007)

An Ancient Treatise on Architecture (In Two Volumes); With An Introduction, Sanskrit Text, Verse by Verse English Translation and Notes.

Buy now!
Cover of edition (2011)

Samrangana Sutradhara: Treatise of Housing Architecture, Machines, Inconography and Dance
by Maharajdhiraj Shri Bhoj Dev (2011)

Sanskrit text with Hindi Transalation; Set of two volumes.

Buy now!
Like what you read? Consider supporting this website: