Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 142 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīmahādeva uvāca |
kaṃbutīrthe naraḥ snātvā kṛtvā vā pitṛtarpaṇam |
arcayeddevadeveśaṃ nārāyaṇamanāmayam || 1 ||
[Analyze grammar]

dattvā dānāni vidhivad brahmaṇebhyo vidhānataḥ |
viṣṇulokamavāpnoti tīrthasyāsya prabhāvataḥ || 2 ||
[Analyze grammar]

atra rājarṣiṇā pūrvaṃ viśvāmitreṇa dhīmatā |
tapastaptaṃ viśeṣeṇa prajākāmena suṃdari || 3 ||
[Analyze grammar]

vāyubhakṣo nirāhāro yatrāsīdanilāśanaḥ |
viṣṇupūjāparo nityaṃ viṣṇudhyānaparāyaṇaḥ || 4 ||
[Analyze grammar]

tapasānena saṃjātaḥ prajākāmamavāptavān |
prajākāmo naro yaśca kaṃbutīrthaṃ hi gacchati || 5 ||
[Analyze grammar]

sa prajāṃ labhate nityaṃ satyaṃ satyaṃ varānane || 6 ||
[Analyze grammar]

iti kaṃbutīrthamāhātmyam |
tato gacchetsuraśreṣṭhe tīrthaṃ nāma kapīśvaram |
saṃnidhau raktasiṃhasya mahāpātakanāśanam || 7 ||
[Analyze grammar]

badhyamāne purā setau rāmarāvaṇavigrahe |
gṛhītvā parvataśreṣṭhaṃ viśeṣātkapibhiḥ kṛtam || 8 ||
[Analyze grammar]

nāmnā kapīśvarādityaṃ cakrustīrthamanuttamam |
yatra tīrthe naraḥ snātvā kṛtvā vā pitṛtarpaṇam || 9 ||
[Analyze grammar]

dṛṣṭvā kapīśvarādityaṃ mucyate brahmahatyayā |
tatra snānaṃ prakartavyaṃ caitrāṣṭamyāṃ viśeṣataḥ || 10 ||
[Analyze grammar]

hanumatpramukhaistatra snātaṃ yatra dinatrayam |
kapitīrthaprabhāvo'yaṃ bhavatyai samudīritaḥ || 11 ||
[Analyze grammar]

asmiṃstīrthe naraḥ snātvā pūjayitvā kapīśvaram |
rūpavānbahubhogaśca jāyate nātra saṃśayaḥ || 12 ||
[Analyze grammar]

balaṃ vāṃchati yo loko dharmaṃ vā putrameva ca |
sarvaṃ sa tu labhennityaṃ kapitīrthaprabhāvataḥ || 13 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvara |
saṃvāde kapitīrthamāhātmyaṃ nāma dvicatvāriṃśadadhikaśatatamo'dhyāyaḥ || 142 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 142

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: