Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 230 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
bhagavanyatradeveśo rākṣasānmadhusūdanaḥ |
jaghāna kena rūpeṇa yathāvadvaktumarhasi || 1 ||
[Analyze grammar]

vaibhavaṃ ca sthavīyasya matsyakūrmmādirūpakam |
vistareṇa samākhyāhi mama prītyā maheśvara || 2 ||
[Analyze grammar]

mahādeva uvāca |
śṛṇu devi pravakṣyāmi vaibhavaṃ svasthamānasā |
matsyakūrmmādi yadrūpamavatārātmakaṃ hareḥ || 3 ||
[Analyze grammar]

dīpādutpādyate dīpo yathāvattadbhaviṣyati |
parāvasthāpareśasya savyūhā vibhavādayaḥ || 4 ||
[Analyze grammar]

uktā devāvatārāstu vividhākārakāḥ śubhāḥ |
arccāvatārā devasya vaibhavāḥ paramātmanaḥ || 5 ||
[Analyze grammar]

prājāpatyena vai brahmā sa samrāṭparamotsavaḥ |
bhṛguṃ marīcimatriṃ ca dakṣaṃ karddamameva ca || 6 ||
[Analyze grammar]

pulastyaṃ pulahaṃ caiva giriśaṃ ca tathā kratum |
navaprajānāṃ pataya ime proktā yathākramam || 7 ||
[Analyze grammar]

marīcirbhagavāṃstatra janayāmāsa kaśyapam |
kaśyapasyābhavañjāyāścatasraḥ śubhadarśane || 8 ||
[Analyze grammar]

aditiśca ditiścaiva kadruśca vinatā tathā |
aditirjanayāmāsa devāṃstu śubhadarśanān || 9 ||
[Analyze grammar]

ditiśca rākṣasānputrāṃstāmasānsumahāsurān |
śaṃbūkastu hayagrīvo hiraṇyākṣo mahābalaḥ || 10 ||
[Analyze grammar]

hiraṇyakaśipurjaṃbho mayādyāḥ sumahātapāḥ |
makarastu mahāvīryo brahmalokamupāgataḥ || 11 ||
[Analyze grammar]

brahmāṇaṃ mohayitvā'sau vedāñjagrāha vīryavān |
grasitvā ca śrutiṃ so'tha praviveśa mahārṇavam || 12 ||
[Analyze grammar]

tataḥ sarvaṃ jagacchūnyamabhavaddharmasaṃkaraḥ |
nādhītaṃ na vaṣaṭkāraṃ varṇāśramavivarjitam || 13 ||
[Analyze grammar]

tataḥ prajāpatirdevaḥ sarvadevagaṇairvṛtaḥ |
gatvā dugdhāṃbudhiṃ devaṃ tuṣṭāva śaraṇaṃ gataḥ || 14 ||
[Analyze grammar]

brahmovāca |
prasīda deva me nātha nāgaparyaṃkasaṃsthita |
sarveśa sarvadevātmansarvavedamayācyuta || 15 ||
[Analyze grammar]

ādyaṃ jagadbhuvo bījaṃ madhye tvaṃ sarvato'dhikaḥ |
aṃte ca paśunāthastvaṃ svecchayā tastameva ca || 16 ||
[Analyze grammar]

tvameva dhatse cidrūpaṃ jagatsarvaṃ sanātanam |
tvamavyakto hi bhūtādiḥ pradhānapuruṣo'vyayaḥ || 17 ||
[Analyze grammar]

tvamādimadhyāṃtavapurjagataḥ parameśvaraḥ |
tvameva sarvalokānāmāśrayaḥ puruṣottamaḥ || 18 ||
[Analyze grammar]

bhūtādistvaṃ mahadbhūtaṃ bhūtasaṃghasya kāraṇam |
tvameva kāraṇamāśritya ramate dhāma ātmavān || 19 ||
[Analyze grammar]

tvamādibhūtaścāṃtastvaṃ tvaṃ vāyuḥ sarvvago mahān |
tvamādistvamanādiśca tvamagnistejasāṃ nidhiḥ || 20 ||
[Analyze grammar]

tvamāpaḥ sarvvajagatāṃ jīvanaṃ parameśvaraḥ |
tvaṃ bhūmirjagadādhāro bhūdharastvaṃ mahāmate || 21 ||
[Analyze grammar]

saritaṃ sāgarastvaṃ vai sarvvasyādistvameva ca |
devarṣiḥ sarvabhūtāni tvameva puruṣottama || 22 ||
[Analyze grammar]

tvayaiva preritā lokāśceṣṭaṃte sādhvasādhuṣu |
daityenopadrutā vedāḥ praviṣṭā mahadarṇavam || 23 ||
[Analyze grammar]

vedādhāramidaṃ sarvvaṃ jagatsthāvarajaṃgamam |
vedāścaiva hi sarvveṣāṃ dharmāṇāṃ paritaḥ sthitiḥ || 24 ||
[Analyze grammar]

vedeṣu sarvadevānāṃ nityatṛptirbhaviṣyati |
tasmādvedānsamānetuṃ tvamevārhasi keśava || 25 ||
[Analyze grammar]

śrīmahādeva uvāca |
evamukto hṛṣīkeśo brahmaṇā parameśvaraḥ |
matsyarūpaṃ samāsthāya praviveśa mahodadhim || 26 ||
[Analyze grammar]

taṃ daityaṃ sumahāghoraṃ mākaraṃrūpamāsthitaḥ |
tuṇḍāgreṇa vidāryātha jaghānāmarapūjitaṃ || 27 ||
[Analyze grammar]

taṃ hatvā sarvavedāṃśca sāṅgopāṅgasamanvitān |
gṛhītvā pradadau tasmai brahmaṇe sa mahādyutiḥ || 28 ||
[Analyze grammar]

anyonyamiśritā vedā grasitāstena rakṣasā |
vyaktā bhagavatā tena vyāsarūpeṇa dhīmatā || 29 ||
[Analyze grammar]

pṛthagbhūtā samaṃ vedā vyāsenaiva mahātmanā |
evaṃ matsyāvatāreṇa rakṣitāḥ sarvvadevatāḥ || 30 ||
[Analyze grammar]

śrutipradānena jagattrayaṃ tadā kṛtvā nirātaṃkamaho ramādhavaḥ |
saṃstūyamānaḥ surasiddhasaṃghairaṃtardadhe yogibhirarccitāṃghriḥ |
vāsudevo hi bhavagānsarvadevamayo hariḥ || 31 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe umāmaheśvara |
saṃvāde matsyāvatāravarṇanaṃnāma triṃśadadhikadviśatatamo'dhyāyaḥ || 230 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 230

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: