Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 44 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mārkaṃḍeya uvāca |
śṛṇu rājanprayāgasya māhātmyaṃ punareva tu |
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 1 ||
[Analyze grammar]

mānasaṃ nāma tattīrthaṃ gaṃgāyāmuttare taṭe |
trirātropoṣito bhūtvā sarvānkāmānavāpnuyāt || 2 ||
[Analyze grammar]

gobhūhiraṇyadānena yatphalaṃ prāpnuyānnaraḥ |
etatphalamavāpnoti tattīrthaṃ smarate punaḥ || 3 ||
[Analyze grammar]

akāmo vā sakāmo vā gaṃgāyāṃ yo vipadyate |
mṛtastu bhavati svarge narakaṃ na ca paśyati || 4 ||
[Analyze grammar]

apsarogaṇasaṃgītaiḥ supto'sau pratibudhyate |
haṃsasārasayuktena vimānena sa gacchati || 5 ||
[Analyze grammar]

bahuvarṣāṇi rājendra ṣaṭsahasrāṇi bhuṃjate |
tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ || 6 ||
[Analyze grammar]

suvarṇamaṇimuktāḍhye jāyate sa mahākule |
ṣaṣṭitīrthasahasrāṇi ṣaṣṭitīrthaśatāni ca || 7 ||
[Analyze grammar]

māghemāsi gamiṣyaṃti gaṃgāyamunasaṃgame |
gavāṃ śatasahasrasya samyagdattasya yatphalam || 8 ||
[Analyze grammar]

prayāge māghamāse tu tryahaṃsnānasya tatphalam |
gaṃgāyamunayormadhye paṃcāgniṃ yastu sādhayet || 9 ||
[Analyze grammar]

ahīnāṃgo hyarogaśca paṃcendriyasamanvitaḥ |
yāvaṃti romakūpāṇi tasya gātrasya dehinaḥ || 10 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi svargaloke mahīyate |
tataḥ svargātparibhraṣṭo jaṃbūdvīpapatirbhavet || 11 ||
[Analyze grammar]

sa bhuktvā vipulānbhogāṃstattīrthaṃ bhajate naraḥ |
jalapraveśaṃ yaḥ kuryātsaṃgame lokaviśrute || 12 ||
[Analyze grammar]

rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ |
somalokamavāpnoti somena saha modate || 13 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca |
svargalokamavāpnoti ṛṣigaṃdharvasevitaḥ || 14 ||
[Analyze grammar]

paribhraṣṭastu rājeṃdra samṛddhe jāyate kule |
adhaḥśirāstu yo jvālāmūrdhvapādaḥ pibennaraḥ || 15 ||
[Analyze grammar]

śataṃ varṣasahasrāṇi svargaloke mahīyate |
paribhraṣṭastu rājeṃdra agnihotrī bhavennaraḥ || 16 ||
[Analyze grammar]

bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate naraḥ |
yastu dehaṃ vikartitvā śakunibhyaḥ prayacchati || 17 ||
[Analyze grammar]

vihaṃgairupabhuktasya śṛṇu tasyāpi yatphalam |
śataṃ varṣasahasrāṇāṃ somaloke mahīyate || 18 ||
[Analyze grammar]

tataḥ svargātparibhraṣṭo rājā bhavati dhārmikaḥ |
guṇavānrūpasaṃpanno vidvānsupriyadehavān || 19 ||
[Analyze grammar]

bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ |
yāmune cottare kūle prayāgasya tu dakṣiṇe || 20 ||
[Analyze grammar]

ṛṇapramocanaṃ nāma tīrthaṃ tatparamaṃ smṛtam |
ekarātroṣito bhūtvā ṛṇaiḥ sarvaiḥ pramucyate || 21 ||
[Analyze grammar]

sūryalokamavāpnoti anṛṇī ca sadā bhavet || 22 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe prayāgamāhātmye catuścatvāriṃśo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 44

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: