Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 67 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

maheśvara uvāca |
iti śrutaṃ dharmamukhānmudgalo dvijasattamaḥ |
kathayitvā mamāgre vai gato yādṛcchiko mune || 1 ||
[Analyze grammar]

gopikācaṃdanaṃ yatra tiṣṭhate vai dvijottama |
tadgṛhaṃ tīrtharūpaṃ ca viṣṇunā bhāṣitaṃ kila || 2 ||
[Analyze grammar]

śokamohau na tatrāstāṃ na bhavatyaśubhaṃ kvacit |
gopikācaṃdanaṃ yasya tiṣṭhati dvijasadmani || 3 ||
[Analyze grammar]

sukhinaḥ pūrvajāsteṣāṃ saṃtatirvarddhate sadā |
gopikācaṃdanaṃ yasya varttate'harniśaṃ gṛhe || 4 ||
[Analyze grammar]

gopīpuṣkarajā mṛtsnā pavitrā kāyaśodhinī |
udvarttanādvinaśyaṃti vyādhayo hyādhayaśca ye || 5 ||
[Analyze grammar]

ato dehe dhṛtaṃ puṃbhirmuktidaṃ sarvakāmikam |
tāvadgarjaṃti tīrthāni tāvatkṣetrāṇi sarvadā || 6 ||
[Analyze grammar]

gopikācaṃdanaṃ yāvanna dṛṣṭaṃ na śrutaṃ dvija |
idaṃ dhyeyamidaṃ pūjyaṃ maladoṣavināśanam || 7 ||
[Analyze grammar]

yasya saṃsparśanādeva pūto bhavati mānavaḥ |
aṃtakāle tu martyānāṃ muktidaṃ pāvanaṃ param || 8 ||
[Analyze grammar]

kiṃ vadāmi dvijaśreṣṭha muktidaṃ gopicaṃdanam |
viṣṇostu tulasīkāṣṭhaṃ tathā vai mūlamṛttikā || 9 ||
[Analyze grammar]

gopikācaṃdanaṃ caiva tathā vai haricaṃdanam |
catvāri hyetāni saṃmīlya aṃgamudvartayetsudhīḥ || 10 ||
[Analyze grammar]

tena tīrthaṃ kṛtaṃ sarvaṃ jaṃbūdvīpeṣu sarvadā |
tilakaṃ kurute yastu gopikācaṃdanadravaiḥ || 11 ||
[Analyze grammar]

sarvapāpavinirmukto yāti viṣṇoḥ paraṃ padam |
pituḥ śrāddhādikaṃ tena gayāṃ gatvā tu vai kṛtam || 12 ||
[Analyze grammar]

yena vā puruṣeṇāpi vidhṛtaṃ gopicaṃdanam |
madyapo brahmahā caiva goghno vā bālahā tathā |
mucyate tatkṣaṇādeva gopīcaṃdanadhāraṇāt || 13 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmumāpatināradasaṃvāde gopīcaṃdanamāhātmye saptaṣaṣṭitamo'dhyāyaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 67

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: