Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 219 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
ityākarṇya vacastasya puṃḍarīko mahāmanāḥ |
uvāca nijabaṃdhuṃ taṃ śṛṇvatāṃ nijasaṃginām || 1 ||
[Analyze grammar]

puṃḍarīka uvāca |
kena puṇyena tīrthe'sminmṛtyurbharata te'bhavat |
yadi jānāsi tadbrūhi pāpaṃ vikhyātameva te || 2 ||
[Analyze grammar]

bharata uvāca |
puṃḍarīka śṛṇuṣvedaṃ kathayāmi tavāgrataḥ |
etattīrthapradaṃ puṇyaṃ kṛtaṃ yadiha janmani || 3 ||
[Analyze grammar]

ekadā tu dhanaṃ jitvā samāgacchannijaṃ gṛham |
apaśyaṃ mṛtakaṃ bālaṃ mṛtasyānāthamāpaṇe || 4 ||
[Analyze grammar]

nidhāya tamahaṃ mūrdhni nītvā gaṃgātaṭe śubhe |
vastrādibhiralaṃkṛtya cakre dāhādisatkriyām || 5 ||
[Analyze grammar]

dyūtenopārjjitaṃ dravyaṃ tatsarvaṃ vyayitaṃ mayā |
tena puṇyena prāptaṃ me tīrthametacchubhāvaham || 6 ||
[Analyze grammar]

kuru tvaṃ mama dehasya saṃskāraṃ dāhapūrvakam || 7 ||
[Analyze grammar]

śrīnārada uvāca |
saṃskāre vihite rājanbharataḥ pāpavānapi |
tīrthasyāsya prasādena puṣkarasya gato divi |
māsamekaṃ yathā viṣṇuḥ puṃḍarīkagṛhe hariḥ || 8 ||
[Analyze grammar]

uvāsāsya prasādena tīrthasya śṛṇu sāṃpratam |
atra tīrthe sa dharmātmā bharatasyāpi sadgatim |
dṛṣṭveti hṛdaye mene tīrthametattu kāmadam || 9 ||
[Analyze grammar]

atreti vāṃcchayā sasnau puṃḍarīkaḥ sa paṃḍitaḥ |
māghamāsaṃ svarūpeṇa harirvasatu me gṛhe || 10 ||
[Analyze grammar]

evaṃ snātvā sa kāmena yayau nijagṛhaṃ prati |
tīrthe'tra nṛpatiśreṣṭha puṃḍarīko'khilārthade || 11 ||
[Analyze grammar]

baṃdhubhyo maraṇaṃ bhrāturbharatasya jagāda ha |
tepi śrutvā śucaṃ cakrurmāyayāvṛtabuddhayaḥ || 12 ||
[Analyze grammar]

puṃḍarīkastadā kurvangṛhe svasminnijakriyāḥ |
uvāseti mahānaṃdastapasyāyāsyate hariḥ || 13 ||
[Analyze grammar]

pūrṇimāyāmatho pauṣyāṃ cakre sa paramotsavam |
matveti śvo gṛhe mahyaṃ harirāyāsyati dhruvam || 14 ||
[Analyze grammar]

śrīkhaṃḍajalasekena gomayālepanena ca |
muktācūrṇacatuṣkena samaskuruta ketanam || 15 ||
[Analyze grammar]

śatadvayaṃ brāhmaṇānāṃ nānābhojyairabhojayat |
vahvībhirdakṣiṇābhiśca tāneva samatoṣayat || 16 ||
[Analyze grammar]

nānāvāditrakuśalaiḥ kalakaṃṭhaiśca gāyanaiḥ |
rajanyāṃ svajanairgāyaṃścakre jāgaraṇaṃ tathā || 17 ||
[Analyze grammar]

atha prabhāte tānsarvāngāyanādīnvisṛjya saḥ |
goviṃdāgamanākāṃkṣī gṛhamadhye upāviśat || 18 ||
[Analyze grammar]

atha tasya gṛhābhyāse nivartya nijavāhanam |
prāviśadgṛhamadhye tu kartuṃ svajanavāṃchitam || 19 ||
[Analyze grammar]

sa puṃḍarīkastaṃ dṛṣṭvā mādhavaṃ samupāgatam |
utthāyāsanatastūrṇaṃ vavaṃde śirasā nṛpa || 20 ||
[Analyze grammar]

uvāca ca sa dharmmātmā goviṃdālokanirvṛtaḥ |
saṃpūjyārghādidānena viṣṭare taṃ niveśitam || 21 ||
[Analyze grammar]

puṃḍarīka uvāca |
bhavatā bhava tāpaghnaṃ suspaṣṭaṃ tadanuṣṭhitam |
tāvadatra tvayā viṣṇo sthīyatāṃ sthitikāriṇā || 22 ||
[Analyze grammar]

yāvadasya punītasya samāptistapaso bhavet |
yatra tvaṃ sevakāste ca vasaṃti paricaryayā || 23 ||
[Analyze grammar]

tatraiva khalu vaikuṃṭhaṃ sarvadoṣavivarjitaḥ |
yadgṛhe tava karmāṇi varṇyaṃ te sādhubhirvibho || 24 ||
[Analyze grammar]

harirnivasate tatra sanmukhāditi naḥ śrutam |
yeṣāṃ vacasi te nāma hṛdi rūpaṃ ca suṃdaram || 25 ||
[Analyze grammar]

karṇayośca guṇāropasta eva khalu sādhavaḥ |
bhavato bhavate svāṃtaṃ yeṣāṃ śuśrūṣaṇe vibho || 26 ||
[Analyze grammar]

uttamāṃge ca nirmālyaṃ ta eva khalu sādhavaḥ |
yeṣāṃ tu buddhiḥ śatrau ca mitre ca kamalāpate || 27 ||
[Analyze grammar]

cayāpacayayoścaiva ta eva khalu sādhavaḥ |
yeṣāṃ vikurute ceto na vikārasya kāraṇe || 28 ||
[Analyze grammar]

saṃti lakṣmīpate nūnaṃ ta eva khalu sādhavaḥ |
yatra tvaṃ sādhavastatra saṃto yatra tato bhavān |
bhavānato vijñāya tāṃ sādhuṃ māghe mama gṛhe vasa || 29 ||
[Analyze grammar]

nārada uvāca |
ityākarṇya vacastasya puṃḍarīkasya mādhavaḥ |
uvāca vacanaṃ bhāsādaṃtānāṃ bhāsayandiśaḥ || 30 ||
[Analyze grammar]

śrībhagavānuvāca |
sādhūnāmuttamaḥ sādhustvaṃ pṛthivyāṃ mahāmate |
yattvayā puṇyatīrthe tu snātaṃ matsaṃgavāṃchayā || 31 ||
[Analyze grammar]

uttiṣṭha jāhnavītoya māghe snānaṃ kuru dvija |
māghāṃte snāpayāmi tvāṃ pūrṇimāyāṃ tu puṣkare || 32 ||
[Analyze grammar]

prayāge māghamāse tu pūrṇaṃ yatsnānajaṃ phalam |
tatsarvaṃ puṣkare tīrthe dinaikasnānato bhavet || 33 ||
[Analyze grammar]

nārada uvāca |
evamuktaḥ sa vipreṃdraḥ puṃḍarīko murāriṇā |
kiṃcidabhyudite sūrye snānaṃ gaṃgājale'karot || 34 ||
[Analyze grammar]

pratyakṣa puṃḍarīkākṣa puṃḍarīkaḥ samarcayat |
tulasīvikasatpuṣpayavakuṃkumacaṃdanaiḥ || 35 ||
[Analyze grammar]

dhūpairagarujairaṃgavāsitāṃgaṃ ramāpatim |
nīrājayati karpūradīpakaiḥ paṃcabhiḥ sma saḥ || 36 ||
[Analyze grammar]

caturvidhamayairbhojyairbhojayitvā jagadgurum |
suptaṃ sa maṇiparyaṃke cāmaraistamavījayat || 37 ||
[Analyze grammar]

pādasaṃvāhanaṃ jātu cakre tasya ramāpateḥ |
jātakarpūrasaṃyuktaṃ dadau tāṃbūlavīṭakam || 38 ||
[Analyze grammar]

uṣṇīṣaṃ badhnatastasya śrīpateḥ puratastadā |
tasthau jātu sa vipreṃdraḥ kareṇānīya darpaṇam || 39 ||
[Analyze grammar]

evaṃ nijagṛhe tasya vasataḥ sa bhavacchidaḥ |
saparyāṃ vidadhadvipro māghaṃ ninye sa mastakam || 40 ||
[Analyze grammar]

atha māghāvasāne tu pūrṇimāyāṃ ramāpateḥ |
smṛtimātrāgataṃ tārkṣyamapaśyatpurataḥ sthitam || 41 ||
[Analyze grammar]

taṃ dṛṣṭvā puṃḍarīkākṣaḥ puṃḍarīkamuvāca ha |
śrībhagavānuvāca |
śrūyatāṃ bho dvijaśreṣṭha yadvaco'haṃ vadāmi te || 42 ||
[Analyze grammar]

iṃdraprasthagate tīrthe puṣkare te yadṛcchayā |
snānāyate mayā dattaṃ yanmāsamuṣitaṃ mayā || 43 ||
[Analyze grammar]

adyapakṣīṃdramāruhya mayā saha mahāmate |
vraja tīrthaśiroratnaṃ tadeva prati puṣkare || 44 ||
[Analyze grammar]

caturvargaprade tasminsnānaṃ kurvanyadīcchasi |
tadahaṃ te pradāsyāmi yadahaṃ tadvaśe dvija || 45 ||
[Analyze grammar]

pāpo'pi bharataste vai bhrātā yatra mṛto gataḥ |
svargaṃ svargasukhākāṃkṣī kimanyattasya varṇyate || 46 ||
[Analyze grammar]

nārada uvāca |
evamuktvā sa deveṃdro brāhmaṇeṃdraṃ nareṃdra tam |
patageṃdraṃ samāropya sarvatīrtheṃdramāgamat || 47 ||
[Analyze grammar]

puṃḍarīkasya dehāttu tena tatprāṇavāyunā |
samaṃ jyotiḥ sa nirgatya goviṃdapadamāviśat || 48 ||
[Analyze grammar]

evaṃ puṣkaratīrthe'sminniṃdraprasthagate nṛpa |
snānena puṃḍarīkastu lebhe sāyujyamīśvare || 49 ||
[Analyze grammar]

evaṃ tīrthānurodhena goviṃdo'pi ca tadgṛhe |
māsamekaṃ sukhaṃ rājannuvāsa nijabaṃdhuvat || 50 ||
[Analyze grammar]

kena varṇayituṃ śakyo mahimā puṣkarasya vai |
śakraprasthagatasyāsya koṭyaṃśo varṇito mayā || 51 ||
[Analyze grammar]

māhātmyaśravaṇādasya śraddhayā labhate naraḥ |
aśvamedhakratuphalaṃ paṭhanādapi bhūpate || 52 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdīmāhātmye puṣkaramahimāvarṇanonāmaikonaviṃśādhikadviśatatamo'dhyāyaḥ || 219 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 219

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: