Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 168 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
tatogacchenmahādevi vārtraghnyā girikanyayā |
śakraścaiva tayā sādhvyā saṃgamaṃ yatra labdhavān || 1 ||
[Analyze grammar]

tatra snānaṃ prakurvaṃti narā niyatamānasāḥ |
daśānāmaśvamedhānāṃ yatphalaṃ snānakṛllabhet || 2 ||
[Analyze grammar]

tatra yaḥ kurute śrāddhaṃ piṃḍānvai tilacūrṇajān |
punāti puruṣo vaṃśānsaptasaptaparāvarān || 3 ||
[Analyze grammar]

saṃpūjya vidhivatsnātvā saṃgame gaṇanāyakam |
na vighnairabhibhūyeta lakṣmyā naiva vihīyate || 4 ||
[Analyze grammar]

pārvatyuvāca |
kasminkāryasamāraṃbhe samāyātaḥ puraṃdaraḥ |
svargalokādimaṃ lokametadākhyātumarhasi || 5 ||
[Analyze grammar]

vārtraghnī ca nadī kena niruktena nigadyate |
puraṃdarapuraṃ deva brahmaghoṣanināditam |
saṃbhāvayati yo'jasraṃ mama tatsaṃgamaṃ vada || 6 ||
[Analyze grammar]

mahādeva uvāca |
asmiṃścaiva tu bhūrloke praśno'yaṃ samabhūtpurā |
yudhiṣṭhireti vikhyāto rājā vai dhārmiko mahān || 7 ||
[Analyze grammar]

pṛṣṭavānsa tu bhīṣmāya dharmiṇe jñānarūpiṇe |
tenoktaṃ yattu taddevi pravakṣyāmi tavāgrataḥ || 8 ||
[Analyze grammar]

daśavarṣasahasrāṇi daśavarṣaśatāni ca |
vṛtravāsavayoryuddhamabhavallomaharṣaṇam || 9 ||
[Analyze grammar]

tataḥ parājitaḥ śakraḥ kṛtvā vṛtreṇa saṃvidham |
adrohe sa raṇaṃ tyaktvā jagāma śaraṇaṃ mama || 10 ||
[Analyze grammar]

vārtraghnyā saṃgame puṇye toṣayāmāsa śaṃkaram |
athāṃtarikṣe'haṃ devi darśanaṃ dattavāṃstadā || 11 ||
[Analyze grammar]

mamagātrāttu yadbhasma patitaṃ kāśyapī taṭe |
bhasmagātreti tatpuṇyaṃ liṃgaṃ devi vinirmitam || 12 ||
[Analyze grammar]

bhūteśvaraṃ bhasmagātraṃ brahmaṇā saṃpratiṣṭhitam |
tasya vai darśanādeva brahmahatyā layaṃ vrajet || 13 ||
[Analyze grammar]

mucyate sarvapāpebhyaḥ śrāddhaṃ kṛtvā yugādiṣu |
tadahaṃ suprasanno'bhūdindrāya sumahātmane || 14 ||
[Analyze grammar]

yadyattvaṃ vāṃchase deva tatsarvaṃ hi dadāmi te |
anena vajrayogena śīghraṃ vṛtraṃ haniṣyasi || 15 ||
[Analyze grammar]

śakra uvāca |
bhagavaṃstvatprasādena ditijaṃ ca durāsadam |
vajreṇa nihaniṣyāmi paśyataste surottama || 16 ||
[Analyze grammar]

evamuktvā tadā iṃdro gatavāṃścāsuraṃ prati |
tadā duṃdubhayo nedurdevasainye viśeṣataḥ || 17 ||
[Analyze grammar]

mṛdaṃga ḍiṃḍimāścaiva bherī tūryāṇyanekaśaḥ |
asurāṇāṃ ca sarveṣāṃ vṛttilobho mahānabhūta || 18 ||
[Analyze grammar]

balavānmaghavā caiva kṣaṇena samajāyat |
tamāviṣṭaṃ tato jñātvā ṛṣayaḥ pannagāstathā || 19 ||
[Analyze grammar]

stuvaṃti śakramīśānaṃ stutyā jayajayeti ca |
gacchatastasya śakrasya yuddhakāmasya sannidhau |
ṛṣibhiḥ stūyamānasya rūpamāsītsudurbharam || 20 ||
[Analyze grammar]

mahādeva uvāca |
vṛtrasyasahasā devi tadā saṃgrāmamūrddhani |
abhavanyāni liṃgāni śarīre tāni me śṛṇu || 21 ||
[Analyze grammar]

jvalatāsyobhavaddhoro vaivarṇyamabhavatparam |
gātrakaṃpaśca sumahānśvāsaḥ soṣmā vyajāyat || 22 ||
[Analyze grammar]

romaharṣaśca tīvro'bhūcchvāsaścaiva mahānabhūt |
niṣpapāta mahāghorā ulkāḥ pārśvaṃ prapedire || 23 ||
[Analyze grammar]

gṛdhrā vaṭāḥ śyena kaṃkā vaco muṃcansudāruṇāḥ |
vṛtrasyopari te sarve cakravatparibabhramuḥ || 24 ||
[Analyze grammar]

tataḥ sa gajamāsthāya iṃdrastatra samāgataḥ |
vajrodyatakarastatra śakrastaṃ daityamāsadat || 25 ||
[Analyze grammar]

amānuṣamatho nādaṃ sa mumoca sureśvaraḥ |
vṛtrāsurasya yatataḥ śakro vajramapātayat || 26 ||
[Analyze grammar]

sa vajraḥ sumahātejāḥ kālāgnisadṛśo mahān |
samudrasya taṭe vṛtraṃ śakro daityamapātayat || 27 ||
[Analyze grammar]

tato nādaḥ samabhavatpunareva samaṃtataḥ |
vṛtraṃ vinihataṃ dṛṣṭvā sarvadevabhayaṃkaram || 28 ||
[Analyze grammar]

puṣpavṛṣṭistu mahatī iṃdra mūrdhni papāta ha |
vṛtraṃ hatvā sa bhagavāndānaveśaṃ bhayaṃkaram || 29 ||
[Analyze grammar]

stūyamāno'maraiḥ sārddhaṃ devadānīṃ tamāviśat |
atha vṛtraśarīrāttu nirgataṃ teja uttamam || 30 ||
[Analyze grammar]

brahmahatyāmahāghorā raudra lokabhayaṃkarī |
karālavadanā sā ca vikṛtā kṛṣṇapiṃgalā || 31 ||
[Analyze grammar]

kapālamālinī caiva sukṛśā naganaṃdini |
rudhirāktā ca pāpiṣṭhā mīnagaṃdhātibhīṣaṇā || 32 ||
[Analyze grammar]

sāniṣkramya mahādevi tādṛgrūpā bhayāvahā |
iṃdramanveṣayāmāsa tadā vai surasattame || 33 ||
[Analyze grammar]

nirdhāvatī tataḥ sā tu dṛṣṭvā śakraṃ mahaujasam |
kaṃṭhe jagrāha deveṃdraṃ sulagnā sābhavattadā || 34 ||
[Analyze grammar]

sa ca tasminsamudbhrāṃto brahmahatyākṛte bhaye |
nililya bisamadhye'sau sthito varṣagaṇānbahūn || 35 ||
[Analyze grammar]

tayā gṛhīto bho devi niśceṣṭaḥ samapadyata |
tasyā vyapohane śakraḥ prayatnaṃ ca cakāra ha || 36 ||
[Analyze grammar]

na śakto'bhūnmahādevi brahmahatyāṃ vyapohitum |
tayā gṛhītamātrastu deveṃdro niṣṭharūpadhṛk || 37 ||
[Analyze grammar]

pitāmahamupāgamya śirasā pratyapūjayat |
jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā || 38 ||
[Analyze grammar]

brahmā saṃciṃtayāmāsa tadā vai surasattame |
sā ciṃtyamānā brahmāṇamupagamyābravīdvacaḥ || 39 ||
[Analyze grammar]

prāptāsmi bhagavandeva tvatsakāśaṃ hi mānada |
yatkarttavyaṃ mayā deva tadbhavānvaktumarhati || 40 ||
[Analyze grammar]

tāmuvāca mahābhāge brahmahatyāṃ pitāmahaḥ |
svareṇa madhureṇātha saṃkṣepeṇa yathātatham || 41 ||
[Analyze grammar]

mucyatāṃ devarājo'yaṃ matpriyaṃ kuru bhāmini |
brūhi kiṃ te karomyadya kāmaṃ tvaṃ kimihecchasi || 42 ||
[Analyze grammar]

hatyovāca |
śakrādapagamiṣyāmi vacanātte narottama |
devadeva namastestu nivāsaṃ ca dadasva me || 43 ||
[Analyze grammar]

mahādeva uvāca |
tatheti tāṃ pratijñāya hatyāṃ cāpi pitāmahaḥ |
upāyamatha śakrasya brahmahatyāpanodane || 44 ||
[Analyze grammar]

tato vahniṃ samāhūya brahmā vacanamabravīt |
śakrahatyā caturthāṃśaṃ jātavedo gṛhāṇa bho || 45 ||
[Analyze grammar]

agniruvāca |
mama mokṣasya ko heturbrahmahatyākṛte prabho |
etadicchāmi vijñātuṃ tattvato lokapūjita || 46 ||
[Analyze grammar]

brahmovāca |
yastvāṃ jvalaṃtamāsādya na hoṣyati naraḥ kvacit |
bījauṣadhitilānagre phalamūlasamitkuśān || 47 ||
[Analyze grammar]

tadaiva tyakṣati tvāṃ ca tatraiva ca nivatsyati |
brahmahatyā havyavāha vyetu te manaso jvaraḥ || 48 ||
[Analyze grammar]

tataḥ sa parijagrāha tadvaco havyakavyabhuk |
pitāmahaśca bhagavāntathā tadalabhatpriyam || 49 ||
[Analyze grammar]

tato vṛkṣauṣadhitṛṇānyāhūya sa pitāmahaḥ |
imamarthaṃ mahābhāge vaktuṃ samupacakrame || 50 ||
[Analyze grammar]

tato vṛkṣauṣadhitṛṇaistathaivoktaṃ yathātatham |
vyathitānyagnivaddevi brahmāṇaṃ vākyamabruvan || 51 ||
[Analyze grammar]

asmākaṃ brahmahatyāyāḥ kathayaṃtaḥ pitāmaha |
svabhāva nihitā tasmānna punarhaṃtumarhasi || 52 ||
[Analyze grammar]

vayamagniṃ tathā śītaṃ varṣaṃ ca pavaneritam |
sahāmaḥ satataṃ deva tathā chedanabhedanam || 53 ||
[Analyze grammar]

brahmovāca |
akāraṇaṃ naro yastu yuṣmacchedanabhedanam |
kariṣyati mahāmohāttameṣānu prayāsyati || 54 ||
[Analyze grammar]

mahādeva uvāca |
tato mahauṣadhitṛṇairomityuktaṃ mahātmabhiḥ |
brahmāṇamapi saṃpūjya jagmuścātha yathāgatam || 55 ||
[Analyze grammar]

āhūyāpsaraso devastato lokapitāmahaḥ |
vācā madhurayā prāha sāṃtvayanniva sattame || 56 ||
[Analyze grammar]

iyaṃ vṛtrādanuprāptā brahmahatyā varāṅganāḥ |
caturthamasyā bhāgaṃ ca mayoktaṃ saṃpratīcchatha || 57 ||
[Analyze grammar]

apsarā ūcuḥ |
grahaṇe kṛtabuddhīnāṃ deveśa tava śāsanāt |
saṃmokṣasamayo'smākaṃ ciṃtanīyaḥ pitāmaha || 58 ||
[Analyze grammar]

pitāmaha uvāca |
rajasvalāsu nārīṣu yo vai maithunamācaret |
tameṣā yāsyati kṣipraṃ vyetu vo manaso jvaraḥ || 59 ||
[Analyze grammar]

mahādeva uvāca |
tatheti hṛṣṭamanasaḥ pratyuktā hyapsarogaṇāḥ |
svāni sthānāni saṃprāpya remire śailaje tadā || 60 ||
[Analyze grammar]

tataśca lokakṛddevaḥ punareva pitāmahaḥ |
āpaḥ saṃciṃtayāmāsa tatastāśca samāgaman || 61 ||
[Analyze grammar]

tāśca sarvāḥ samāgamya brahmāṇamamitaujasam |
idamūcurvaco devi praṇipatya pitāmaham || 62 ||
[Analyze grammar]

imāḥ sma deva saṃprāptāstvatsakāśamariṃdama |
śāsanāttava deveśa samājñāpaya tatprabho || 63 ||
[Analyze grammar]

brahmovāca |
iyaṃ vṛtrādanuprāptā puruhūtaṃ bhayānakā |
brahmahatyā caturthāṃśaṃ yūyamasyāḥ pratīcchatha || 64 ||
[Analyze grammar]

āpa ūcuḥ |
evaṃ bhavatu lokeśa yattvaṃ vadasi naḥ prabhoḥ |
mokṣasya samayaṃ nastvaṃ saṃciṃtayitumarhasi || 65 ||
[Analyze grammar]

tvaṃ hi deveṃdra sarvasya jagataḥ paramā gatiḥ |
ko'nyebhyo hi prasādo'pi yaḥ kṛcchrānnaḥ samuddharet || 66 ||
[Analyze grammar]

brahmovāca |
alpameva matiṃ kṛtvā yo naro buddhimohitaḥ || 67 ||
[Analyze grammar]

śleṣmamūtrapurīṣāṇi yuṣmāsu pratimokṣati |
tameva yāsyati kṣipraṃ tatraiva ca nivatsyati |
tato vai bhavitā mokṣa iti satyaṃ bravīmi vaḥ || 68 ||
[Analyze grammar]

mahādeva uvāca |
tato vimucya deveṃdraṃ brahmahatyā sureśvari |
gatātihṛṣṭo deveśo hyabhavaddevaśāsanāt || 69 ||
[Analyze grammar]

evaṃ śakreṇa saṃprāptā brahmahatyā purā yuge |
asmiṃstīrthe tapastaptvā śuddhātmā tridivaṃ yayau || 70 ||
[Analyze grammar]

aśvamedhaṃ tataḥ kṛtvā vipāpmā samapadyata |
iti sābhramatī tīrthe vārtraghnīyaṃ nagātmaje || 71 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe |
vārtraghnīmāhātmyaṃnāmāṣṭaṣaṣṭyadhikaśatatamo'dhyāyaḥ || 168 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 168

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: