Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 143 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ekadhāraṃ tato gacchettīrthaṃ paramapāvanam |
ekadhāre naraḥ snātvā ekarātramupoṣitaḥ || 1 ||
[Analyze grammar]

arcayansvāmideveśaṃ kulānāṃ tārayecchatam |
svāmitīrthasamaṃ jñeyaṃ yatra tīrthe'vagāhanam || 2 ||
[Analyze grammar]

rudraloke naro gacchettīrthasyāsya prabhāvataḥ |
yatra snātvā ca pītvā ca brahmaloke ca gacchati || 3 ||
[Analyze grammar]

trailokye puṇyakarmāṇastaṭe'sminsaṃvasaṃti hi || 4 ||
[Analyze grammar]

na bhayaṃ vidyate teṣāṃ khaḍgadhārādikaṃ ca yat |
satsarvamāśu naśyeta tīrthe hyekapradhārake || 5 ||
[Analyze grammar]

iti ekadhāratīrthavarṇanam |
saptadhāraṃ tato gacchettīrthānāṃ tīrthamuttamam |
saptasārasvataṃ nāma yatkṛte munibhiḥ kṛtam || 6 ||
[Analyze grammar]

tretāyuge maṃkitīrthaṃ kṛtaṃ maṃki maharṣiṇā |
dvāpare pāṃḍuputraistu saptadhāraṃ pravartitam || 7 ||
[Analyze grammar]

saptadhārakatāṃ prāptaṃ tīrthaṃ harajaṭā cyutam |
saptarūpāṇi gaṃgāyā yāmi lokeṣu saptasu || 8 ||
[Analyze grammar]

vahaṃti tāni puṇyāni tīrthe'sminsaptadhārake |
saptadhāre kṛtaṃ śrāddhaṃ pitṝṇāṃ tṛptidāyakam || 9 ||
[Analyze grammar]

śṛṇu devi pravakṣyāmi itihāsaṃ purātanam |
yacchrutvā devadeveśi brahmalokaṃ vrajeddhruvam || 10 ||
[Analyze grammar]

kauṣītakasya putro vai maṃki nāmeti viśrutaḥ |
viṣṇudhyānarato nityaṃ viṣṇulokaprapūjakaḥ || 11 ||
[Analyze grammar]

vedādhyayanakartā ca agnihotraparāyaṇaḥ |
surūpā viśvarūpeti striyau dvestastu tadgṛhe || 12 ||
[Analyze grammar]

tābhyāṃ putravihīnābhyāṃ dṛṣṭvā deviviśaṃkitaḥ |
kiṃkartavyamiti dhyāyannati ciṃtāparo'bhavat || 13 ||
[Analyze grammar]

sthiro vaṃśastu putreṇa hyanyathā narakaṃ vrajet |
evaṃ ciṃtāṃ prakurvāṇo na sukhaṃ labhate kvacit || 14 ||
[Analyze grammar]

tadā svagṛhamutsṛjya gato vai gurusannidhau |
namo vai guruve tubhyaṃ devānāmupakāriṇe || 15 ||
[Analyze grammar]

tvaṃ nāthaḥ sarvalokānāṃ brāhmaṇānāṃ ca rakṣakaḥ |
yajñānāṃ tvaṃ prakarttā ca dvijarāja namostu te || 16 ||
[Analyze grammar]

aputro'haṃ tu viprarṣe kiṃ karttavyamiti prabho |
vada tvaṃ tu yathā sarvaṃ putro bhavati niścitam || 17 ||
[Analyze grammar]

aputrasya gatirnāsti svarge naiva ca naiva ca |
yenakenāpyupāyena putrasya jananaṃ caret || 18 ||
[Analyze grammar]

iti vākyaṃ tu saṃsmaryya hyāgatastava sannidhau || 19 ||
[Analyze grammar]

gururuvāca |
gaccha tvaṃ muniśārdūla yatra sābhramatī nadī |
tatra gatvā muniśreṣṭha putrānvai prāpsyase dhruvam || 20 ||
[Analyze grammar]

tadvākyaṃ tu samākarṇya namaskṛtvā tu daṃḍavat |
sa gato viprarājastu nadīṃ sābhramatīṃ prati || 21 ||
[Analyze grammar]

maṃkināmā tu viprarṣistatra gatvā tapo mahat |
atapyata tadā devi yāvadvarṣacatuṣṭayam || 22 ||
[Analyze grammar]

yatra tīrthaṃ kṛtaṃ tena maṃkinā brahmavādinā |
tretāyuge tadā devi tadā tīrthaṃ mahādbhutam || 23 ||
[Analyze grammar]

jātaṃ tatra na saṃdehaḥ putradaṃ sārvakāmikam |
adyāpi maṃkitīrthābhaṃ na bhūtaṃ na bhaviṣyati || 24 ||
[Analyze grammar]

sa vai dvijavaro maṃkiḥ putrānprāpya yathāsukham |
bhogānnānāvidhānbhuktvā sa gato maṃdiraṃ mama || 25 ||
[Analyze grammar]

etadākhyānakaṃ divyaṃ pavitraṃ paramaṃ mahat |
putrasaukhyādikaṃ sarvaṃ labhate śravaṇādataḥ || 26 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcāpaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde saptadhāratīrthamahimānāma tricatvāriṃśadadhikaśatatamo'dhyāyaḥ || 143 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 143

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: