Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 169 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

maheśa uvāca |
tataḥparaṃ devanadī vārtraghnī saṃgamātkila |
praviṣṭā bhadrayā sārddhaṃ sāgaraṃ varuṇālayam || 1 ||
[Analyze grammar]

samudro'pi tayā tāvadāgamya priyakāmyayā |
sābhramatyānurāgeṇa kṛtavānpriyamelanam || 2 ||
[Analyze grammar]

bhadrā vāpi subhadrā yā vayasyā sā nadī purā |
sahāyamakaronmārge sākṣātśrīrūpadhāriṇī || 3 ||
[Analyze grammar]

tayostusaṃgamaḥ puṇyaḥ sāgarasyottare taṭe |
tatra tīrthe naraḥ snātvā mṛṣṭaṃ vāri dadāti yaḥ || 4 ||
[Analyze grammar]

namaskṛtya varāhāya vāruṇaṃ sthānamāpnuyāt |
praviśya bhagavānviṣṇustena mārgeṇa sāgaram || 5 ||
[Analyze grammar]

jitvā vai dānavānsarvāndevānāṃ paripaṃthinaḥ |
devo yajñavarāhaśca saṃkṣobhya makarālayam |
krīḍitvā suciraṃ kālaṃ kardamālena niryayau || 6 ||
[Analyze grammar]

pārvatyuvāca |
deva yajñavarāhasya sābhramatyāṃ praveśanam |
nirgamaṃ kardamālena brūhi tvaṃ mama vistarāt || 7 ||
[Analyze grammar]

mahādeva uvāca |
aṃtarbhū krīḍitamidaṃ varāhasya hareḥ purā |
tatsarvaṃ kathayiṣyāmi śṛṇu tvaṃ naganaṃdini || 8 ||
[Analyze grammar]

yo'yaṃ vai bhagavānsākṣāddhṛtavānsūkaraṃ vapuḥ |
devānāṃ kāryasiddhyarthaṃ rūpaṃ dhṛtvā sureśvaraḥ || 9 ||
[Analyze grammar]

dhṛtvā vai pṛthivīṃ devīṃ nirgataḥ kardamālayam |
tatra tīrthaṃ mahajjātaṃ varāhākhyaṃ tu suṃdari || 10 ||
[Analyze grammar]

tatra snāti naro yastu muktibhāksa na saṃśayaḥ |
atra śrāddhaṃ prakurvīta pitṝṇāṃ muktihetave |
vimuktastaiḥ samaṃ lokaṃ prayāti sukhadaṃ mahat || 11 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttara |
khaṃḍe vārāhatīrthaṃnāmaikonasaptatyadhikaśatatamo'dhyāyaḥ || 169 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 169

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: