Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nāradauvāca |
vitastāṃ ca samāsādya saṃtarpya pitṛdevatāḥ |
naraḥ phalamavāpnoti vājapeyasya bhārata || 1 ||
[Analyze grammar]

kāśmīreṣveva nāgasya bhavanaṃ takṣaka syaca |
vitastākhyamiti khyātaṃ sarvapāpapramocanam || 2 ||
[Analyze grammar]

tatra snātvā naro nūnaṃ vājapeyamavāpnuyāt |
sarvapāpaviśuddhātmā gaccheta paramāṃ gatim || 3 ||
[Analyze grammar]

tato gaccheta maladaṃ triṣu lokeṣu viśrutam |
paścimāyāṃ tu saṃdhyāyāmupaspṛśya yathāvidhi || 4 ||
[Analyze grammar]

caruṃ saptārciṣe rājanyathāśakti nivedayet |
pitṝṇāmakṣayaṃ dānaṃ pravadaṃti manīṣiṇaḥ || 5 ||
[Analyze grammar]

gavāṃśatasahasreṇa rājasūyaśatena ca |
aśvamedhasahasreṇa śreyānsaptārciṣaścaruḥ || 6 ||
[Analyze grammar]

tato nivṛtto rājeṃdra rudrāspadamathāviśet |
abhigamya mahādevamaśvamedhaphalaṃ labhet || 7 ||
[Analyze grammar]

maṇimaṃtaṃ samāsādya brahmacārī samāhitaḥ |
ekarātroṣito rājannagniṣṭomaphalaṃ labhet || 8 ||
[Analyze grammar]

atha gaccheta rājeṃdra devikāṃ lokaviśrutām |
prasūtiryatra viprāṇāṃ śrūyate bharatarṣabha || 9 ||
[Analyze grammar]

triśūlapāṇeḥ sthānaṃ yattriṣulokeṣu viśrutam |
devikāyāṃ naraḥ snātvā abhyarcya ca maheśvaram || 10 ||
[Analyze grammar]

yathāśakti narastatra nivedya bharatarṣabha |
sarvakāmasamṛddhasya yajñasya labhate phalam || 11 ||
[Analyze grammar]

kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisaṃmatam |
tatra snātvā naraḥ kṣipraṃ siddhimāpnoti bhārata || 12 ||
[Analyze grammar]

yajanaṃ yājanaṃ gatvā tathaiva brahmavālakam |
puṣpanyāsa upaspṛśya na śocenmaraṇaṃ tataḥ || 13 ||
[Analyze grammar]

arddhayojanavistārāṃ paṃcayojanamāyatām |
etāvaddevikāmāhuḥ puṇyāṃ devarṣisaṃmatām || 14 ||
[Analyze grammar]

tato gaccheta dharmajña dīrghasatraṃ yathākramam |
yatra brahmādayo devāḥ siddhāśca paramarṣayaḥ || 15 ||
[Analyze grammar]

dīrghasatramupāsaṃte dīkṣitā niyatavratāḥ |
gamanādeva rājeṃdra dīrghasatramariṃdama || 16 ||
[Analyze grammar]

rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ |
tato vināśanaṃ gacchenniyato niyatāśanaḥ || 17 ||
[Analyze grammar]

gacchaṃtyaṃtarhitā yatra merupṛṣṭhe sarasvatī |
camase ca śivodbhede nāgodbhede ca dṛśyate || 18 ||
[Analyze grammar]

snātvā tu camasodbhede agniṣṭomaphalaṃ labhet |
śivodbhede naraḥ snātvā gosahasraphalaṃ labhet || 19 ||
[Analyze grammar]

nāgodbhede naraḥ snātvā nāgalokamavāpnuyāt |
śaśayānaṃ ca rājeṃdra tīrthamāsādya durlabham || 20 ||
[Analyze grammar]

śaśarūpapraticchannā puṣkarā yatra bhārata |
sarasvatyāṃ mahābhāga anusaṃvatsaraṃhite || 21 ||
[Analyze grammar]

snāyaṃte bharataśreṣṭha vṛttā vai kārttikīṃ sadā |
tatra snātvā naravyāghra dyotate śivavatsadā || 22 ||
[Analyze grammar]

gosahasraphalaṃ caiva prāpnuyādbharatarṣabha |
kumārakoṭimāsādya niyataḥ kurunaṃdana || 23 ||
[Analyze grammar]

tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ |
gavāmayutamāpnoti kulaṃ caiva samuddharet || 24 ||
[Analyze grammar]

tato gaccheta dharmajña rudrakoṭiṃ samāhitāḥ |
purā yatra mahārāja ṛṣikoṭiḥ samāhitā || 25 ||
[Analyze grammar]

varṣeṇa ca samāviṣṭā devadarśanakāṃkṣayā |
ahaṃpūrvamahaṃpūrvaṃ drakṣyāmi vṛṣabhadhvajam || 26 ||
[Analyze grammar]

evaṃ saṃprasthitā rājanṛṣayaḥ kilabhārata |
tato yogīśvareṇāpi yogamāsthāya bhūpate || 27 ||
[Analyze grammar]

teṣāṃ manyupraśāṃtyarthamṛṣīṇāṃ bhāvitātmanām |
sṛṣṭā tu koṭirudrāṇāmṛṣīṇāmagrataḥ sthitā || 28 ||
[Analyze grammar]

mayā pūrvaṃ haro dṛṣṭo iti te menire pṛthak |
teṣāṃ tuṣṭo mahādeva ṛṣīṇāmugratejasām || 29 ||
[Analyze grammar]

bhaktyā paramayā rājanvaraṃ teṣāṃ pradattavān |
adyaprabhṛti yuṣmākaṃ dharmavṛddhirbhaviṣyati || 30 ||
[Analyze grammar]

tatra snātvā naravyāghra rudrakoṭyāṃ naraḥ śuciḥ |
aśvamedhamavāpnoti kulaṃ caiva samuddharet || 31 ||
[Analyze grammar]

tato gaccheta rājeṃdra saṃgamaṃ lokaviśrutam |
sarasvatyāṃ mahāpuṇyamupāsīta janārdanam || 32 ||
[Analyze grammar]

yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ |
abhigacchaṃti rājeṃdra caitraśuklacaturdaśīm || 33 ||
[Analyze grammar]

tatra snātvā naravyāghra viṃdedbahusuvarṇakam |
sarvapāpaviśuddhātmā śivalokaṃ ca gacchati || 34 ||
[Analyze grammar]

ṛṣīṇāṃ yatra satrāṇi samāptāni narādhipa |
tatrāvasānamāsādya gosahasraphalaṃ labhet || 35 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe paṃcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 25

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: