Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 122 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kārtikeya uvāca |
dīpāvaliphalaṃ nātha viśeṣādbrūhi sāṃpratam |
kimarthaṃ kriyate sā tu tasyāḥ kā devatā bhavet || 1 ||
[Analyze grammar]

kiṃ ca tatra bhaveddeyaṃ kiṃ na deyaṃ vada prabho |
praharṣaḥ ko'tra nirdiṣṭaḥ krīḍā kātra prakīrtitā || 2 ||
[Analyze grammar]

sūta uvāca |
iti skaṃdavacaḥ śrutvā bhagavānkāmaśoṣaṇaḥ |
sādhūktvā kārtikaṃ viprāḥ prahasannidamabravīt || 3 ||
[Analyze grammar]

śrīśiva uvāca |
kārtikasyāsite pakṣe trayodaśyāṃ tu pāvake |
yamadīpaṃ bahirdadyādapamṛtyurvinaśyati || 4 ||
[Analyze grammar]

mṛtyunā pāśahastena kālena bhāryayā saha |
trayodaśīdīpadānātsūryajaḥ prīyatāmiti || 5 ||
[Analyze grammar]

kārtike kṛṣṇapakṣe ca caturdaśyāṃ vidhūdaye |
avaśyameva karttavyaṃ snānaṃ ca pāpabhīrubhiḥ || 6 ||
[Analyze grammar]

pūrvaviddhā caturdaśyā kārtikasya sitetare |
pakṣe pratyūṣasamaye snānaṃ kuryādataṃdritaḥ || 7 ||
[Analyze grammar]

taile lakṣmīrjale gaṃgā dīpāvalyāṃ caturdaśīm |
prāptaḥ snānaṃ hi yaḥ kuryādyamalokaṃ na paśyati || 8 ||
[Analyze grammar]

apāmārgastathā tuṃbī prapunnāṭaṃ ca vāhvalam |
bhrāmayetsnānamadhye tu narakasya kṣayāya vai || 9 ||
[Analyze grammar]

sītāloṣṭasamāyukta sakaṃṭaka dalānvita |
hara pāpamapāmārga bhrāmyamāṇaḥ punaḥ punaḥ || 10 ||
[Analyze grammar]

apāmārgaṃ prapunnāṭaṃ bhrāmayecchirasopari |
tataśca tarpaṇaṃ kāryaṃ yamarājasya nāmabhiḥ || 11 ||
[Analyze grammar]

yamāya dharmarājāya mṛtyave cāṃtakāya ca |
vaivastāya kālāya sarvabhūtakṣayāya ca || 12 ||
[Analyze grammar]

auduṃbarāya dadhnāya nīlāya parameṣṭhine |
vṛkodarāya citrāya citraguptāya vai namaḥ || 13 ||
[Analyze grammar]

narakāya pradātavyo dīpaḥ saṃpūjya devatāḥ |
tataḥ pradoṣasamaye dīpāndadyānmanoharān || 14 ||
[Analyze grammar]

brahmaviṣṇuśivādīnāṃ bhavaneṣu viśeṣataḥ |
kūṭāgāreṣu caityeṣu sabhāsu ca nadīṣu ca || 15 ||
[Analyze grammar]

prākārodyānavāpīṣu pratolī niṣkuṭeṣu ca |
maṃdurāsu viviktāsu hastiśālāsu caiva hi || 16 ||
[Analyze grammar]

evaṃ prabhātasamaye hyamāvāsyāṃ tu pāvakaṃ |
snātvā devānpitṝnbhaktyā saṃpūjyātha praṇamya ca || 17 ||
[Analyze grammar]

kṛtvā tu pārvaṇaṃ śrāddhaṃ dadhikṣīraghṛtādibhiḥ |
bhojyairnānāvidhairviprānbhojayitvā kṣamāpayet || 18 ||
[Analyze grammar]

tatoparāhṇasamaye poṣayennāgarānpriya |
teṣāṃ goṣṭhīṃ ca mānaṃ ca kṛtvā saṃbhāṣaṇaṃ nṛpaḥ || 19 ||
[Analyze grammar]

vaktṛṇāṃ vatsaraṃ yāvatprītirutpadyate guha |
aprabuddhe harau pūrvaṃ strībhirlakṣmīḥ prabodhayet || 20 ||
[Analyze grammar]

prabodhasamaye lakṣmīṃ bodhayitvā tu sustriyā |
pumānvai vatsaraṃ yāvallakṣmīstaṃ naiva muṃcati || 21 ||
[Analyze grammar]

abhayaṃ prāpya viprebhyo viṣṇubhītā suradviṣaḥ |
suptaṃ kṣīrodadhau jñātvā lakṣmīṃ padmāśritāṃ tathā || 22 ||
[Analyze grammar]

tvaṃ jyotiḥ śrī raviścaṃdro vidyutsauvarṇatārakaḥ |
sarveṣāṃ jyotiṣāṃ jyotirdīpajyotiḥ sthitā tu yā || 23 ||
[Analyze grammar]

yā lakṣmīrdivase puṇye dīpāvalyāṃ ca bhūtale |
gavāṃ goṣṭhe tu kārtikyāṃ sā lakṣmīrvaradā mama || 24 ||
[Analyze grammar]

śaṃkaraśca bhavānī ca krīḍayā dyūtamāsthitau |
bhavānyābhyarcitā lakṣmīrdhenurūpeṇa saṃsthitā || 25 ||
[Analyze grammar]

gauryā jitvā purā śaṃbhurnagno dyūte visarjitaḥ |
ato'yaṃ śaṃkaro duḥkhī gaurī nityaṃ sukhesthitā || 26 ||
[Analyze grammar]

prathamaṃ vijayo yasya tasya saṃvatsaraṃ sukham |
evaṃ gate niśīthe tu jane nidrārdhalocane || 27 ||
[Analyze grammar]

tāvannagaranārībhistūrya ḍiṃḍimavādanaiḥ |
niṣkāsyate prahṛṣṭābhiralakṣmīśca gṛhāṃgaṇāt || 28 ||
[Analyze grammar]

parājaye viruddhaṃ syātpratipadyudite ravau |
prātargovarddhanaḥ pūjyo dyūtaṃ rātrau samācaret || 29 ||
[Analyze grammar]

bhūṣaṇīyāstathā gāvo varjyā vahanadohanāt |
govarddhanadharādhāra gokulatrāṇakāraka || 30 ||
[Analyze grammar]

viṣṇubāhukṛtocchrāya gavāṃ koṭiprado bhava |
yā lakṣmīrlokapālānāṃ dhenurūpeṇa saṃsthitā || 31 ||
[Analyze grammar]

ghṛtaṃ vahati yajñārthe mama pāpaṃ vyapohatu |
agrataḥ saṃtu me gāvo gāvo me saṃtu pṛṣṭhataḥ |
gāvo me hṛdaye saṃtu gavāṃ madhye vasāmyaham || 32 ||
[Analyze grammar]

itigovarddhanapūjā |
sadbhāvenaiva saṃtoṣya devānsatpuruṣānnarān |
itareṣāmannapānairvākyadānena paṃḍitān || 33 ||
[Analyze grammar]

vastraistāṃbūladīpaiśca puṣpakarpūrakuṃkumaiḥ |
bhakṣyairuccāvacairbhojyairaṃtaḥpura nivāsinaḥ || 34 ||
[Analyze grammar]

grāmarṣabhaṃ ca dānaiśca sāmaṃtānnṛpatirdhanaiḥ |
padātijanasaṃghāṃśca graiveyaiḥ kaṭakaiḥ śubhaiḥ || 35 ||
[Analyze grammar]

svānamātyāṃśca tānrājā toṣayetsvajanānpṛthak |
yathārthaṃ toṣayitvā tu tato mallānnaṭāṃstathā || 36 ||
[Analyze grammar]

vṛṣabhāṃśca mahokṣāṃśca yuddhymānānparaiḥ saha |
rājānyāṃścāpi yodhāṃśca padātīnsa samalaṃkṛtān || 37 ||
[Analyze grammar]

maṃcārūḍhaḥ svayaṃ paśyennaṭanartakacāraṇān |
yodhayedvāsayeccaiva gomahiṣyādikaṃ ca yat || 38 ||
[Analyze grammar]

vatsānākarṣayedgobhiruktipratyukti vādanāt |
tatoparāhṇasamaye pūrvasyāṃ diśi pāvake || 39 ||
[Analyze grammar]

mārgapāladyaṃ prabadhnīyāddurgastaṃbhe'tha pādape |
kuśakāśamayīṃ divyāṃ laṃbakairbahubhirguha || 40 ||
[Analyze grammar]

vīkṣayitvā gajānaśvānmārgapālyāstale nayet |
gāvairvṛṣāṃścamahiṣānmahiṣīrghaṃṭikotkaṭāḥ || 41 ||
[Analyze grammar]

kṛtahomairdvijeṃdraistu badhnīyānmārgapālikām |
namaskāraṃ tataḥ kuryānmaṃtreṇānena suvrataḥ || 42 ||
[Analyze grammar]

mārgapāli namastubhyaṃ sarvalokasukhaprade |
mārgapālītale skaṃda yāṃti gāvo mahāvṛṣāḥ || 43 ||
[Analyze grammar]

rājāno rājaputrāśca brāhmaṇāśca viśeṣataḥ |
mārgapāladyaṃ samullaṃghya nirujaḥ sukhino hi te || 44 ||
[Analyze grammar]

kṛtvaitatsarvameveha rātrau daityapaterbaleḥ |
pūjāṃ kuryāttataḥ sākṣādbhūmau maṃḍalake kṛte || 45 ||
[Analyze grammar]

balimālikhya daityeṃdraṃ varṇakaiḥ paṃcaraṃgakaiḥ |
sarvābharaṇasaṃpūrṇaṃ viṃdhyāvalisamanvitam || 46 ||
[Analyze grammar]

kūṣmāṃḍamaya jaṃbhoru madhudānavasaṃvṛtam |
saṃpūrṇaṃ hṛṣṭavadanaṃ kirīṭotkaṭakuṃḍalam || 47 ||
[Analyze grammar]

dvibhujaṃ daityarājānaṃ kārayitvā svake punaḥ |
gṛhasya madhye śālāyāṃ viśālāyāṃ tato'rcayet || 48 ||
[Analyze grammar]

mātṛbhrātṛjanaiḥ sārddhaṃ saṃtuṣṭo baṃdhubhiḥ saha |
kamalaiḥ kumudaiḥ puṣpaiḥ kalhārai raktakotpalaiḥ || 49 ||
[Analyze grammar]

gaṃdhapuṣpānnanaivedyaiḥ sakṣīrairguḍapāyasaiḥ |
madyamāṃsasurālehya coṣya bhakṣyopahārakaiḥ || 50 ||
[Analyze grammar]

maṃtreṇānena rājeṃdra saḥ maṃtrī sapurohitaḥ |
pūjāṃ kariṣyate yo vai saukhyaṃ syāttasya vatsaram || 51 ||
[Analyze grammar]

balirāja namastubhyaṃ virocanasuta prabho |
bhaviṣyeṃdra surārāte pūjeyaṃ pratigṛhyatām || 52 ||
[Analyze grammar]

evaṃ pūjāvidhiṃ kṛtvā rātrau jāgaraṇaṃ tataḥ |
kārayedvai kṣaṇaṃ rātrau naṭanartakagāyakaiḥ || 53 ||
[Analyze grammar]

lokaiścāpi gṛhasyāṃte saparyāṃ śuklataṃḍulaiḥ |
saṃsthāpya balirājānaṃ phalaiḥ puṣpaiśca pūjayet || 54 ||
[Analyze grammar]

balimuddiśya vai tatra kāryaṃ sarvaṃ ca pāvake |
yāni yānyakṣayānyāhu ṛṣayastatvadarśinaḥ || 55 ||
[Analyze grammar]

yadatra dīyate dānaṃ svalpaṃ vā yadi vā bahu |
tadakṣayaṃ bhavetsarvaṃ viṣṇoḥ prītikaraṃ śubham || 56 ||
[Analyze grammar]

rātrau ye na kariṣyaṃti tava pūjāṃ balernarāḥ |
teṣāmaśrotriyaṃ dharmaṃ sarvaṃ tvāmupatiṣṭhatu || 57 ||
[Analyze grammar]

viṣṇunā ca svayaṃ vatsa tuṣṭena balaye punaḥ |
upakārakaraṃ dattamasurāṇāṃ mahotsavam || 58 ||
[Analyze grammar]

tadā prabhṛti senāne pravṛttā kaumudī sadā |
sarvopadravavidrāvā sarvavighnavināśinī || 59 ||
[Analyze grammar]

lokaśokaharā kāmyā dhanapuṣṭisukhāvahā |
kuśabdena mahī jñeyā muda harṣe tato dvayam || 60 ||
[Analyze grammar]

dhātutve nigamaiścaiva tenaiṣā kaumudī smṛtā |
kaumodaṃ te janā yasmānnānābhāvaiḥ parasparam || 61 ||
[Analyze grammar]

hṛṣṭatuṣṭāḥ sukhāpannāstenaiṣā kaumudī smṛtā |
kumudāni baleryasyāṃ dīyaṃte tena ṣaṇmukha || 62 ||
[Analyze grammar]

aghārthaṃ pārthivaiḥ putra tenaiṣā kaumudī smṛtā |
ekamevamahorātraṃ varṣevarṣe ca kārtike || 63 ||
[Analyze grammar]

dattaṃ dānavarājasya ādarśamiva bhūtala |
yaḥ karoti nṛpo rājye tasya vyādhibhayaṃ kutaḥ || 64 ||
[Analyze grammar]

subhikṣaṃ kṣemamārogyaṃ tasya saṃpadanuttamā |
nīrujaśca janāḥ sarve sarvopadravavarjitāḥ || 65 ||
[Analyze grammar]

kaumudī kriyate tasmādbhāvaṃ kartuṃ mahītale |
yo yādṛśena bhāvena tiṣṭhatyasyāṃ ca ṣaṇmukha || 66 ||
[Analyze grammar]

harṣaduḥkhādibhāvena tasya varṣaṃ prayāti hi |
rudite rodate varṣaṃ hṛṣṭe varṣaṃ praharṣitam || 67 ||
[Analyze grammar]

bhukte bhoktā bhavedvarṣaṃ svasthe svasthaṃ bhaviṣyati |
tasmātprahṛṣṭaiḥ karttavyā kaumudī ca śubhairnaraiḥ || 68 ||
[Analyze grammar]

vaiṣṇavī dānavī ceyaṃ tithiḥ proktā ca kārtike || 69 ||
[Analyze grammar]

dīpotsavaṃjanita sarvajanaprasādaṃ kurvaṃti ye śubhatayā balirājapūjām |
dānopabhogasukhabuddhimatāṃ kulānāṃ harṣaṃ prayāti sakalaṃ prabhudaṃ ca varṣam || 70 ||
[Analyze grammar]

skaṃdaitāstithayo nūnaṃ dvitīyādyāśca viśrutāḥ |
māsaiścaturbhiśca tataḥprāvṛṭkāle śubhāvahāḥ || 71 ||
[Analyze grammar]

prathamā śrāvaṇe māsi tathā bhādrapade parā |
tṛtīyāśvayujemāsi caturthī kārtike bhavet || 72 ||
[Analyze grammar]

kaluṣā śrāvaṇe māsi tathā bhādrapademalā |
āśvine pretasaṃcārā kārtike yāmyakāmatā || 73 ||
[Analyze grammar]

guha uvāca |
kasmātsā kaluṣā proktā kasmātsā nirmalā matā |
kasmātsā pretasaṃcārā kasmādyāmyā prakīrtitā || 74 ||
[Analyze grammar]

sūta uvāca |
iti skaṃdavacaḥ śrutvā bhagavānbhūtabhāvanaḥ |
uvāca vacanaṃ ślakṣṇaṃ prahasanvṛṣabhadhvajaḥ || 75 ||
[Analyze grammar]

maheśa uvāca |
purā vṛtravadhe vṛtte prāpte rājye puraṃdare |
brahmahatyāpanodārthamaśvamedhaḥ pravartitaḥ || 76 ||
[Analyze grammar]

krodhādiṃdreṇa vajreṇa brahmahatyā niṣūditā |
ṣaḍvidhā sā kṣitau kṣiptā vṛkṣatoyamahītale || 77 ||
[Analyze grammar]

nāryāṃ bhrūṇahaṇivahnau saṃvibhajya yathākramam |
tatpāpaśravaṇātpūrvaṃ dvitīyāyā dinena ca || 78 ||
[Analyze grammar]

nārīvṛkṣanadībhūmivahnibhrūṇahanastathā |
kaluṣībhavanaṃ jāto hyatorthaṃ kaluṣā smṛtā || 79 ||
[Analyze grammar]

madhukaiṭabhayo rakte purā magnānu medinī |
aṣṭāṃgulā pavitrā sā nārīṇāṃ tu rajomalam || 80 ||
[Analyze grammar]

nadyaḥ prāvṛṇmalā sarvā vahnirūrdhvaṃ maṣīmalaḥ |
niryāsamalinā vṛkṣāḥ saṃgādbhrūṇahano malāḥ || 81 ||
[Analyze grammar]

kaluṣāni caraṃtyasyāṃ tenaiṣā kaluṣā matā |
devarṣipitṛdharmāṇāṃ niṃdakā nāstikāḥ śaṭhāḥ || 82 ||
[Analyze grammar]

teṣāṃ sā vāṅmalātpūtā dvitīyā tena nirmalā |
anadhyāyeṣu śāstrāṇi pāṭhayaṃti paṭhaṃti ca || 83 ||
[Analyze grammar]

sāṃkhyakāstārkikāḥ śrautāsteṣāṃ śabdāpaśabdajāt |
malātpūtā dvitīyāyāṃ tatorthe nirmalā ca sā || 84 ||
[Analyze grammar]

kṛṣṇasya janmanā vatsa trailokyaṃ pāvitaṃ bhavet |
nabhasyete vinirdiṣṭā nirmalā sā tithirbudhaiḥ || 85 ||
[Analyze grammar]

agniṣvāttā barhiṣada ājyapāḥ somapāstathā |
pitṝnpitāmahānpretasaṃcārātpretasaṃcarā || 86 ||
[Analyze grammar]

pretāstu pitaraḥ proktāsteṣāṃ tasyāṃ tu saṃcaraḥ |
putrapautrestudauhitraiḥ svadhāmaṃtraistu pūjitāḥ || 87 ||
[Analyze grammar]

śrāddhadānamakhaistṛptā yāṃtyataḥ pretasaṃcarā |
mahālaye tu pretānāṃ saṃcāro bhuvi dṛśyate || 88 ||
[Analyze grammar]

tenaiṣā pretasaṃcārā kīrtitā śikhivāhana |
yamasya kriyate pūjā yato'syā pāvake naraiḥ || 89 ||
[Analyze grammar]

tenaiṣā yāmyakā proktā satyaṃ satyaṃ mayoditam |
etatkārtikamāhātmyaṃ ye śṛṇvaṃti narottamāḥ || 90 ||
[Analyze grammar]

kārtikasnānajaṃ puṇyaṃ teṣāṃ bhavati niścitam || 91 ||
[Analyze grammar]

kārtike ca dvitīyāyāṃ pūrvāhṇe yamamarcayet |
bhānujāyāṃ naraḥ snātvā yamalokaṃ na paśyati || 92 ||
[Analyze grammar]

kārtike śuklapakṣe tu dvitīyāyāṃ tu śaunaka |
yamo yamunayā pūrvaṃ bhojitaḥ svagṛhe'citaḥ || 93 ||
[Analyze grammar]

dvitīyāyāṃ mahotsargo nārakīyāśca tarpitāḥ |
pāpebhyo viprayuktāste muktāḥ sarvanibaṃdhanāt || 94 ||
[Analyze grammar]

āśaṃsitāśca saṃtuṣṭāḥ sthitāḥ sarve yadṛcchayā |
teṣāṃ mahotsavo vṛtto yamarāṣṭrasukhāvahaḥ || 95 ||
[Analyze grammar]

ato yamadvitīyeyaṃ triṣulokeṣu viśrutā |
tasmānnijagṛhe vipra na bhoktavyaṃ tato budhaiḥ || 96 ||
[Analyze grammar]

snehena bhaginīhastādbhoktavyaṃ puṣṭivarddhanaṃ |
dānāni ca pradeyāni bhaginībhyo vidhānataḥ || 97 ||
[Analyze grammar]

svarṇālaṃkāravastrāṇi pūjāsatkārasaṃyutam |
bhoktavyaṃ saha jāyāśca bhaginyāhastataḥ param || 98 ||
[Analyze grammar]

sarvāsu bhaginīhastādbhoktavyaṃ balavarddhanam |
ūrje śukladvitīyāyāṃ pūjitastarpito yamaḥ || 99 ||
[Analyze grammar]

mahiṣāsanamārūḍho daṃḍamudgarabhṛtprabhuḥ |
veṣṭitaḥ kiṃkaraihṛṣṭaistasmai yāmyātmane namaḥ || 100 ||
[Analyze grammar]

yairbhaginyaḥ suvāsinyo vastradānādi toṣitāḥ |
na teṣāṃ vatsaraṃ yāvatkalaho na riporbhayam || 101 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ dharmakāmārthasādhanam |
vyākhyātaṃ sakalaṃ putra sarahasyaṃ mayānagha || 102 ||
[Analyze grammar]

yasyāṃ tithau yamunayā yamarājadevaḥ saṃbhojitaḥ pratitithau svasṛsauhṛdena |
tasmātsvasuḥ karatalādiha yo bhunakti prāpnoti vittaśubhasaṃpadamuttamāṃ saḥ || 103 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsasahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye |
dvāviṃśatyadhikaśatatamo'dhyāyaḥ || 122 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 122

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: