Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 66 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nāradauvāca |
yamasyārādhanaṃ brūhi maddhitārthaṃ surottama |
kathaṃ na gamyate deva nareṇa narakāṃtare || 1 ||
[Analyze grammar]

śrūyate yamaloke tu sadā vaitaraṇī nadī |
anādhṛṣyātvapārā ca dustarā bahuśoṇitā || 2 ||
[Analyze grammar]

dustarā sarvabhūtānāṃ sā kathaṃ sutarā bhavet |
bhayametanmahādeva yamalokaṃ prati prabho || 3 ||
[Analyze grammar]

tasya nirmocanārthāya brūhi kṛtyamaśeṣataḥ |
bhagavandevadeveśa kṛpāṃ kṛtvā mamopari || 4 ||
[Analyze grammar]

mahādeva uvāca |
dvāravatyāṃ purā vipra snāto'haṃ lavaṇāṃbhasi |
dadṛśe munimāyāṃtaṃ mudgalaṃ nāma vāḍava || 5 ||
[Analyze grammar]

jvalaṃtamivacādityaṃ tapasā dyotatāṃgakam |
māṃ praṇamya muniḥ prāha mudgalo vismayānvitaḥ || 6 ||
[Analyze grammar]

mudgala uvāca |
akasmānmūrcchito deva patito'smi dharātale |
prajvalaṃti mamāṃgāni gṛhīto yamakiṃkaraiḥ || 7 ||
[Analyze grammar]

balādākṛṣyamāṇo'haṃ puruṣaoṃguṣṭhamātrakaḥ |
baddho yamabhaṭairgāḍhaṃ nīto'smi śamanāṃtikam || 8 ||
[Analyze grammar]

kṣaṇātsabhāyāṃ paśyāmi yamaṃ piṃgalalocanam |
kṛṣṇamukhaṃ mahāraudraṃ mṛtyuvyādhiśatānvitam || 9 ||
[Analyze grammar]

vātapitta śleṣmadoṣairmūrtimadbhistu sevitam |
kāyaśoṣajvarātaṃka sphoṭikā lūtakādibhiḥ || 10 ||
[Analyze grammar]

jvālāṃgamardaśīrṣārti bhagaṃdara balakṣayaiḥ |
kaṃṭhamālākṣirogaiśca mūtrakṛcchrajvaravraṇaiḥ || 11 ||
[Analyze grammar]

vimūrcchikā galagrāha hṛdrogairbhūtataskaraiḥ |
itthaṃ bahuvidhai raudrairnānārūpairbhayaṃkaraiḥ || 12 ||
[Analyze grammar]

kapālaśirohastaiśca saṃgrāme narake tathā |
rākṣasairdānavairghorairupaviṣṭaiḥ puraḥ sthitaiḥ || 13 ||
[Analyze grammar]

dharmādhikāribhiścātra citraguptādi lekhakaiḥ |
vyāghra siṃha varāhaiśca śikhāsarpaiḥ sudurddharaiḥ || 14 ||
[Analyze grammar]

vṛścikairdaṃṣṭribhirbhūtaiḥ kīṭakairmatkuṇādibhiḥ |
vṛka citrādi śunakaiḥ kaṃkairgṛdhraiśca jaṃbukaiḥ || 15 ||
[Analyze grammar]

taskarairbhūtadāridrairmāribhirḍākinīgrahaiḥ |
muktakeśaiḥ śvāsakāsairbhrukuṭī kuṭilānanaiḥ || 16 ||
[Analyze grammar]

bṛhatpratāpairnobhītaiḥ śāsakaiḥ pāpakarmaṇām |
yamaḥ sabhāyāṃ śuśubhe sevyamānaḥ parigrahaiḥ || 17 ||
[Analyze grammar]

bhīmāṭavikajīvaiśca yathā vyālāṃjano giriḥ |
tato viśveśvaraḥ prāha samayaḥ kiṃkarānprati || 18 ||
[Analyze grammar]

nāmabhrāṃtairbhavadbhiśca samānītaḥ kathaṃ muniḥ |
bhīmakasyātmajo grāme kauṃḍinye mudgalābhidhaḥ || 19 ||
[Analyze grammar]

kṣīṇāyuḥ kṣatriyaḥ so'sti āneyo mucyatāmasau |
śrutvaitatte gatāstasmādāyātāḥ punareva te || 20 ||
[Analyze grammar]

dharmarājaṃ punaḥ prāhuḥ sarve te yamakiṃkarāḥ |
tatrāsmābhirgatairdehī kṣīṇāyurnopalakṣitaḥ || 21 ||
[Analyze grammar]

yama uvāca |
kiṃ kāraṇamadṛśyāste prāyeṇa bhavatāṃ narāḥ |
sukṛtā dvādaśīyaistu khyātā vaitaraṇī nadī || 22 ||
[Analyze grammar]

ujjayinyāṃ prayāge vā yamunāyāṃ ca ye mṛtāḥ |
tilahastihiraṇyādi dattaṃ yaistu gavāhnikam || 23 ||
[Analyze grammar]

dūtā ūcuḥ |
tadvrataṃ kīdṛśaṃ brahmanbrūhi sarvamaśeṣataḥ |
kiṃ tatra deva karttavyaṃ puruṣaistavatoṣadam || 24 ||
[Analyze grammar]

yena kṛtā naraśreṣṭha dvādaśī kṛṣṇapakṣajā |
upavāse ca tenaiva kathaṃ pāpātpramucyate || 25 ||
[Analyze grammar]

tadvrataṃ kena vidhinā karttavyaṃ ca yathā vada |
suprasannena vaktavyaṃ dayāṃ kṛtvā dayānidhe || 26 ||
[Analyze grammar]

śrīmudgala uvāca |
dūtānāṃ vacanaṃ śrutvā uvāca madhuraṃ tadā |
sarvaṃ vadāmi bho dūtā yathādṛṣṭaṃ yathāśrutam || 27 ||
[Analyze grammar]

yama uvāca |
mārgaśīrṣādi māse tu yā imāḥ kṛṣṇapakṣajāḥ |
tāsu pūrvāsu vidhivaddūtā vaitaraṇīvratam || 28 ||
[Analyze grammar]

pratimāsaṃ ca karttavyaṃ yāvadvarṣaṃ bhaveddhruvam |
yāṃ tu kṛtvā tu bho dūtā mucyate nātra saṃśayaḥ || 29 ||
[Analyze grammar]

upavāsasya niyamaḥ karttavyo viṣṇu tuṣṭidaḥ |
adya me devadeveśa upavāso bhaviṣyati || 30 ||
[Analyze grammar]

dvādaśyāṃ pūjya goviṃdaṃ bhaktibhāvasamanvitam |
svapneṃdriyasya vaikalyādbhojanaṃ yacca maithunam || 31 ||
[Analyze grammar]

tatsarvaṃ kṣama me deva kṛpāṃ kṛtvā mamopari |
evaṃ vai niyamaṃ kṛtvā madhyāhne tīrthamāvrajet || 32 ||
[Analyze grammar]

mṛdgomaya tilānnītvā gaṃtavyaṃ vidhipūrvakam |
snānaṃ tatra prakartavyaṃ vratasaṃpūrṇahetave || 33 ||
[Analyze grammar]

aśvakrāṃteti maṃtreṇa snānaṃ kuryādviśeṣataḥ |
aśvakrāṃte rathakrāṃte viṣṇukrāṃte vasuṃdhare || 34 ||
[Analyze grammar]

mṛttike hara me pāpaṃ yanmayā pūrvasaṃcitam |
tayā hatena pāpena sarvapāpaiḥ pramucyate || 35 ||
[Analyze grammar]

kāśyāṃ caiva tu saṃbhūtāstilā vai viṣṇurūpiṇaḥ |
tilasnānena goviṃdaḥ sarvaṃ pāpaṃ vyapohati || 36 ||
[Analyze grammar]

viṣṇudehodbhavā devi mahāpāpāpahāriṇī |
sarvaṃ pāpaṃ hara tvaṃ vai sarveṣāṃ hi namo'stu te || 37 ||
[Analyze grammar]

tulasīpatrakaṃ dhṛtvā nāmoccāraṇapūrvakam |
snānaṃ sukṛtibhiḥ proktaṃ kartavyaṃ vidhipūrvakam || 38 ||
[Analyze grammar]

evaṃ snātvā samuttīrya paridhāya suvāsasī |
tarpayitvā pitṝndevāṃstato viṣṇostu pūjanam || 39 ||
[Analyze grammar]

saṃsthāpya cāvraṇaṃ kuṃbhaṃ paṃcapallavasaṃyutam |
paṃcaratnasamopetaṃ divyasraggaṃdhavāsitam || 40 ||
[Analyze grammar]

jalapūrṇaṃ sadravyaṃca tāmrapātrasamanvitam |
tatrasthaṃ śrīdharaṃ devaṃ devadevaṃ taponidhim || 41 ||
[Analyze grammar]

pūrṇena vidhinā rājankuryātpūjāṃ garīyasīm |
mṛdgomayādiracitaṃ maṃḍalaṃ kārayecchubham || 42 ||
[Analyze grammar]

taṃḍulaiḥ śukladhautaiśca aśmapiṣṭaiśca kārayet |
dharmarājaḥ prakarttavyo hastādyava yavānvitaḥ || 43 ||
[Analyze grammar]

nadīṃ vaitaraṇīṃ tāmrāṃ sthāpayitvā tadagrataḥ |
pūjayecca pṛthaksamyaksamāvāhanapūrvakam || 44 ||
[Analyze grammar]

āvāhayāmi deveśaṃ yamaṃ vai viśvarūpiṇam |
ihābhyehi mahābhāga sānnidhyaṃ kuru keśava || 45 ||
[Analyze grammar]

idaṃ pādyaṃ śriyaḥ kāṃta sopaviṣṭaṃ hare prabho |
viśvodyānarato nityaṃ kṛpāṃ kuru mamopari || 46 ||
[Analyze grammar]

bhūtidāya namaḥ pādāvaśokāya ca jānunī |
urū namaḥ śivāyeti viśvamūrte namaḥ kaṭim || 47 ||
[Analyze grammar]

kaṃdarpāya namo meḍhramādityāya phalaṃ tathā |
dāmodarāya jaṭharaṃ vāsudevāya vai stanau || 48 ||
[Analyze grammar]

śrīdharāya mukhaṃ keśānkeśavāyeti vai namaḥ |
pṛṣṭhaṃ śārṅgadharāyeti caraṇau varadāya ca || 49 ||
[Analyze grammar]

svanāmnā śaṃkhacakrāsigadāparaśupāṇaye |
sarvātmane namastubhyaṃ śira ityabhidhīyate || 50 ||
[Analyze grammar]

matsyaṃ kūrmaṃ ca vārāhaṃ nārasiṃhaṃ ca vāmanam |
rāmaṃ rāmaṃ ca kṛṣṇaṃ ca budhaṃ kalkiṃ namo'stu te || 51 ||
[Analyze grammar]

sarvapāpaughanāśārthaṃ pūjayāmi namo namaḥ |
ebhiśca sarvaśo maṃtrairviṣṇuṃ dhyātvā prapūjayet || 52 ||
[Analyze grammar]

dharmarāja namaste'stu dharmarāja namo'stu te |
dakṣiṇāśāpate tubhyaṃ namo mahiṣavāhana || 53 ||
[Analyze grammar]

citragupta namastubhyaṃ vicitrāya namonamaḥ |
narakārtipraśāṃtyarthaṃ kāmānyaccha mamepsitān || 54 ||
[Analyze grammar]

yamāya dharmarājāya mṛtyave cāṃtakāya ca |
vaivasvatāya kālāya sarvabhūtakṣayāya ca || 55 ||
[Analyze grammar]

vṛkodarāya citrāya citraguptāya vai namaḥ |
nīlāya caiva dadhnāya nityaṃ kuryānnamo namaḥ || 56 ||
[Analyze grammar]

evaṃ dvādaśabhiḥ pūjyo nāmabhirdharmarāṭprabhuḥ |
vaitaraṇī suduḥpāre pāpaghni sarvakāmade || 57 ||
[Analyze grammar]

ihābhyehi mahābhāge gṛhāṇārghaṃ mayā kṛtam |
yamadvārapathe ghore khyātā vaitaraṇī nadī || 58 ||
[Analyze grammar]

tasyāmuddharaṇārthāya janmamṛtyujarātigā |
yā dustarā duṣkṛtibhiḥ sarvaprāṇibhayāpahā || 59 ||
[Analyze grammar]

yasyāṃ bhayātpramajjaṃti prāṇino yātanāparāḥ |
tartukāmastu tāṃ ghoraṃ jayā devi namonamaḥ || 60 ||
[Analyze grammar]

tasyāṃ devādhitiṣṭhaṃti yā sā vaitaraṇī nadī |
sā cāpi pūjitā bhaktyā prītyarthaṃ keśavasya ca || 61 ||
[Analyze grammar]

yasyāstaṭe praviśaṃti ṛṣayaḥ pitarastathā |
sā cāpi siṃdhurūpeṇa pūjitā pāpahārikā || 62 ||
[Analyze grammar]

tarītuṃ tāṃ pradāsyāmi sarvapāpavimuktaye |
puṇyārthaṃ saṃpravakṣyāmi tubhyaṃ vaitaraṇī nadīm || 63 ||
[Analyze grammar]

mayāsi pūjitā bhaktyā prītyarthaṃ keśavasya ca |
kṛṣṇakṛṣṇajagannātha saṃsārāduddharasva mām || 64 ||
[Analyze grammar]

nāmagrahaṇamātreṇa sarvaṃ pāpaṃ harasva me |
yajñopavītaṃ paramaṃ kāritaṃ navataṃtubhiḥ || 65 ||
[Analyze grammar]

pratigṛhṇīṣva deveśa prīto yaccha mamepsitam |
idaṃ tava ca tāṃbūlaṃ yathāśaktyā suśobhanam || 66 ||
[Analyze grammar]

pratigṛhṇīṣva deveśa māmuddhara bhavārṇavāt |
paṃcavartī pradīpo'yaṃ deveśārārtikaṃ tava || 67 ||
[Analyze grammar]

mohāṃdhakāradyumaṇe bhaktiyukto bhavārtihṛt |
paramānnaṃ supakvānnaṃ samastarasasaṃyutam || 68 ||
[Analyze grammar]

niveditaṃ mayā bhaktyā bhagavanpratigṛhyatām |
dvādaśākṣaramaṃtreṇa yathāsaṃkhya japena ca || 69 ||
[Analyze grammar]

prīyatāṃ me śriyaḥkāṃtaḥ prīto yacchatu vāṃchitam |
paṃca gāvaḥ samutpannā mathyamāne mahodadhau || 70 ||
[Analyze grammar]

tāsāṃ madhye tu yā naṃdā tasyai dhenvai namonamaḥ |
gāṃ saṃpūjya vidhānena arghyaṃ dadyātsamāhitaḥ || 71 ||
[Analyze grammar]

sarvakāmadughe devi sarvāṃtakanivāriṇī |
ārogyaṃ saṃtatiṃ dīrghāṃ dehi naṃdini me sadā || 72 ||
[Analyze grammar]

pūjitā ca vasiṣṭhena viśvāmitreṇa dhīmatā |
kapile hara me pāpaṃ yanmayā pūrvasaṃcitam || 73 ||
[Analyze grammar]

gāvo mamāgrataḥ saṃtu gāvo me saṃtu pṛṣṭhataḥ |
nāke māmupatiṣṭhaṃtu hemaśṛṃgī payomucaḥ || 74 ||
[Analyze grammar]

surabhyaḥ saurabheyāśca saritaḥ sāgarā yathā |
sarvadevamaye devi subhadre bhaktavatsale || 75 ||
[Analyze grammar]

evaṃ saṃpūjya vidhivaddadyādgoṣu gavāhnikam |
saurabheyaḥ sarvahitāḥ pavitrāḥ pāpanāśanāḥ || 76 ||
[Analyze grammar]

pratigṛhṇaṃtu me grāsaṃ gāvastrailokyamātaraḥ |
gaṃgadāyai namo bhūtyai sarvapāpaprahāṇaye || 77 ||
[Analyze grammar]

anenaiva tu maṃtreṇa gadāṃ vaidhārayedbudhaḥ |
paṃ namaḥ padmanābhāya padmaṃ vai dhārayetsudhīḥ || 78 ||
[Analyze grammar]

caṃ cakrarūpiṇe viṣṇo dhāraṇaṃ cakrajaṃ smṛtam |
śaṃ śaṃkharūpiṇe tubhyaṃ namo'stu sukhakāriṇe || 79 ||
[Analyze grammar]

maṃtreṇānena vai dūtā dhāraṇaṃ śaṃkhajaṃ smṛtam |
caturṇāmāyudhānāṃ tu dhāraṇaṃ munibhiḥ smṛtam || 80 ||
[Analyze grammar]

agnihotraṃ yathā nityaṃ vedasyādhyayanaṃ tathā |
brāhmaṇasya tathaivedaṃ taptamudrādi dhāraṇam || 81 ||
[Analyze grammar]

caṃdanena sugaṃdhena gopikācaṃdanena tu |
dhāraṇaṃ ca viśeṣeṇa brāhmaṇairvedapāragaiḥ || 82 ||
[Analyze grammar]

cāṃḍālo'pi bhavecchuddho dhāraṇācca na saṃśayaḥ |
ūrdhvaṃ puṃḍramṛjuṃ saumyaṃ sacihnaṃ dhārayedyadi || 83 ||
[Analyze grammar]

sa cāṃḍālo'pi śuddhātmā pūjya eva sadā dvijaiḥ |
cāṃḍālānāṃ gṛhe dūtāstulasī yatra dṛśyate || 84 ||
[Analyze grammar]

tatratyā tulasī grāhyā bhaktibhāvena cetasā || 85 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe uttarakhaṃḍe paṃcapaṃcāśatsāhasryāṃsaṃhitāyāmumāpatināradasaṃvāde yamārādhanaṃ nāma ṣaṭṣaṣṭitamo'dhyāyaḥ || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 66

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: