Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 121 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

īśvara uvāca |
dhātrīcchāyāṃ samāśritya kuryātpiṃḍaṃ tu yo guha |
muktiṃ prayāṃti pitaraḥ prasādānmādhavasya tu || 1 ||
[Analyze grammar]

mūrdhni pāṇau mukhe caiva dehe caiva tu yo naraḥ |
dhatte dhātrīphalaṃ vatsa dhātrīphalavibhūṣitaḥ || 2 ||
[Analyze grammar]

dhātrīphalakṛtāhāro naro nārāyaṇo bhavet |
yaḥ kaścidvaiṣṇavo loke dhatte dhātrīphalaṃ guha || 3 ||
[Analyze grammar]

priyo bhavati devānāṃ manuṣyāṇaṃ ca kā kathā |
na jahyāttulasīmālāṃ dhātrīmālāṃ viśeṣataḥ || 4 ||
[Analyze grammar]

yāvattiṣṭhati kaṃṭhasthā dhātrīmālā narasya hi |
tāvattasya śarīre tu pratiṣṭhati ca keśavaḥ || 5 ||
[Analyze grammar]

dhātrīṃ phalaṃ tu tulasīmṛttikā dvārakodbhavā |
saphalaṃ jīvitaṃ tasya tritayaṃ yasya veśmani || 6 ||
[Analyze grammar]

yāvaddināni vahate dhātrīmālāṃ kalau naraḥ |
tāvadyugasahasrāṇi vaikuṃṭhe vasatirbhavet || 7 ||
[Analyze grammar]

mālāyugmaṃ vahedyastu dhātrītulasisaṃbhavam |
vahate kaṃṭhadeśe tu kalpakoṭiṃ divaṃ vaset || 8 ||
[Analyze grammar]

saṃniyamyeṃdriyagrāmaṃ śālagrāmaśilārcanam |
yaḥ kuryānmānavo bhaktyā puṣpepuṣpe'śvamedhajam || 9 ||
[Analyze grammar]

surāṇāṃ ca yathā viṣṇuḥ puṣpāṇāṃ tulasī tathā |
tulasyānudinaṃ devaṃ yo'rcayedgaruḍadhvajam || 10 ||
[Analyze grammar]

janmaduḥkhajarārogairmukto'sau muktimāpnuyāt |
tulasīmālayā viṣṇuḥ pūjito yena kārtike || 11 ||
[Analyze grammar]

yamākṣarakṛtāṃ mālāṃ sphuṭaṃ śauriḥ pramārjati |
śrīcaṃdanaṃ sakarpūramaguruṃ ca sakuṃkumam || 12 ||
[Analyze grammar]

ketakī dīpadānaṃ ca sarvadā keśavapriyam |
kārtike ketakīpuṣpaṃ dattaṃ yena kalau yuge || 13 ||
[Analyze grammar]

dīpadānaṃ mahāsena kulānāṃ tārayecchatam |
saroruhāṇi tulasī ketakī munipuṣpakam || 14 ||
[Analyze grammar]

kārtike ca dinānyeva dīpadānaṃ tu paṃcamam |
ketakīmālayā yena kārtike puṣpamaṃḍapam || 15 ||
[Analyze grammar]

keśavasya kṛtaṃ vatsa vasatirdivi tasya ca |
ketakīpuṣpakenaiva pūjito garuḍadhvajaḥ || 16 ||
[Analyze grammar]

samāḥ sahasraṃ suprīto jāyate madhusūdanaḥ |
arcayitvā hṛṣīkeśaṃ kusumaiḥ ketakībhavaiḥ || 17 ||
[Analyze grammar]

puṇyaṃ tadbhavanaṃ yāti keśavasya śivaṃ guha |
damanakenāpi deveśaṃ saṃprāpte madhumādhave || 18 ||
[Analyze grammar]

samabhyarcya muniśreṣṭha arcanāllabhate phalam |
agastikusumairdevaṃ yo'rcayeta janārdanam || 19 ||
[Analyze grammar]

darśanāttasya bho vipra narakāgniḥ praṇaśyati |
na tatkaroti viprarṣe tapasā toṣito hariḥ || 20 ||
[Analyze grammar]

yatkaroti mahāsena munipuṣpairalaṃkṛtaḥ |
vihāya sarvapuṣpāṇi munipuṣpeṇa keśavam || 21 ||
[Analyze grammar]

kārtike yo'rcayedbhaktyā vājimedhaphalaṃ labhet |
munipuṣpakṛtāṃ mālāṃ yo dadāti janārdane || 22 ||
[Analyze grammar]

deveṃdro'pi muniśreṣṭha kurute tasya satkathām |
gavāmayutadānena yatphalaṃ prāpyate guha || 23 ||
[Analyze grammar]

munipuṣpeṇa caikena kārtike labhate phalam |
kaustubhena yathā prīto yathā ca vanamālayā || 24 ||
[Analyze grammar]

tulasīdalena saṃprītaḥ kārtike ca tathā hariḥ |
siūta uvāca |
praśrayāvanataṃ dṛṣṭvā kumāraṃ bhaktitatparam || 25 ||
[Analyze grammar]

punaḥ provāca bhagavānmahādevo vṛṣadhvajaḥ |
īśvara uvāca |
śṛṇu dīpasya māhātmyaṃ kārtike śikhivāhana || 26 ||
[Analyze grammar]

pitaraścaiva vāṃcchaṃti sadā pitṛgaṇairvṛtāḥ |
bhaviṣyati kule'smākaṃ pitṛbhaktaḥ suputrakaḥ || 27 ||
[Analyze grammar]

kārtike dīpadānena yastoṣayati keśavam |
ghṛtena dīpako yasya tilatailena vā punaḥ || 28 ||
[Analyze grammar]

jvalate yasya senānīraśvamedhena tasya kim |
teneṣṭaṃ kratubhiḥ sarvaiḥ kṛtaṃ tīrthāvagāhanam || 29 ||
[Analyze grammar]

dīpadānaṃ kṛtaṃ yena kārtike keśavāgrataḥ |
kṛṣṇapakṣe viśeṣeṇa putra paṃcadināni ca || 30 ||
[Analyze grammar]

puṇyāni teṣu yo datte dīpaṃ so'kṣayamāpnuyāt |
ekādaśyāṃ parairdattaṃ dīpaṃ prajvālya mūṣikā || 31 ||
[Analyze grammar]

mānuṣyaṃ durllabhaṃ prāpya parāṃ gatimavāpa sā |
lubdhako'pi caturdaśyāṃ pūjayitvā maheśvaram || 32 ||
[Analyze grammar]

nirbhakṣaḥ paramaṃ prāpya viṣṇulokaṃ jagāma saḥ |
śvapākasyāśrayādvaiśyā dīpaṃ kṛtvā paraiḥ kṛtam || 33 ||
[Analyze grammar]

śuddhā līlāvatī bhūtvā jagāma svargamakṣayam |
gopaḥ kaścidamāvasyāṃ pūjāṃ dṛṣṭvā tu śārṅgiṇaḥ || 34 ||
[Analyze grammar]

muhurmuhurjayetyuktvā rājarājeśvaro'bhavat |
tasmāddīpāḥ pradātavyā rātrāvastamate ravau || 35 ||
[Analyze grammar]

gṛheṣu sarvagoṣṭheṣu sarveṣvāyataneṣu ca |
devālayeṣu devānāṃ śmaśāneṣu sarassu ca || 36 ||
[Analyze grammar]

ghṛtādinā śubhārthāya yāvatpaṃcadināni ca |
pāpinaḥ pitaro ye ca luptapiṃḍodakakriyāḥ |
tepi yāṃti parāṃ muktiṃ dīpadānasya puṇyataḥ || 37 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārttikamāhātmye dīpa gaṃdha dhātrī māhātmyavarṇano nāma ekaviṃśatyadhikaśatatamo'dhyāyaḥ || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 121

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: