Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 229 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pārvatyuvāca |
vistareṇa mamākhyāhi devasargamanuttamam |
brahmādi tridivaśreṣṭhāḥ kathaṃ jātāḥ sanātanāḥ |
īśvarasyāvatārāṃśca vistareṇa vadasva me || 1 ||
[Analyze grammar]

rudra uvāca |
ākāśānilatejoṃbu bhuvaḥ sṛṣṭā yathākramam |
tāsāṃ madhye'sṛjadbrahmā agādhajalamarṇavam || 2 ||
[Analyze grammar]

asminnekārṇavībhūte jalamāyāvaṭacchade |
ādāya sarvvabhūtāni yoganidrāṃ yayau hariḥ || 3 ||
[Analyze grammar]

sa jagatsraṣṭukāmastu yoganidrāmupeyivān |
tayā reme ciraṃ kālaṃ māyayā madhusūdanaḥ || 4 ||
[Analyze grammar]

tasyāṃ tu janayāmāsa kālātmānamanuttamam |
kalākāṣṭhādi bhūtā ye pakṣamāsādirūpiṇaḥ || 5 ||
[Analyze grammar]

tasminkāle harernnābhipaṃkajaṃ mukulākṛti |
vikasatsarvajagato bījabhūtaṃ suvarcasam || 6 ||
[Analyze grammar]

udasthādudabhūttatra brahmā ca sumahāmatiḥ |
sa jagatsraṣṭukāmastu rajoguṇavicoditaḥ |
tuṣṭāva yoganidrāyāṃ śayānaṃ parameśvaram || 7 ||
[Analyze grammar]

brahmovāca |
namostu viṣṇave tubhyaṃ sargasthityaṃtahetave |
jagadbhūṣaṇabhūṣāya śrīmate viśvarūpiṇe || 8 ||
[Analyze grammar]

namo brahmaṇyadevāya gobrāhmaṇahitāya ca |
jagaddhitāya kṛṣṇāya goviṃdāya namonamaḥ || 9 ||
[Analyze grammar]

pradhānakālarūpāya puruṣāyeśvarāya ca |
namaḥ prapaṃcarūpāya niṣprapaṃcasvarūpiṇe || 10 ||
[Analyze grammar]

nārāyaṇāya viśvāya viśveśāya namonamaḥ |
śrībhūlīlādhipataye brahmaṇe paramātmane || 11 ||
[Analyze grammar]

namostu vāsudevāya viśvarūpāya śārṅgiṇe |
trayīnāthāya haraye viśvanāthasvarūpiṇe || 12 ||
[Analyze grammar]

anaṃtakalyāṇaguṇaparipūrṇāya te namaḥ |
jagacca sarvvaṃ svapiti tvayi supte jaganmaye || 13 ||
[Analyze grammar]

vṛtaṃ sarvaṃ jagannātha prapaṃce sacarācaram |
tvameva kāraṇaṃ karttā kāryyaṃ ca triguṇodbhavam || 14 ||
[Analyze grammar]

sraṣṭā dhyātā vidhātā ca tvameva parameśvaraḥ |
jāgarṣiśuddhasatvasthastavanidrā kutaḥprabho |
devatvayi sthitālokāḥ samādhiṣṭhāḥ sanātanāḥ || 15 ||
[Analyze grammar]

śivauvāca |
evamukto hṛṣīkeśo brahmaṇā parameśvaraḥ |
uttasthau śayanāttasmādvimukto yoganidrayā || 16 ||
[Analyze grammar]

niyamya yoganidrāṃ tāṃ jagatsraṣṭuṃ pracakrame |
aciṃtyastatkṣaṇāddevo jagatāṃ prabhuracyutaḥ || 17 ||
[Analyze grammar]

ciṃtayitvā jagatsarvamasṛjatsa pumāṃstataḥ |
lokānsarvvāṃstadā hyapsu gatamaṃḍaṃ hiraṇmayam || 18 ||
[Analyze grammar]

saptadvīpānsamudrāṃtānmedinī bhūdharairyutān |
sahaikāṇḍakaṭāhena nābhipadme'sṛjatprabhuḥ || 19 ||
[Analyze grammar]

tadaṇḍamadhye cāsthānamīśvaraḥ kṛtavānhariḥ |
atha nārāyaṇaṃkastu dadhyāvadhyātmacetasā || 20 ||
[Analyze grammar]

dhyānāṃte tasya bhālāttu svedabiṃdurajāyata |
sa biṃdurbudbudākāraḥ pṛthivyāmapatatkṣaṇāt || 21 ||
[Analyze grammar]

tasmāttu budbudātso'hamutpannosmi varānane |
tryakṣastriśūlahasto'haṃ jaṭāmukuṭamaṃḍitaḥ || 22 ||
[Analyze grammar]

kiṃkaromīti deveśamavocaṃ vinayānvitaḥ |
tato nārāyaṇo devo māmityāha mudānvitaḥ || 23 ||
[Analyze grammar]

karttāsi jagato rudra saṃhāraṃ bhīmadarśanam |
sākṣātsaṃkarṣaṇāṃśena saṃhārārthe varānane || 24 ||
[Analyze grammar]

tasmānnārāyaṇāddevi utpannosmi bhayaṃkaraḥ |
niyojya māṃ tu saṃhāre punareva janārdanaḥ || 25 ||
[Analyze grammar]

netrābhyāmasṛjaccaṃdrasūryyau dhvāṃtāpahāriṇau |
vāyuṃ diśaśca śrotrābhyāmiṃdrāgnīmukhato'sṛjat || 26 ||
[Analyze grammar]

nāsābhyāṃ varuṇaṃ mitramasṛjatpaṃkajekṣaṇaḥ |
bāhubhyāmakhilāndevānsasādhyānsamarudgaṇān || 27 ||
[Analyze grammar]

samastaromakūpebhyo ratnānyoṣadhayastathā |
tvaci śailānsamudrāśca gavādyāḥ paśavastathā || 28 ||
[Analyze grammar]

mukhato brāhmaṇaḥ sṛṣṭo bāhubhyāṃ kṣatriyastathā |
ūrvvorvaiśyastataḥ padbhyāṃ śūdraścaivamajāyata || 29 ||
[Analyze grammar]

evaṃ sṛṣṭvā jagatsarvvamacetanamavasthitam |
viśvarūpeṇa deveśo yasyāṃtaramadhiṣṭhitaḥ || 30 ||
[Analyze grammar]

śaktyā vinā harestasya nonmeṣo vidyate yataḥ |
tasmātsarvajagatprāṇo viṣṇureva sanātanaḥ || 31 ||
[Analyze grammar]

sa evāvyaktarūpaḥ sanparamātmā vyavasthitaḥ |
sargasthitilayaṃ brahmā svayameva pravarttate || 32 ||
[Analyze grammar]

ṣāḍguṇyaparipūrṇo'sau vāsudevaḥ sanātanaḥ |
triguṇādātmanorūpaṃ caturddhā kurute jagat || 33 ||
[Analyze grammar]

pradyumnamūrttirbhagavānsarvaiśvaryyasamanvitaḥ |
vidheḥ prajāpatīnāṃ ca kālasya ca janasya ca || 34 ||
[Analyze grammar]

aṃtaryyāmitvamāpanno sargaṃ samyakkaroti hi |
setihāsāṃstato vedāndadau tasmai mahātmane || 35 ||
[Analyze grammar]

pradyumnasyāṃśabhāgo'sau brahmā lokapitāmahaḥ |
jagatsargasthitiṃ sarvvaṃ prakarotyaṃśasaṃbhavaḥ || 36 ||
[Analyze grammar]

aniruddhaśca bhagavāñchaktitejaḥ samanvitaḥ |
manūnāṃ pārthivānāṃ ca kālasya ca janasya ca || 37 ||
[Analyze grammar]

sthitiṃ karoti bhagavānaṃtaryyāmitvamāsthitaḥ |
saṃkarṣaṇo mahāviṣṇurvidyābalasamanvitaḥ || 38 ||
[Analyze grammar]

kālasya sarvabhūtānāṃ rudrasya ca yamasya ca |
aṃtaryyāmitvamāsthāya jagatsaṃharate prabhuḥ || 39 ||
[Analyze grammar]

ityaṃtaryyāmyavasthāyāmaṃtaryyāmitvamātmanaḥ |
matsyaḥ kūrmmo varāhaśca narasiṃho'tha vāmanaḥ || 40 ||
[Analyze grammar]

rāmo rāmaśca kṛṣṇaśca buddhaḥ kalkī ca te daśa |
ete tu vibhavāvasthā brahmaṇaḥ paramātmanaḥ || 41 ||
[Analyze grammar]

nṛsiṃharāmakṛṣṇeṣu ṣāḍguṇyaṃ parikīrtitam |
parāvasthā tu devasya dīpādutpanna dīpavat || 42 ||
[Analyze grammar]

sā hyavasthā harerasya śṛṇuṣva girije śubhe |
vaikuṃṭhaṃ paramaṃ lokaṃ viṣṇulokamanuttamam || 43 ||
[Analyze grammar]

śvetadīpaṃ svarūpaṃ tu kṣīrasāgaramuttamam |
evaṃ caturddhā vyūhaṃ tu samyaguktaṃ maharṣibhiḥ || 44 ||
[Analyze grammar]

jalāvaraṇamadhye tu vaikuṃṭhaṃ kāraṇaṃ śubham |
koṭivaiśvānaraprakhyaṃ sarvaṃ dharmmavadavyayam || 45 ||
[Analyze grammar]

āmodamaṃdārakarairvṛkṣairvahnibhirāsthitam |
nānāmaṇimayaṃ divyaṃ vimānakoṭibhiryyutam || 46 ||
[Analyze grammar]

yaduktaṃ paramaṃ dhāma tādṛklakṣaṇasaṃsthitam |
tasminvaikuṃṭhanagare nānāratnasamujjvale || 47 ||
[Analyze grammar]

madhye devajayārāmaṃ puraṃ ramyamanuttamam |
caturdvārasamāyuktaṃ hemaprākāratoraṇam || 48 ||
[Analyze grammar]

caṃḍādidvārapālādyaiḥ kumudādyaiśca rakṣitam |
nānāmaṇimayairdivyairgṛhaiḥ paṃktibhirāvṛtam || 49 ||
[Analyze grammar]

vitataṃ paṃcapadmābhiryojanaiśca samaṃtataḥ |
sahasrayojanottuṃgaiḥ prāsādaiḥ koṭibhirvṛtam || 50 ||
[Analyze grammar]

ārūḍhayauvanairddivyaiḥ puṃbhiḥ strībhiśca śobhitam |
striyaśca puruṣāścāsminsarvalakṣaṇaśobhitāḥ || 51 ||
[Analyze grammar]

samarūpāśca śrīviṣṇoḥ sarvvālaṃkārabhūṣitāḥ |
divyasragvastrasaṃchannā divyacaṃdanabhūṣitāḥ || 52 ||
[Analyze grammar]

modaṃte tatra deveśa bhaktyā tvātmamanorame |
maṃtrāṣṭākṣarasaṃsiddhā bhaktyā ṣoḍaśarūpayā || 53 ||
[Analyze grammar]

vṛtāstatpadamāviśya modaṃte manasīpsitam |
gatvāsminna nivartaṃte viṣṇunā saha saṃsthitāḥ || 54 ||
[Analyze grammar]

avicchinnātmanā te vai viṣṇunā saṃgatāḥ śubhāḥ |
tatsamānasukhaṃ nityaṃ prāpnuvaṃti manīṣiṇaḥ || 55 ||
[Analyze grammar]

yatratatra harerlokānāviśya śubhacetasaḥ |
prāpnuvaṃti punaḥ svargaṃ svargasthāiva jaṃtavaḥ || 56 ||
[Analyze grammar]

yathā saumitri bharatau yathā saṃkarṣaṇādayaḥ |
tathā tepi ca jāyaṃte satyaloke yathecchayā || 57 ||
[Analyze grammar]

punastenaiva yāsyaṃti tatpadaṃ śāśvataṃ param |
na karmmabaṃdhanaṃ janma vaiṣṇavānāṃ ca vidyate || 58 ||
[Analyze grammar]

viṣṇoranucaratvaṃ hi mokṣayāhurmanīṣiṇaḥ |
na dāsyamamareśasya baṃdhanaṃ parikīrtitam || 59 ||
[Analyze grammar]

sarvabaṃdhananirmuktā haridāsā nirāmayāḥ |
ābrahmabhuvanāṃ lokāḥ punarāvṛttilakṣaṇāḥ || 60 ||
[Analyze grammar]

karmabaṃdhamayā duḥkhamitrāsakhyabhayapradāḥ |
bahvāyā saphalā devi janināśakahetavaḥ || 61 ||
[Analyze grammar]

sukhabhogastu yannṝṇāṃ viṣamiśrāśanaṃ yathā |
svargasaṃsthānnarāndṛṣṭvā kṣīṇe karmmaṇi devatāḥ || 62 ||
[Analyze grammar]

kupitāḥ pātayantyeva saṃsṛtau kāryyabaṃdhane |
tasmātsvargasukhaṃ devi bahudhāyāsasādhanam || 63 ||
[Analyze grammar]

anityaṃ kuṭilaṃ duḥkhamiśraṃ yogī parityajet |
satataṃ saṃsmaredviṣṇuṃ sarvaduḥkhaughanāśanam || 64 ||
[Analyze grammar]

nāmoccāraṇamātreṇa prāpnuvaṃti paraṃ padam |
tasmāttu vaiṣṇavaṃ lokaṃ gauri saṃprārthayetsudhīḥ || 65 ||
[Analyze grammar]

bhaktyā tvananyayā devaṃ bhajeta karuṇāṃbudhim |
sa sarvajñānaguṇavānrakṣatyeva na saṃśayaḥ || 66 ||
[Analyze grammar]

tasmādaṣṭākṣaraṃ mantraṃ japtvā sukhataraṃ śubham |
saṃprāpnoti paraṃ lokaṃ vaiṣṇavaṃ sarvakāmadam || 67 ||
[Analyze grammar]

tasminmaṇimaye talpe sahasrasūryyaraśmini |
vimāne śuśubhe divye saṃsthito bhagavānhariḥ || 68 ||
[Analyze grammar]

tatra cādhāraśaktyādi dhṛte pīṭhe hiraṇmaye |
nānāratnamaye divye nānāvarṇasamanvite || 69 ||
[Analyze grammar]

tasminnaṣṭadale padme maṃtrākṣarapade śubhe |
karṇikāyāṃ suramyāyāṃ lakṣmībījaśubhākṣare || 70 ||
[Analyze grammar]

tasminvālārkasāhasrakoṭitulya samaprabhe |
divye nārāyaṇaḥ śrīmānāsīnaḥ paṃkajāsane || 71 ||
[Analyze grammar]

tasya dakṣiṇake pārśve jaganmātā hiraṇmayī |
gṛhītvā cāmarāndivyān divyamālyavibhūṣaṇā || 72 ||
[Analyze grammar]

vasupātraṃ mātuluṃgaṃ svarṇapadmaṃ dhṛtaṃ karaiḥ |
vāmataḥ pṛthivīdevī nīlotpaladaladyutiḥ || 73 ||
[Analyze grammar]

nānābharaṇasaṃyuktā vicitrāṃbarabhūṣitā |
sā dhṛtvā corddhvabāhubhyāṃ ramyaṃ raktotpaladvayam || 74 ||
[Analyze grammar]

itarābhyāṃ dhṛtaṃ devyā dhānyapātrayugaṃ tathā |
gṛhītvā cāmarāndivyānśaktayo vimalādikāḥ || 75 ||
[Analyze grammar]

dalāgreṣu samāsīnāḥ sarvalakṣaṇaśobhitāḥ |
tāsāṃ madhye samāsīno bhagavānacyuto hariḥ || 76 ||
[Analyze grammar]

śaṃkhacakragadāpadmapāṇibhirdivyabhūṣaṇaiḥ |
keyūrāṃgadahārādyairbhūṣaṇai rūpaśobhitaḥ || 77 ||
[Analyze grammar]

prātarudyatsahasrāṃśu kuṇḍalābhyāṃ virājitaḥ |
pūrvoktaistridaśairnnityaiḥ sevitaḥ parameśvaraḥ || 78 ||
[Analyze grammar]

āste vaikuṇṭhanagare nitye satye ca bhogavān |
śrīmadaṣṭākṣaraṃ maṃtraṃ siddhānāṃ vai manīṣiṇām || 79 ||
[Analyze grammar]

gamyaṃ tadvaiṣṇavaṃ lokaṃ netareṣāṃ kathaṃcana |
ityevaṃ prathamaṃ vyūhaṃ kathitaṃ te varānane || 80 ||
[Analyze grammar]

dvitīyaṃ vaiṣṇavaṃ lokaṃ śṛṇu vakṣyāmi suvrate |
yo'yaṃ nitya iti khyāto lokāgryo vaiṣṇavaḥ smṛtaḥ || 81 ||
[Analyze grammar]

taṃ lokaṃ vipulaṃ puṇyaṃ śuddhaṃ satvamayaṃ śubham |
madhyāhnasūryyasāhasrayugapadbhāsitaṃ tadā || 82 ||
[Analyze grammar]

kalpāṃte'pi na līyeta tatvalokaṃ mahattaram |
mama brahmādidevānāṃ na draṣṭumapi śakyate || 83 ||
[Analyze grammar]

sarvaṃ kalpadrumavanaiḥ paripūrṇaṃ samaṃtataḥ |
sudhāmbuparipūrṇābhirdīrghikābhiḥ samanvitam || 84 ||
[Analyze grammar]

svarṇaratnamayairdivyaiḥ paṃkajairupaśobhitam |
jaladagninibhairdivyairbhūṣaṇaiḥ koṭibhirvṛtam || 85 ||
[Analyze grammar]

niraṃtaraṃ sāmabhiśca kūjitaiḥ kokilādibhiḥ |
ūhyamānairgandharvṛkṣaiḥ puṣpakairapi śobhitam || 86 ||
[Analyze grammar]

ūnaṣoḍaśavarṣābdairdivyanārīnarairvṛtam |
sarvalakṣaṇaśobhāḍhyairdivyakalpavibhūṣaṇaiḥ || 87 ||
[Analyze grammar]

tatrapradeśe ramyeṣu deśeṣu kamalāpatim |
muditaiḥ patibhiḥ sārddhamarcayaṃti sma yoṣitaḥ || 88 ||
[Analyze grammar]

tatprasādopalabhyaṃ vai sukhamaśnanti sarvadā |
gāyaṃti paramānaṃdaṃ kṛṣṇasya caritaṃ mahat || 89 ||
[Analyze grammar]

padmekṣaṇāḥ padmahastāḥ padmayā sadṛśaḥ śubhāḥ |
divyasragvasanopetāḥ krīḍaṃti sma suyoṣitaḥ || 90 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharā bhūṣaṇabhūṣitāḥ |
sragviṇaḥ pītavasanāḥ puruṣāstatra saṃsthitāḥ || 91 ||
[Analyze grammar]

ananyasparśanāttatra strīpuṃsoḥ krīḍamānayoḥ |
bhavatyanudinaṃ vṛddhaṃ haribhaktisukhaṃ rasam || 92 ||
[Analyze grammar]

tanmadhyeṃtaḥpuraṃ ramyaṃ vāsudevasya śobhitam |
caṃdanāgurukarppūrakuṃkumodakasaṃyutam || 93 ||
[Analyze grammar]

nānāpuṣpavimānādyaiḥ sarvataḥ samalaṃkṛtam |
tanmadhye kalpavṛkṣasya cchāyāyāṃ kamalāsane || 94 ||
[Analyze grammar]

vicitraślakṣṇaparyaṃke śubhāstaraṇasaṃvṛte |
divyagaṃdhasuśobhāḍhyairnānāpuṣpaparicchadaiḥ || 95 ||
[Analyze grammar]

tasminmanorame divye samāsīnaḥ śriyā saha |
īśvaryyā saha deveśo vāsudevaḥ sanātanaḥ || 96 ||
[Analyze grammar]

sudhāṃśukoṭisaṃkāśo divyābharaṇabhūṣitaḥ |
suvarṇaśubhrayugala ślakṣṇanāsāṃcitānanaḥ || 97 ||
[Analyze grammar]

snigdhāyatasulāvaṇyakapolābhyāṃ virājitaḥ |
nīlakuṃcitakeśāḍhyo raktābjadalalocanaḥ || 98 ||
[Analyze grammar]

maṃdāraketakījātī kairavīkṛtaśekharaḥ |
snigdhabimbaphalābhauṣṭhaḥ susmitānanapaṃkajaḥ || 99 ||
[Analyze grammar]

anarghyamauktikābhāsadaṃtāvalivirājitaḥ |
haricaṃdanaliptāṃgaḥ kastūrītilakāṃkitaḥ || 100 ||
[Analyze grammar]

unnatāṃsabhujairdīrghaiścaturbhirupaśobhitaḥ |
japākusumasaṃkāśakarapallavaśobhitaḥ || 101 ||
[Analyze grammar]

śrīvatsakaustubhābhyāṃ ca śobhitaḥ pṛthuvakṣasā || 102 ||
[Analyze grammar]

muktāmayaiḥ suśobhāḍhyairdivyasragbhiralaṃkṛtaḥ |
bālārkasadṛśajyotsnā pītavastreṇa veṣṭitaḥ || 103 ||
[Analyze grammar]

māṇikyanūpuropeta padmapatravirājitaḥ |
akalaṃkitacaṃdrābha nakhapaṃktivirājitaḥ || 104 ||
[Analyze grammar]

raktotpalanibhaślakṣṇa śubhrāṃghrikarapaṃkajaḥ |
pāṃcajanyarathāṃgābhyāṃ bāhuyugmavirājitaḥ || 105 ||
[Analyze grammar]

itarābhyāṃ śriyo gātramāśliṣyannijavakṣasi |
śliṣyadvidyullatodgītha śitābhra iva rājate || 106 ||
[Analyze grammar]

saptajāṃbūnadaślakṣṇa śubhāṃghriyugapaṃjakaḥ |
atra krīḍati deveśo vāsudevaḥ sanātanaḥ || 107 ||
[Analyze grammar]

taptakāṃcanasaṃkāśā sarvābharaṇabhūṣitā |
susnigdhanīlakuṭilacaṃdrarāvivirājitā || 108 ||
[Analyze grammar]

maṃdārapārijātādi divyapuṣpavirājitā |
karṇāvataṃsa śobhāḍhyā cikurāṃtālisannibhā || 109 ||
[Analyze grammar]

pīnonnatastanābhyāṃ ca pīḍaṃti harivakṣasi |
keyūrāṃgadahārādyairbhūṣaṇairupaśobhitā || 110 ||
[Analyze grammar]

ārūḍhayauvanā nityaṃ sarvalokeśasuṃdarī |
tatra krīḍati lokeśa patyā saha niraṃtaram || 111 ||
[Analyze grammar]

sa eva vāsudevo'tra sarvabhūtamanoharaḥ |
krīḍate sarvalokesminsarvakāmaprado nṛṇām || 112 ||
[Analyze grammar]

atrāṣṭaśaktayo lakṣmyāstanavaḥ paritaḥ sthitāḥ |
ramā ca rukmiṇī sītā padmā padmālayā śivā || 113 ||
[Analyze grammar]

sulakṣaṇā suśīlā ca ratikāmapradāśca tāḥ |
śaṃkhacakragadāpadma śārṅgādyairhetibhistathā || 114 ||
[Analyze grammar]

paritaḥ puṣkarākāraistaṃ lokaṃ parirakṣate |
evaṃ dvitīyaṃ rūpaṃ ca samyakte śubhadarśane || 115 ||
[Analyze grammar]

saṃkṣepato mayā proktaṃ na śakyaṃ vistareṇa hi |
dvādaśākṣaramaṃtraṃ vai ye japaṃti sukhāhvayam || 116 ||
[Analyze grammar]

te prāpnuvaṃti satataṃ śāśvataṃ śubhamakṣayam |
na vedādhyayanairyajñairna vratairnopavāsataḥ || 117 ||
[Analyze grammar]

na prāpyaṃ vaiṣṇavaṃ lokaṃ vinā dāsyena kutracit |
tasmāddāsyaṃ harerbhaktaṃ bhajetānanyamānasaḥ || 118 ||
[Analyze grammar]

prāpnoti paramāṃ siddhiṃ karmabaṃdhavimocanīm |
evaṃ saṃprocyate devi dvitīyaṃ vyūhamavyayam || 119 ||
[Analyze grammar]

tṛtīyaṃ tu paraṃ vyūhaṃ śṛṇu vakṣyāmi pārvati |
toyābdheruttaraṃ kūlaṃ śvetadvīpe mahāmate || 120 ||
[Analyze grammar]

saṃdarśanāya yogānāṃ sanakādi mahātmanām |
sanakaśca sanaṃdaśca tṛtīyaśca sanātanaḥ || 121 ||
[Analyze grammar]

sanatkumārajātāśca voḍhuḥ paṃcaśikhastathā |
saptaite brahmaṇaḥ putrā yoginaḥ sumahaujasaḥ || 122 ||
[Analyze grammar]

viraktāḥ sarvabhogeṣu śuddhāḥ satvaguṇāḥ sadā |
bhagavaddarśanodbhūtasukhaikarasasevinaḥ || 123 ||
[Analyze grammar]

naranārāyaṇādyāśca śvetadvīpe vasaṃti ye |
teṣāṃ saṃdarśanārthāya tatra saṃnihito hariḥ || 124 ||
[Analyze grammar]

śubhrāṃśukoṭisaṃkāśe nānāratnamayojjvale |
śvetadvīpe mahāyogi sevite bhayavarjite || 125 ||
[Analyze grammar]

tatrodyānāni ramyāṇi pārijātasamāni vai |
saṃtānakalatākīrṇaṃ candanadrumamaṃḍitam || 126 ||
[Analyze grammar]

phullapadmotpalopetaṃ nānātoyālayairyutam |
tanmadhye nagarī ramyā nāmnā cairāvatī śubhā || 127 ||
[Analyze grammar]

nānāratnamayairdivyairvimānairupaśobhitā |
divyastrīpuṃbhirākrāṃtā bahuprāsādasaṃkulā || 128 ||
[Analyze grammar]

tanmadhye'ntapuraṃ ramyaṃ ratnadrumasamākulam |
bālasūryanibhaistuṃgaiḥ prāsādairbahubhirvṛtam || 129 ||
[Analyze grammar]

tanmadhye maṃḍapaṃ divyaṃ maṇikāṃcanaśobhitam |
caṃdanāgurukarpūrakuṃkumāmodavāśitam || 130 ||
[Analyze grammar]

nānākusumaśobhāḍhyairvitānaiḥ samalaṃkṛtam |
divyāpsaraḥ samākīrṇaṃ sāmagānopaśobhitam || 131 ||
[Analyze grammar]

madhye siṃhāsanaṃ tatra sūryavaiśvānaraprabham |
tanmadhye'ṣṭadalaṃ padmaṃ caṃdrabiṃbamivāparam || 132 ||
[Analyze grammar]

tanmadhye karṇikāyāṃ tu samāsīno janārdanaḥ |
śuddhajāṃbūnadaprakhyo muktāhāravibhūṣitaḥ || 133 ||
[Analyze grammar]

śaṃkhacakragadāpadmaśaktihastacatuṣṭayaḥ |
hārakeyūrakaṭakairaṃgulīyaiśca śobhitaḥ || 134 ||
[Analyze grammar]

suvarṇapaṃkajaprakhyaḥ padayugmavirājitaḥ |
saṃtānakanibhaiḥ śubhrairnakhapaṃktivirājitaḥ || 135 ||
[Analyze grammar]

ṣoḍaśābdavayo rūpayauvanena virājitaḥ |
viśālabhāladeśe tu kuṃkumena sugaṃdhinā || 136 ||
[Analyze grammar]

racitenordhvapuṃḍreṇa sīmaṃtenopaśobhitaḥ |
mathitāmṛtaphenābha śuklavastrasuveṣṭitaḥ || 137 ||
[Analyze grammar]

muktāmayābhyāṃ śubhrābhyāṃ kuṃḍalābhyāṃ virājitaḥ |
padmāsanasamāsīno jaganmohanavigrahaḥ || 138 ||
[Analyze grammar]

vāmāṃke saṃsthitā devī tasya divyasvarūpiṇī |
tasyaiva sadṛśī lakṣmīḥ śīlasuṣṭuguṇādibhiḥ || 139 ||
[Analyze grammar]

padmakiṃjalkasaṃkāśā yauvanāraṃbhaśobhitā |
sarvalakṣaṇasaṃpannā taptakāṃcanabhūṣaṇā || 140 ||
[Analyze grammar]

divyasragvasanopetā nīlakuṃcitamūrdhajā |
caturbhujairvirājaṃtī keyūrāṅgadabhūṣitā || 141 ||
[Analyze grammar]

muktāhārairvirājaṃtī maṃdārāṃcitaśīrṣajā |
ślakṣṇanāsāpuṭayutā lasaddaṃtivarā jitā || 142 ||
[Analyze grammar]

kastūrītilakopetā nāsāgrāṃcita mauktikā |
svarṇakuṃbhasamaprakhya pīnonnatapayodharā || 143 ||
[Analyze grammar]

divyakuṃkumaliptāṃgī padmamālopaśobhitā |
vastrapātraṃ mātuliḍgaṃ darpaṇaṃ hemapaṃkajam || 144 ||
[Analyze grammar]

karapadmadhṛtā devī cetasābhīṣṭadāyinī |
tasyaitāḥ sadṛśāstatra śaktayaḥ parito hareḥ || 145 ||
[Analyze grammar]

īśāvāsyā mahādevī jāhnavī kamalālayā |
sāvitrī sarvagā padmā śaktayaḥ parikīrtitāḥ || 146 ||
[Analyze grammar]

śraddhā medhā dhṛtiḥ prajñā dhāraṇā śāṃtireva ca |
śrutismṛtirdhṛtirmedhā vṛddhirbuddhirmanīṣiṇī || 147 ||
[Analyze grammar]

dāsyaste tāḥ śriyaḥ proktāḥ sarvakāryasya kārikāḥ |
anaṃtavainateyādi devatā nityakiṃkarāḥ || 148 ||
[Analyze grammar]

sādhyā marudgaṇāścaiva sevaṃte nityadevatāḥ |
prāsādeṣu vimāneṣu vaneṣu nagareṣu ca || 149 ||
[Analyze grammar]

tatprasādopalabdheṣu bhogeṣvatrānuraṃjitāḥ |
krīḍaṃtī satataṃ nityā heyaniṣphalavarjitāḥ || 150 ||
[Analyze grammar]

ye viṣṇumaṃtrajaptāraḥ satataṃ śraddhayānvitāḥ |
ye dvādaśīvrate yuktāstatpadaṃ yāṃti te'vyayam || 151 ||
[Analyze grammar]

na vedairna ca dānaiśca na yajñairna vratairapi |
prāptuṃ ca śakyaṃ girije viṣṇulokaṃ sanātanam || 152 ||
[Analyze grammar]

bhaktyā cānanyayā prāptuṃ śakyaṃ viṣṇupadaṃ nṛṇām |
tasmātsaṃpūjayennityaṃ bhaktyā devaṃ janārdanam || 153 ||
[Analyze grammar]

kīrtanaṃ nāmamātraṃ ca dhyāyanmaṃtraṃ japetsadā |
juhuyāttarpayedbhaktyā sarvagaṃ sarvakāmadam || 154 ||
[Analyze grammar]

evamuktaṃ tṛtīyaṃ tu vyūhaṃ tu paramātmanaḥ |
svarūpaṃ tava suśroṇi yathāproktaṃ purātanaiḥ || 155 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi caturthaṃ vyūhamuttamam |
divaukasāṃ rakṣaṇārthaṃ dugdhābdhau parameśvaraḥ || 156 ||
[Analyze grammar]

sudhāṃśukoṭisaṃkāśaḥ sahasrākṣeṇa śobhite |
puraṃdarasayūthaistu cchādite dugdhavāridhau || 157 ||
[Analyze grammar]

tasminnanaṃtaparyaṃke śete'sau vistṛte śubhe |
divyāsanasamāsīnaḥ padmanābho'cyuto hariḥ || 158 ||
[Analyze grammar]

nīlajīmūtasaṃkāśaḥ padmapatrāyatekṣaṇaḥ |
vivasvatkoṭisaṃkāśa kirīṭena virājitaḥ || 159 ||
[Analyze grammar]

nānāratnojjvaladdivyaṃ kuṃḍalābhyāṃ virājitaḥ |
bālārkasadṛśajyotsnā pītavastreṇa veṣṭitaḥ || 160 ||
[Analyze grammar]

sphuradraktāraviṃdābha hastāṃghritalaśobhitaḥ |
hārakeyūrakaṭakairaṃgulīyairvirājitaḥ || 161 ||
[Analyze grammar]

śaṃkhacakragadāśārṅgakhaḍgahastairvibhūṣitaḥ |
supuṣpaphalaśākhāḍhyakalpavṛkṣairvirājitaḥ || 162 ||
[Analyze grammar]

viśvasya janmamaraṇa nābhipaṃkajaśobhitaḥ |
haricaṃdanaliptāṃgaḥ sarvābharaṇabhūṣitaḥ || 163 ||
[Analyze grammar]

maṃdārapārijātādi divyapuṣpairmanoramaiḥ |
susnigdhanīlakuṭilakabarīkṛtakeśavān || 164 ||
[Analyze grammar]

ślakṣṇonnatasunāsāṃsa jānuyugmavirājitaḥ |
maṇividrumaśākhāḍhya nūpurāṅghrivirājitaḥ || 165 ||
[Analyze grammar]

akalaṃkitacaṃdrābha nakhapaṃktivirājitaḥ |
aśokapuṣpasaṃkāśa raktoṣṭhamukhapaṃkajaḥ || 166 ||
[Analyze grammar]

anarghyamuktikābhāsa daṃtapaṃktivirājitaḥ |
saṃpūrṇacaṃdrapratima smitavaktrasuśobhitaḥ || 167 ||
[Analyze grammar]

ārūḍhayauvanaḥ śrīmānkomalāvayavojjvalaḥ |
śaraṇyaḥ sarvalokānāṃ sarvalokaphalapradaḥ || 168 ||
[Analyze grammar]

sadṛśī tasya devī tu rūpaśīlaguṇādibhiḥ |
taptakāṃcanasaṃkāśā taptakāṃcanabhūṣaṇā || 169 ||
[Analyze grammar]

taruṇī rūpalāvaṇyā kāntiśīlaguṇānvitā |
dugdhābdhiphenasaṃkāśa śubhavastreṇa veṣṭitā || 170 ||
[Analyze grammar]

maṃdāraketakī jātī puṣpārcitaśiroruhā |
kastūrītilakopetā ratnasīmaṃtaśobhitā || 171 ||
[Analyze grammar]

nānāvarṇasuśobhāḍhyā karṇabhūṣaṇabhūṣitā |
pravālasadṛśajyotsnā raktadhārasuvismitā || 172 ||
[Analyze grammar]

mattabhṛṅgopamaiḥ snigdhairalakaiḥ suvirājitā |
tanumadhyā viśālākṣī pīnonnatapayodharā || 173 ||
[Analyze grammar]

caturhastairvirājaṃtī sarvābharaṇabhūṣitā |
udbāhubhyāṃ dhṛtā devī hemapadmayugaṃ śubham || 174 ||
[Analyze grammar]

itarābhyāṃ samāśliṣya bhartāraṃ nibiḍaṃ sthitā |
ālokayaṃtī satataṃ tridaśāṃśca kaṭākṣakai || 175 ||
[Analyze grammar]

nirīkṣitāstayā devyā dhanyāste satataṃ śive |
tatra devā vimānasthāḥ siddhacāraṇakinnarāḥ || 176 ||
[Analyze grammar]

gāyaṃti satataṃ devīmānaṃdāśrupariplutāḥ |
daiteyairbādhyamānaistu brahmarudrādibhiḥ suraiḥ || 177 ||
[Analyze grammar]

saṃstūyamānastatreśo devānāmabhayaṃ dadau |
devānāmabhayaṃ dattvā sarvadeveśvaro hariḥ || 178 ||
[Analyze grammar]

rākṣasānhaṃtumārebhe jagatsaṃrakṣaṇāya vai |
evaṃ caturthaṃ vyūhaṃ tu hareḥ proktaṃ tavānaghe || 179 ||
[Analyze grammar]

kimanyacchrotukāmāsīttadbravīmi varānane |
dhanyāsi kṛtakṛtyāsi bhaktāsi puruṣottame || 180 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe viṣṇuvyūhabheda |
varṇanaṃnāma ekonatriṃśadadhikadviśatatamo'dhyāyaḥ || 229 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 229

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: