Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
athānyāni tu tīrthāni vasiṣṭhoktāni me vada |
śrutvā yāni ca pāpāni vilayaṃ yāṃti nārada || 1 ||
[Analyze grammar]

nārada uvāca |
śṛṇuṣvātra hi tīrthāni vasiṣṭhoktāni pārthiva |
dakṣiṇaṃ siṃdhumāsādya brahmacārī jiteṃdriyaḥ || 2 ||
[Analyze grammar]

agniṣṭomamavāpnoti vimānaṃ cādhirohati |
carmaṇvatīṃ samāsādya niyato niyatāśanaḥ || 3 ||
[Analyze grammar]

raṃtidevābhyanujñāto agniṣṭomaphalaṃ labhet |
tato gaccheta dharmajña himavatsutamarbudam || 4 ||
[Analyze grammar]

pṛthivyā yatra vai chidraṃ pūrvamāsīdyudhiṣṭhira |
tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaṃ || 5 ||
[Analyze grammar]

tatroṣya rajanīmekāṃ gosahasraphalaṃ labhet |
piṃgātīrthamupaspṛśya brahmacārī narādhipa || 6 ||
[Analyze grammar]

kapilānāṃ naravyāghra śatasya phalamāpnuyāt |
tato gaccheta dharmajña prabhāsaṃ lokaviśrutam || 7 ||
[Analyze grammar]

yatra sannihito nityaṃ svayameva hutāśanaḥ |
devatānāṃ mukhaṃ vīra analo'nilasārathiḥ || 8 ||
[Analyze grammar]

tasmiṃstīrthavare snātvā śuciḥ prayatamānasaḥ |
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ || 9 ||
[Analyze grammar]

tato gatvā sarasvatyāḥ sāgarasya ca saṃgamam |
gosahasraphalaṃ prāpya svargaloke mahīyate || 10 ||
[Analyze grammar]

dīpyamāno'gnivannityaṃ prabhayā bharatarṣabha |
tīrthe salilarājasya snātvā prayatamānasaḥ || 11 ||
[Analyze grammar]

trirātramuṣitastatra tarpayetpitṛdevatāḥ |
virājati yathā somo vājimedhaṃ ca viṃdati || 12 ||
[Analyze grammar]

varadānaṃ tato gacchettīrthaṃ bharatasattama |
viṣṇordurvāsasā yatra varo datto yudhiṣṭhira || 13 ||
[Analyze grammar]

varadāne naraḥ snātvā gosahasraphalaṃ labhet |
tato dvāravatīṃ gacchenniyato niyatāśanaḥ || 14 ||
[Analyze grammar]

piṃḍārake naraḥ snātvā labhedbahusuvarṇakam || 15 ||
[Analyze grammar]

tasmiṃstīrthe mahārāja padmalakṣaṇalakṣitāḥ |
adyāpi mudrā dṛśyaṃte tadadbhutamariṃdama || 16 ||
[Analyze grammar]

triśūlāṃkāni padmāni dṛśyaṃte kurunaṃdana |
mahādevasya sānnidhyaṃ tatraiva bharatarṣabha || 17 ||
[Analyze grammar]

sāgarasya ca siṃdhośca saṃgamaṃ prāpya bhārata |
tīrthe salilarājasya snātvā prayatamānasaḥ || 18 ||
[Analyze grammar]

tarpayitvā pitṝndevānṛṣīṃśca bharatarṣabha |
prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā || 19 ||
[Analyze grammar]

śaṃkukarṇeśvaraṃ devamarcayitvā yudhiṣṭhira |
aśvamedhaṃ daśaguṇaṃ pravadaṃti manīṣiṇaḥ || 20 ||
[Analyze grammar]

pradakṣiṇamupāvṛtya gaccheta bharatarṣabha |
tīrthaṃ kuruvaraśreṣṭha triṣu lokeṣu viśrutam || 21 ||
[Analyze grammar]

timīti nāmnā vikhyātaṃ sarvapāpapramocanam |
yatra śakrādayo devā upāsaṃte maheśvaram || 22 ||
[Analyze grammar]

tatra snātvārcayitvā ca rudraṃ devagaṇairvṛtam |
janmaprabhṛti pāpāni kṛtāni nudate naraḥ || 23 ||
[Analyze grammar]

timiratra naraśreṣṭha sarvadevairabhiṣṭutaḥ |
tatra snātvā naraśreṣṭha hayamedhamavāpnuyāt || 24 ||
[Analyze grammar]

jitvā tatra mahāprājña viṣṇunā ditinaṃdanam |
purā śaucaṃ kṛtaṃ rājanhatvā daivatakaṃṭakān || 25 ||
[Analyze grammar]

tato gaccheta dharmajña vasudhārāmabhiṣṭutām |
gamanādeva tasyāṃ hi hayamedhamavāpnuyāt || 26 ||
[Analyze grammar]

snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ |
tarpayitvā pitṝndevānviṣṇuloke mahīyate || 27 ||
[Analyze grammar]

tīrthaṃ cāpi paraṃ tatra vasūnāṃ bharatarṣabha |
tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet || 28 ||
[Analyze grammar]

siṃdhutamamiti khyātaṃ sarvapāpapraṇāśanam |
tatra snātvā naraśreṣṭha labhedbahusuvarṇakam || 29 ||
[Analyze grammar]

brahmatuṃgaṃ samāsādya śuciḥ prayatamānasaḥ |
brahmalokamavāpnoti sukṛtī virajā naraḥ || 30 ||
[Analyze grammar]

kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam |
tatra snātvā naraśreṣṭha śakralokamavāpnuyāt || 31 ||
[Analyze grammar]

reṇukāyāśca tatraiva tīrthaṃ devaniṣevitam |
snātvā tatra bhavedvipro vimalaścaṃdramā iva || 32 ||
[Analyze grammar]

atha paṃcanadaṃ gatvā niyato niyatāśanaḥ |
paṃcayajñānavāpnoti kramaśo ye tu kīrtitāḥ || 33 ||
[Analyze grammar]

tato gaccheta dharmajña bhīmāyāḥ sthānamuttamam |
tatra snātvā na yonyāṃ vai naro bharatasattama || 34 ||
[Analyze grammar]

devyāḥ putro bhavedrājantatra kuṃḍalavigrahaḥ |
gavāṃ śatasahasrasya phalaṃ caivāpnuyānmahat || 35 ||
[Analyze grammar]

girikuṃjaṃ samāsādya triṣu lokeṣu viśrutam |
pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet || 36 ||
[Analyze grammar]

tato gaccheta dharmajña vimalaṃ tīrthamuttamam |
adyāpi yatra dṛśyaṃte matsyāḥ sauvarṇarājatāḥ || 37 ||
[Analyze grammar]

tatra snātvā naraśreṣṭha vājapeyamavāpnuyāt |
sarvapāpaviśuddhātmā gacchetparamikāṃ gatim || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 24

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: